SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ गुल 647- अभिधानराजेन्द्रः - भाग 3 गेंदुआ गोपयश्च हेमन्ते। शिशिरे चामलकरसो,प्तं वसन्ते गुडश्चान्ते''||१॥ | लतायाम्, शालपाम्, अकृत्रिमे देवखाते, हृदये, वुद्धौ, गुहभावे भिदा सूत्र०१ श्रु०८ अ०१ उ०ा स्नुहीवृक्षे, सका टाप।वाच०। अड्। संवरणे, स्त्री०। वाचा गुलकय त्रि०(गुमकृत्) गुडसंस्कृते, प्रश्न०५ सम्ब० द्वार। गूढ त्रि०(गूढ) प्रच्छन्ने स०३० सम०। गुप्ते, अनुपलक्ष्ये, नि०चू०१० उ० गुलगुंछ धा०(उद् -नमि) धा०। ऊर्ध्व नयने, "उन्नमेरुत्थक्को- औ०। विशे०। प्रकटवृत्त्याऽज्ञायमाने, प्रव०४ द्वार / कथमप्युद्वेष्टयि ल्लालगुलगुञ्छोप्पेला:"||||३६|| इति ण्यन्तस्योन्नमेगुलगुच्छा- तुमशक्येऽति प्रचयमापन्ने, विशे०/ "प्रकाशयच लोके मे० गुढगर्भाऽभवत ऽऽदश: / 'गुलगुञ्छइ' उन्नमयति। प्रा०४ पाद। प्रिया'' आ०का "सुसिलिट्ठगूढगाफा'' गूढौ मांसलत्वाद्अनुपलक्ष्यागुलगुवाइय न०(गुलगुलायित) गुलगुलेतिशब्दानुकरणम्। ततः प्रत्ययः।। गुल्यौ गुल्फो घुण्टके येषां ते तथा! प्रश्न०४ आश्र० द्वार। हस्तिशब्दे, जं०५ वक्ष०ा अनु०। गुढचोर पुं०(गूढचोर) प्रच्छन्नचौरे, प्रश्न०३ आश्र० द्वार। गुलपाणिय न०(गुडपानीय) गुडाधारस्थे जले, स०१ सम०ा "गुलो जीए गूढत्य त्रि०(गूढार्थ) गूढो गुप्तोऽनवगम्यमानोऽर्थो यस्य तद् गुढार्थम्। कवल्लीए कड्डिजति, तत्थ ज पाणियं कयं तत्तम तत्तं वा, तंगुलपाणियं ___ अप्रकाशपाठे, विशे० भण्णति' नि०चू०२ उ०॥ तच्च गुडनिर्विकृतिकम्। ध०२ अधि०| गूढदंत पुं०(गूढदन्त) विद्युन्मुखस्य परतोऽन्तीपे, प्रज्ञा०१ पद / न०। गुललधा०(कृ) चाटुकरणे, "चाटी गुललः"||41४1७३|| चाटुविषयस्य प्रव०। उत्तास्था०भरतवर्षे भविष्यति द्वितीयचक्रिणि, ती०२१ कल्प। कृगो गुलल इत्यादेशः / गुललइ। चाटुकरोतीत्यर्थः। प्रा०४ पाद / श्रेणिकस्य धारिण्यां जाते पुत्रे, स च वीरजिनान्तिके प्रव्रजितः मृत्वा गुललावनिया स्त्री०(गुडलापनिका) लोकप्रसिद्धायां (गुललापसयी) वैजयन्ते उत्पन्नः, इत्यनुत्तरोपपातिकदशानां द्वितीयवर्गे चतुर्थाध्ययने गुलपर्पटिकायां, गुडधानेषु वा। सू०पं००२० पाहु०। स्था०। भला सूचितम् / अनु०। ('अतरदीव' शब्दे प्रथमभागे 86 पृष्ठेऽस्य गुललै (देशी) चाटुकरोति, देवना०२ वर्ग। वक्तव्यतोक्ता) गुलं (देशी) चुम्बने, दे०ना०२ वर्ग। गूढमुत्तोलि स्त्री०(गूढमूत्रावलि) अपवित्रे रामाभगे, पुंश्चिहे च। तं०। गुलिय स्त्री०(गुटिका) वटिकायाम्, उत्त०३ अ० स्था०। आ०म०। अनु०॥ गूढसिराग त्रि०(गूढशिराक) अलक्ष्यमाणशिराविशेषे, प्रव०४ द्वार। प्रज्ञा०। वर्णद्रव्यविशेषे, औ०। ज्ञा०ा द्रव्यसंयोगनिष्पादितगोलिकायाम्, ज्ञा०१ गूढहियय त्रि०(गूढहृदय) अलक्ष्याभिप्राये, कर्म०। यो हि श्रु०१३ अ०। रा०। मुखप्रक्षेपकस्य रूपपरावर्तादिकारिकायां गुटिकायाम् उदायिनृपमारकादिवत्तथाऽऽत्माभिप्रायं सर्वथैव निगृहति यथा नाऽपरः पिं / उत्ता कश्चिद्वेत्ति / कर्म०१ कर्म गुलिका स्त्री०(गुटि का) तुम्बरवृक्षचूर्गगुटिकायाम्, वृ०१ उ०। / गूठायार त्रि०(गूढाचार) गूढो मायाग्रन्थिगुपिल आचारः प्रवृत्तिर्यस्य स नालिकायाम, औ०। पीडिकायाम्, जी०३ प्रतिका गूढाचारः, गूढ आचारो योषां ते गूढाचाराः / गलकर्त्तकग्रन्थिच्छेदादिषु, गुलुइय त्रि०(गुल्मित)सञ्जातगुल्मके, गुल्मकंचलतासमूहः। जं०१ वक्षता सूत्र०२ श्रु०२ अ॥ गुल्मवति, औ०। ज्ञा०। गुलगुलेत्यनुकरणशब्द:, ततः प्रत्ययः / / गुढायारि(ण) त्रि०(गूढाचारिन्) प्रच्छन्नाऽऽचारयति, स०३० सम०। हस्तिशब्दे, राणा जं० "गूढायारी निगूहिज्जा" सूत्र०२ श्रु०२ अ०। गुलगुंछिअ (देशी)-वृत्यन्तरिते, देवन०२ वर्ग। गुठावत्त पुं०(गूढावर्त) गूढाश्चासावावर्त्तश्च गूढावतः / गेन्दुकदवरकस्य गुलुच्छ (देशी)-भ्रमिते, देवना०२ वर्ग। दारुग्रन्थादेर्वा आवर्तने, स्था०४ ठा०४ उ०। गुवंत त्रि०(गुप्यत्) व्याकुलीभवति, 'गुप्' व्याकुले इति वचनात्। भ०१५ | गुह न०(गूथ) गूथ-कः / अर्द्धर्चा०। विष्ठायाम, तंग। श०१ उ० गुहण न०(गृहन) स्वरूपस्य गोपायने मायाविशेषे भ,१२ श०५ उ० गुवल न०(कुवलय) नीलोत्पले, "मुद्दियगुवलयनिहाणु' न०। तदात्मके तोहनीयकर्मणि, स५२ सम० गुविय त्रि०(गुप्त) व्याकुलीभूते क्षुब्धे, स्या०३ ठा०४ उ०। गूहमाण त्रि०(गूहमान) गोपायति० ज्ञा०१ श्रु० अ०। गुविल त्रि०(गुपिल) गहने, नि०चू०२ उ०। गम्भीरे, बृ०३ उ०। आ०म० | गृह धा०(ग्रह) उपादाने, "ग्रहेण्ड:"|||३६४॥ इत्यपभ्रंशे गुटिवणी स्त्री०(गुर्विणी) सगर्भायाम् ध०३ अधि०। आपन्नसत्त्वायाम्, पिं।। ग्रहेर्धातोण्ड इत्यादेशः / 'पढ गृण्हाप्पणु व्रतु" प्रा० 4 पाद। गर्भवत्याम् दश०५ अ०। "तस्स भद्दा भारिया गुठ्विणी" आ०म०वि०। / गे पुं०(ग) शब्दे गीते च / गैः पुमान् शब्दगीतयोः / एकाof . गुहंधयारालोय पुं०(गुहान्धकारालोक) तमोग्रन्थिभेदानन्दे,लका गेंदुअन०(कन्दुक) “एच्छय्यादौ"||८/१५७।। इति "आदेरस्यैत्वम् गुहा स्त्री०(गुहा) पर्वतकन्दरायाम, प्रश्न०१ आश्र० द्वार / जं०। स्थाof | (प्रा०) "मरकतमदकले ग: कन्दुके त्वादे:"14/११५२॥ इति कस्य गुहास्तमिसगुहादयः / नं० सुरङ्गायाम, दशा०७ अ०। सिंहपुच्छी- | गः। वस्वादिनिर्मिते गोलके "गेन्द" इति ख्याते, प्रा०१ पाद।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy