SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ गिलाण 894 - अमिधानराजेन्द्रः - भाग 3 गिलाण * स्वजन इव स्वजनः, सआचार्यः श्रमणवरगन्धहस्ती, तथा गजकलभानां यूथाधिपत्यपदमुद्वहमानो गिरिकन्दरादिविषमदुर्गेष्वपि पतितो न परित्यागं करोति, एवमयमपि गणधरपदमनुपालयन् विषमशायामपि श्रमणवरान्न परित्यजतीति श्रमणवरगन्णहस्तीयुच्यते, सग्लानं परिवहन् परवर्तयन्नेव मननन्तरोक्तं ब्रवीति। तत इत्थं तदीयवचनं श्रुत्वा समीपपवर्तिनामगारिणामित्थं स्थिरीकरणमुपजायतेजइ संजमो जइ तवो, दढमित्तित्तं जहूत्तकारित्तं। जइ वंभ जइ सोयं, एएसु परं न अन्नेसुं / / यदि संयमः पञ्चाश्रविररमणादिरूपं, यदि तपोऽनशनादिस्पं, दृढमैत्रीकत्वं निश्चलासैहृदं, यथोक्तकारित्वं भगवदाज्ञाराधकत्वं, यदि ब्रह्म अष्टादशभेदभिन्नं ब्रह्मचर्य ,यदिशौचं निरुपलेपता सद्भव-सारता, एतानि यदि परमेतेष्वेव साधुषु प्राप्यन्त, नान्येषु शाक्या-दिपरतीर्थिर्के घु, तेषामेवंविधस्य ग्लानप्रतिचरणविधेरभावात्। इत्थं तावद्विषमायामपि दशायां ग्लनो न परित्यक्तव्य इत्युक्तम्। अथात्यन्तिके भये तमपरित्यजतां यदि सर्वेषामपि विनाश उपढौकते, ततः को विधिरिति? आहआधागाळे व सिया, निक्खित्तो जइ वि होज जयणाए। तह वि उदोकण्ह विधम्मो, रिजुभावविचारिणा जेणं। अत्यागाढे अत्यन्तम्लेच्छादिभिये, वाशब्दः पातनायाम , सा च प्रागेव कृता, स्यात् कदाचित् यतनया निष्प्रत्यूहप्रायप्रदेशे यद्यप्यसौ ग्लानो निक्षिप्तो भवेत् तथाहि द्वयोरपि ग्लानप्रतिचसकवर्गयोधर्मो मन्तव्यः / कुत इत्याह येन कारणेन द्वावपि तौ ऋजुरकुटिलो मोक्ष प्रति प्रगुणे यो भावः परिणामस्तत्र विचरितुं शीलमनयोरिति ऋजुभावविचारिणौ। तदश्चपत्तो जसोय विउलो, मिच्छत्तविराहणा य परिहरिया। साम्म्यिवच्छल्ल, दवसंते ते वि मरगति॥ तैराचार्यः साधुभिश्च तादृशेऽपि भयेसहसैवग्लानमपरित्यजद्भिर्विपुलं दिग्विदिक्प्रचारियश: प्राप्तं, ती मिथ्यात्वं परित्यागसमुत्थमन्येषां तस्य वा मिथ्यादर्शनगमनं, तत्परिहृतं, विराधनाचग्लानस्य सहायविरहितस्य संयमात्मविषया, सा च परिहता, साधर्मिकयात्सल्यं चाऽनुपालितं भवति / यदा तदत्यागाढं भवमुपशान्तं भवति तदा तंग्लानं मार्गयन्ति, शोधयन्तीत्यर्थः गतं ग्लानद्वारम् वृ०१ उ०(निर्ग्रन्थ्या निन्थेन वा ग्लान्येऽपि कश्चिन्न परिष्वजनीय इति 'पलिस्सयण' शब्दे वक्ष्यते। ग्लान्ये निर्ग्रन्थ्युपाश्रये निर्ग्रन्थस्य गमने चिकित्सा 'वसई'शब्दे वक्ष्यते। अवधावितस्याचार्यस्य चिकित्सा 'आयरिय'शब्दे द्वितीयभागे 318 पृष्ठ उक्ता। ग्लानार्थेषु प्रलम्बग्रहणं पलंब' शब्दे वक्ष्यते) कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए।(२०) भिक्षणशील भिक्षुग्लानस्यापटोरपरस्य भिक्षोर्वैयावृत्यादिकं कुर्यात्। कथं कुर्यादतदेव विशिष्टिस्वतोऽप्यग्लानतया यथाशक्ति समाहितः __ समाधि प्राप्त इति। इदमुक्तं भवति-यथा यथाऽऽत्मनः समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति। सूत्र / सूत्र०१ श्रु०३ अ०३ उ०। (36) ग्लानार्थमषणाभिक्खागा णामेगे एवमाहंसु-समणा वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा मणुण्णं भायणजायं लभित्ता से भिक्खू गिलाइसे हंदह णं तरसाहरह से य भिक्खू णे मुंजेज्जा, तुमं चेव णं मुंजेज्जासि,से एगतितो भाक्खामि त्तिकट्ट लिउंचिय पलिएंचिय आल एज्जा / त जहा इमे पिंडे इमे लोए इमे तित्तए इमे कडुए इमे कसाए इमे अंविले इमे महुरे णो खलु एत्तो किंचि गिलाणस्सदति त्ति माइट्ठाणं संफासे,णो एवं करेज्जा, तहेव तं अलोएज्जा जहा वितं गिलाणस्स सदति तं तित्तियं तित्तिएत्ति वा छुयं कडयं कमयं कसायं अंविलं अंविलं महुरं महुरं। मिक्खागा णामेगे एवमाहंसु-समाणे वा वसमाणे वा गामाणुगाडं दूइज्जमाणे व मणुण्णं भोयणजातं लभित्ता सेय भिक्खू गिलाइ से हंइहणं तस्साहरह से य भिक्खूणो मुंजेज्जा आहारेज्जासि णं, णो खलु इमे अंतराए आहरिस्साति इन्चेयाइं आयतणाई उवातिकम्म माइट्ठाणं परिहरिय गिलाणस्सदिज्जा, आहेरजा वा। "भिक्खागा णमेगे' इत्यादि / भिक्षामटन्ति भिक्षाटाः, भिक्षणशीला:साधव इत्यर्थः। नामशब्द: संभावनायां, वक्ष्यमाणमेषां संभाव्यते। एके केचन एवमाहुः साधुसमीपमागत्य वक्ष्यमाण-मुक्तवन्त:-तव साधवःसमानावा सांभोगिका भवेयुः, वाशब्दाद-सांभोगिका वा। तेऽपि वसन्तो वास्तव्याः अज्ञाता वा ग्रामादेः समागमा भवेषुः / तेषु च कश्चित्साधुग्र्लायति ग्लानमनुभ्वान्, तत्कृते तान् सांभोगिकादींस्ते भिक्षाटाः मनोइभोजनलाभे सत्येवमाहुरिति संबन्धः। (स इति) एतन्मनोहाराजातं "हंदह" गृह्णीत यूयम् / ‘णं' इति वाक्यालंकारे / तस्य ग्लानस्याऽऽहरत, नयत तस्मै प्रयच्छत इत्यर्थः / ग्लानश्चेन्न भुङ्क्ते ग्राहक एवामिधीयते-त्वमेव भुड्दवेति। स चभिक्षुर्भिक्षीर्हस्तात् ग्लानर्थ गृहीत्वाऽऽहारंतत्राध्युपपन्नः सन्नेक एवाईभोक्ष्य इति कृत्वा तस्यग्लानस्य (पलिउंचिय पलिउंचिय त्ति) मनोज्ञं 2 गोपित्वा वातादिरोगमुद्दिश्य तस्यालोकयेत् दर्शयेद् यथा अपथ्योऽयं पिण्डमिति वुद्धिरूद्यते, तद्यथाऽग्रतो ढोकित्वा वदत्ययं पिण्डो भवदर्थं साधुना दत्तः, किं त्वयं (लोएत्ति) रुक्षः, तथा तिक्तः, कटुः, कषायोऽम्लो मधुरो वेत्यादिदोषदुष्टत्वान्नातः किञ्चित् ग्लानस्य सदतीति, उपकारेण वर्तते इत्यर्थः। एवं च मातृस्थानं संस्स्पृरोन्न चैतत् कुयांदिति। यथा च कुर्यात्तदर्शयतितथाऽस्थतमेव ग्लानस्यालाकयेद्यथाऽवस्थितमिति। एतदुक्तं भवतिमातृस्थानपरित्यागेन यथावस्थित मेव ब्रूयादिति / शेषं सुगमम् / तथा "भिथ्खागेत्यादि'' भिक्षाटा: साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञाँश्च वास्तव्यान्, प्राधूणकान् वा ग्लानमुद्दिश्यैवमूचुःएतन्मनोज्ञमाहारजातं गृह्णीज यूयं, ग्लानाय नयत, सचेत् न भुङ्क्ते, ततोस्मदन्तिकमेव ग्लानाद्यर्थमाहरेदानयेत्, स चैवमुक्तः सन्नेवं वदेद्यथा अन्तरायमन्तरेणाऽऽहरिष्यामीति प्रतिज्ञायाऽऽहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिदोषानुदघाट्य ग्लानायाऽदत्त्या स्वत एव लौल्याद् भुक्त्वा ततस्तस्य साधेर्निवेदयति / यथा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy