SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ गिलाण 893 - अमिधानराजेन्द्रः - भाग 3 गिलाण नोन संस्तरेत्प्रगुणीभवेत्। यद्वा-आचार्य एव स्वयमन्याभिर्पणचिन्ताभिर्न संस्तरेत्, ततः कुलस्य निवेदनं कुर्यात्, कुलसमवायं कृत्वा तस्य समर्पयेदित्यर्थः। तत:संवच्छराणि तिन्नि य, कुलं पिपरियट्ठई पययत्तेणं। जाहे न संथरिजा, गणस्स उ निवेदणं कुजा / / त्रीन् संवत्सरान् कुललमपि प्रायाग्यभक्तपानौषधादिभिः प्रयत्नेन | परिवर्त्तयति, ततस्त्रिषु न यदास संस्तरेत्तदा गणस्य निवेदनं कुर्यात्। ततःसंवच्छरं गणो वा, गिलाण परियट्ठई पयत्तेणं / जाहे न संथरिज्जा, संघस्स निवेयणं कुजा / / एक संवत्सरं यावत् गणोऽपि ग्लानं महता प्रत्यनेन परिवर्तयति, ततो यदान संस्तरेत् ततः सङ्घस्य निवेदनं कुर्यात्, ततः सङ्घो यावजीवंतं सर्वप्रयत्नेन परिवर्त्तयति। गाथात्रयोमर्थमेकगाथायां सुग्रह्य प्रतिपादयतिछम्मासे आयरिओ, कुलं तु संवच्छराई तिन्नि भवे / संवच्छरंगणा वी, जावज्जीवाय संघो उ।। व्याख्यातार्था। एतम यो भक्तविवेकं कर्तुं न शक्रोति तमुद्दिश्य द्रष्टव्यम् / यस्तु भक्त विवेकं कर्तुं शक्रोति तेनाष्टादश मासान् यावत् प्रथमतश्चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसाररे दुरापत्वात् ततः परं यदिन प्रगुणी भवति ततो भक्तविवेकः कर्त्तव्य इति / आगाढे कारणजाते सति वैयावृत्त्यं कुर्यादपि परित्यजेद्वा ग्लानम्। (35) किं पुनस्तत्कारणजातमिति? उच्यतेअसिवे ओमोयरिए, रायडुढे भए व गेलो। एएहि कारणेहि, अहवा वि कुले गणे संघे॥ अशिवे, अवमोदर्ये, राजद्विष्टे, भये वा शरीरस्तेवसमुत्थे, (गेलन्ने त्ति) सर्वो वा गच्छो ग्लानीभूतः कस्य कः प्रतिचरणं करोतु? एतैः कारणैरथवा कुलस्यगणस्य सङ्घस्य वा समर्पितेग्लानेस्वयं कुर्वन्नपिशुद्धः। पत्यिजने त्वियं यतना-अशिवेसमुत्पन्ने देशान्तरक्रामनग्लानमन्येषां प्रतिबन्धस्थितानां साधूनां समर्पयति / तेषामभावे शय्यातरादीनां समीपे, साधर्मिकस्थलीषु वा, देवकुलेषु वा निक्षिपति। एवमेवावमौदर्थभये च द्रष्टव्यम् / राजद्विष्टे यद्येकस्य गच्छस्य प्रद्वेषमापन्नो राजा ततोऽन्यपां साधूनां समर्प्ययति। अथ सर्वेषामपि प्रद्विष्टस्ततः श्रावकादिषु निक्षिप्य व्रजति। उत्सर्गतः पुनरेतैरपि कारणैर्निक्षिपति। किंतुस्कन्धे त्यस्य वहन्तीति? आह चएएहि कारणेहिं तह वि वहंती न चेव छडिंति। असहिल्ला एचयंती, उवगरणं नेव उगिलाणं / / एतैः कसरणैर्यद्यपि ग्लानो निक्षिप्तुं कल्पते, तथाहि वहन्ति, नैव परित्यजन्ति / अथासहिष्णवो वा वोढुमसमर्थाः, तत उपकरणं परित्यजन्ति, नैव ग्लानम्। अह वा वि सो भणेजा, छड्डेउ ममं तु गच्छहा तुम्मे / होइ त्ति भणिऍ गुरुगाा, इणमन्ना आवई विइया / / अथ वा स ग्लानो भणेत्-मां छर्दयित्वा यूयं गच्छत / एवमुक्ते यदि कोऽपि साधुर्भवत्वेवमिति भणति तदा तस्य चत्वारो गुरुकाः। इयं प्रकारान्तरेणान्या द्वितीया आफ्दुच्यते। तामेवाहपचंतमिलिक्खेसुं, वेहियतेणेसु वा विपडिएस। जणवयदेसविणासे, नगरविणासे य घोरम्मि। वंधुजणविप्पओगे, अमाएं पुत्ते वि वट्टमाणम्मि। तह वि गिलाण सुविहिया, वचंति वहंतगा साहू॥ प्रत्यन्ताः प्रत्यन्तदेशवासिनो येम्लेच्छास्तेषु, तथा बोधिकस्तेना नाम येमानुषाणि हरन्ति, तेषुसत्सु, यो जनपदस्य, देशस्य वा तदेकदेशभूतस्य विनाशो विध्वंसस्तस्मिन्, तथा नगरविनाशे च, घोरे रौद्रे उपस्थिते, बन्धुजनानां स्वज्ञातिलोकानां मरणभयात्पलायमानानां य: परस्परं विप्रयोगस्तस्मिन्, कथं भूते-अमातापुत्रे स्वस्वजीवितरक्षणाक्षणिकतया यत्र माता पुत्रं न स्मरति, पुत्रांऽपि मातरं न स्मरति, तस्मिन्नपि वर्तमाने, ये सुविहिताः शोभनविहितानुष्ठानास्ते, तथाऽपि ग्लान वहन्तो व्रजन्ति, नपुनः परित्यजन्ति। ततोऽसौ ग्लान: प्राहतारेह ताव भंते !, अप्पाणं किं मएल्लयं किं मएल्लयं वहह। एगालवणदोतेझण मा हु सव्वे विणस्सिहिह / / तारयत तावद्भन्त ! यूथमात्मानमस्माउपराउात्परावारात, किं मां मृतमिव मृतम् अद्यश्वीनमृत्युसंभवतया शवप्रायं वहत, अपि वा मदीयमेव यदेकमालम्बनं तदेव बहूनां विनाशकारणतया दाषस्तेन मा यूयं सर्वे विनङक्ष्यथ। एवं च भणियमेत्ते, आयरिया नाणचरणसंपन्ना। अचवल मणलिय हितयं, संताणकर वइमुदाही।। एवं च ग्लाने भणितमात्रे सति आचार्या ज्ञानचरणसम्पन्नाः, संविनगीतार्था इति भावः / अचलपलामत्वरितां, त्वराकारणस्य भरणभायस्या ऽभावात्, अनलीकां सत्या, ज्ञातसारत्वात्, हितामनुकूला, परिणामसुन्दरत्वात्, संत्राणकरीम् आर्तजनपरित्राणकारिणी ,वाचं समुदादृतन्तः। कथमिति? आहसव्वजगजीवहियं, साहुंन जहामों एस धम्मो णे। जति य जहामो साहु जीवियमित्तेण किं अम्हं ?|| सर्वस्मिन् जगति ये जीवस्त्रसस्थावरभेदभिन्नास्तेषाम भयदायकतया हितं सर्वजगजीयहितं साधुंन जहामो न परित्यजामः, एषोऽस्माकं धर्मः सामाचारी, यदिच साधुं प्रजहामस्ततः किमस्माकं जीवितमात्रेण सदाचारजीवितविक लेने बहिः प्राणधारणमात्रेण, प्रयोजनं न किञ्चिदित्यर्थः। तं वयणं हियमधुरं, आसासंकुरसमुद्भवं सयणो। समणवरगंधहत्थी, वेइ गिलाणं परिवहंतो।। तदेवंविधं वचनं हितं परिणाममपथ्यं, मधुरं श्रोत्रमनसां प्रह्लादकं, तथा आश्वास एवाङ्करः प्ररोहस्तस्य समुद्भव उत्पत्तिर्यस्मात् तदाश्वासाङ्करसमृद्भवं, ग्लानस्याश्वासप्ररोहवजिमिति भावः /
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy