SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ गिलाण 895 - अभिधानराजेन्द्रः - भाग 3 गिहगसण मम शूलं वैयावृत्यकालपर्याप्तयादि कमन्तरायिकमभूदतोऽहं तत् / (32) चालानाद्वारे ग्लानचालानायां कारिणानि। ग्लानभक्तं गृहीत्वा नायात इत्यादि मातृस्थानं संस्पृशेदेतद्दर्शयात, | (33) संक्रामणाद्वारे नागरग्रामीणग्लानयोः संछोभः। इत्येतानि पूर्वोक्तान्यायतनानि कर्तोपादानस्थानानि उपातिक्रय सम्यक् | (34) ग्लानस्योपेक्षायां त्यागे च प्रायश्चित्तं, कियन्तं कालं पुनः परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्यात्, दातृसाधूसमीपं प्रतिचरणीयो ग्लान इत्यादिनिरूपणम्। वाऽऽहहरेदिति। आचा०२ श्रु०१ अ०११ उ०| (35) यैः कारणैग्लानस्य त्यागस्तेषां निरूपणम्। (निर्गन्थानां निर्ग्रन्थीनांचग्लान्य मिथावैयावृत्यं वेयावच शब्दं वक्ष्यते) / (36) ग्लानाथमेषणावक्तव्यता। विषयसूची(१) ग्लानं प्रति गवेषणम्। गिलाणभत्त न०(ग्लानभक्त) ग्लानस्य नीरोगातार्थ भिक्षुकदानाय यत् (2) ग्लानद्वारे कुते कुत्र ग्लानान्वेषणां कर्तव्यमितिनिरूपणम्। कुतं भक्तंतद्ग्लानभक्तम्भ०५ श००६ उ०ा ग्लान: सन्नारोग्याय यद्ददाति (3) ग्लानम्वप्रतिबद्धद्वार संग्रहः। तत् / औला ग्लानो रोगोपशान्तये यद्ददाति, ग्लानेभ्यो वा यद्दीयते। (4) शुद्धद्वारे ग्लानसमीपगमनोपचारादयः। स्था०६ ठा०। ग्लानस्य रोगोपशमनार्थ मारोग्शालाावा ग्लानस्य वा (5) ग्लास्योपचाराकरणे प्रायश्चित्तम्। दीयमाने भक्ते, नि०चू०६ उ० (6) ग्लानवैयावृत्ये कीदृशस्यसाधोर्नियोजनम्। गिलाणवेयावच न०(ग्लानवैयादृत्य) ग्लानस्य भक्तपानादिभिरुपष्टम्भे, (7) विपरीतकरणे दोषा:। औ० "कुजा भिक्खू गिलाणस्स, अगलाए समाहिए" सूत्र०१ श्र१०११ (8) श्रद्धाद्वारे ग्लानं प्रति निर्जरार्थिन:साधोझटिति गत्वा वैयावृत्य- अ० | करणयतना। गिलाणि स्त्री०(ग्लानि) क्लमे, विशे०। अबहुमाने, स्था०५ ठा०१ (8) सूत्रार्थपौरुषीव्यापारणे विधिः / उ०। सूत्र (10) क्षेत्रे संस्तरणाभावेऽन्यत्र गच्छतां विधिः। गिलायमाण त्रि०(ग्लायत्)ग्लै हर्षक्षये, इति शतः। शरीरक्षयेण (11) इच्छाकारद्वारे महार्द्धिकदृष्टान्तः। हर्षक्षयमभुभवति, बृ०४उ०। अशक्नुवति, अभिभूयमाने, स्था०३ ठा० (12) अशक्तद्वारेऽशक्तबुयाणं प्रतिस्थविरोक्तिः / उ०ा ग्लानिमुपपन्ने, व्य०२ उ०। (परिहारकल्पस्थितस्य ग्लानस्य (13) सुखितद्वारे प्रमादेन ग्लानवैयावृत्याकरणे प्रायश्चित्तप्ररूपणम्। परिहार शब्दे प्रतिपत्तिः) (14) अपमानद्वारेऽपमानभिषेण म्लानं प्रत्यगच्छतां प्राययश्चित्तम् / गिलासि (ण)पुं०(ग्लासिन्) भस्मके व्याधौ, स च वातपित्तो-रकटया (15) लब्धद्वारे वैयावृत्याभिषेण मनोज्ञभोजनाभिलाषुकगमने __ श्लेष्मन्यूनतया जायते। आचा०१ श्रु०६ अ०१ उ०। क्षेत्रेद्विजनरूपदोषप्रदर्शनम्। गिलिय त्रि०(गिलित) प्रक्षिप्ते, भक्षिते च। वाच० आव०॥ (16) तत्र द्रव्यक्षेत्रादिकमधिकृत्य प्रायश्चित्तम्। गिल्लि स्त्री०(गिल्लि) मानुषं गिलतीव गिल्लिः / हस्तिन (17) ग्लानस्य सचिताचित्तचिकित्सायां भण्डीपोतदृष्टान्तः। उपरिकोल्लररुपेऽर्थे, अनु०। ज्ञा० भ० जी०रा०ा पुरुषद्वयोत्क्षिप्तायां (18) अनुवर्तनाद्वारे ग्लानवैद्योरनुवर्तनाविस्तारः। झोल्लिकायाम्, सूत्र०२ श्रु०२ अ०। पुरुषद्वयोत्क्षिप्तदाल्लिकायां वा। (19) वैद्यानुवर्तनायां प्रस्तावना,कथं ग्लानो भवतीति प्रश्नश्च दशा०६ अगजा (20) नोपशाम्यति रोगे विधिवैद्याष्टकप्रदर्शनं च। गिव्वाण पुं.(गीवाण) इन्द्रयमकुवेरादिषु देवेषु, आ०म०प्र०। (21) वैद्यसमीपं गच्छतं विधि:,प्राभृतिकारूपणं च। गिह न०(गृह) प्रासादे,ध०२ अधि०। गृहाणि प्रासादास्ते त्रिविधा: खाता (22) गमनद्वारे कीदृशस्य पुरुषस्य वैद्यसमीप प्रेषणं कर्तव्यमिति उद्धता उभयरूपाश्च / दश०६ अ०। सकुट्टिमं गृहम्, अकुट्टिमा शाला। प्ररूपणम्। नि०चू०११ उाआवसथे, सूत्र००१ श्रु०१० अ० अगारे, सूत्र०१ श्रु०२ (23) येन प्रेषणीयास्तेषां निरूपणम्। अ० "गिहगहणेण वा सव्वं चेव घरं घेप्पति'। नि०चू००३ उ० "गेह (24) शकुनद्वारे वैद्यसमीपे गच्छत: शकुनाशकुनविचारः। त्ति वा गिह त्ति वा एगट्ठा"। नि०चू०३ / (कीदृग गृहं स्थापयेड्रावक इति (25) वैद्यसमीपंप्राप्तस्यशकुनाशकुनविचारः। वत्थु शब्दे वक्ष्यते) गृहस्थत्वे च, "गिहे दीवमपासंता" गृहस्थे दीपं (26) संगारद्वारे वैद्यसमीपं प्रस्थितस्य साधोर्येषां सन्निधिरावश्यकी भावदीपं श्रुतज्ञानमपश्यन्त इति वृत्तिः। सूत्र०१ श्रु०६ अ०। भवनभेदे, तेषां निरूपणम, वैद्यसमीपे यत्कथनीयं तन्निरूपणंच। जी०३ प्रति (27) वैद्यस्य उपदेशद्वारे द्रव्रूक्षेत्रकाल भावरूपेणग्लानानुर्तना। गिहतरं न०(गृहान्तर) गृहस्य महयोर्वाऽन्तराले, दश०३ अ०) (28) वैद्योपदिष्टः साधुभिस्तुलना कर्तव्याः। गिहतरणिसिखा स्त्री०(गृहान्तर्निषद्या) गुहस्यान्तर्मध्ये गृहयोर्वा मध्ये (26) प्रतिश्रयमागतस्य वैद्यस्ययो विधि: कर्तव्यस्तत्र द्वारसंग्रहः। निषद्या चाऽऽसनम्। सूत्र०१ श्रु०६ अ० गृहस्य गृहयोर्वा अपान्तराले (30) भद्रकद्वारे वैद्यग्लानयोरनुवर्तनायां विस्तरः। उपवेशने, दश०३ अ० "गोयरग्गपविट्ठस्स, णिसिज्जा जस्स कप्पइ"। (31) भूतिद्वाराऽऽहारद्वारयोः स्वीयान्यदीयग्रामस्थर्वद्यधर्मकथाऽऽ- दश००६अ। दियतना। गिहगमण न०(गृहगमन) विजवेश्मगमने, पश्चा०२ विव०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy