SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ उझियय 777- अभिधानराजेन्द्रः - भाग 2 उटुंत लभेइ कामज्झियं गणियं गेहिं रहस्सइगं अणुप्पविसइ / उज्झिया स्त्री०(उज्झिका) धनसार्थवाहसुतस्य धनपालस्य अणुप्पविसइत्ता कामज्झियाए गणियाए सद्धिं उरालाइं जाव भार्यायाम् / ज्ञा०७ अ०।। विहरइ / इमं च णं मित्ते रायाए हाए जाव कयवलिकम्मा कय उज्झे (यूयम्) युष्मान्-- मे तुम्मे उज्झे तुम्ह तुरहे उरहे जसा कोउयमंगलपायच्छित्ते सव्वालंकारविभूसियमाणस्स वागुराए |||31|| वो तुब्भे उज्झे तुम्हे उरहे भे शसा।।८।३।१३।इति च परिखित्ते जेणेव कामगणियाए गिहे तेणेव उवागच्छइ उवाग युष्मच्छब्दस्य जसा सह शसा सह च उज्झे इत्यादेशः / यूयं पदस्य च्छइत्ता तत्थ णं उज्झियए दारए कामज्झयाए गणियाए सद्धिं युष्मान् पदस्य चार्थे , प्रा०|| उरालाइं जाव विहरमाणं पासइ पासइत्ता आसुरुते 4 तिवलिं मिउडि लिलाडे साहटु उज्झियं दारयं पुरिसेहिं गिण्हावेइ उट्टपुं०,स्त्री(उष्ट्र) उष्ष्ट्र न् किच०ष्ट्रस्यानुष्ट्रे ष्टा संदष्टे / / 8 / 2 / 34 // गिण्हावेइत्ता अद्विमुट्ठिजाणुकोप्परप्पहाणं संभग्गमहियमत्तं करेइ इति उष्ट्रपयुंदासात् ष्ट्र भागस्य न ठः / प्रा०। (ऊंट) इति प्रसिद्धे करेइत्ता अवउडगबंधणं करेइ करेइत्ता एएणं विहारेणं बज्झं करभपाये चतुष्पदभेदे, अणु०। प्र०। 'अह भंते उट्टे गोणे खरे घोडए' आणावेइ / एवं खलु गोयमा ! उज्झियण दारए पुरा पोराणाणं प्रज्ञा०११ पद। स्त्रियां जातित्वान् ङीष् वाच०। कर्म०। जलचरविशेष जाव पचणुप्पन्नं विहरइ। उज्झएणं भंते दारए पणवीसं वासाई च०। मम्गुउट्टादगरक्खसो सूत्र०१ श्रु०७ अ०।। परमाउं पालइत्ता अजेवइभागावसेसे दिवसे सूलभिण्णे कए उट्टपाय पुं०(उष्ट्रपाद) 6 त० करभचरणे, / धण्णस्स कडिय दृस्स समाणे कालमासे कालं किच्चा कहिं गमिहिंति कहिं उववजि- इमेयारूवे वे जमणामए उट्टपाएति वा'' उष्ट्रपाद इति वा करम-चरणो हिंति? गोयमा ! उज्जियए दारए पणवीसं वासाइं पर० अज्जेवइ हि भागद्वयरूपोन्नतश्चाधस्तात् भवतीति तेन युक्तप्रदेशस्य साम्यम् / भागावसेसे दिवसे सूलभिण्णे कए समाणे कालमासे कालं किया अणु०॥ इमीसे रयणप्पभाए पुढवीएणेरइयत्ताए उववजिहिंति सेणं तओ उट्टलिंड न०(उष्ट्रलिण्ड) क्रमेलकपुरीषपिण्डे, दश० / उष्ट्रलिण्डअणंतरं उवञ्जित्ता इहेव जंबुद्दीवे दीवे भारहे वासे वेयवगिरि संसूचितकथा जावग शब्दे) पायमूले वाणरकुलंसि वाणरत्ताए उववजिहिंति सेणं तत्थ उट्टिय त्रि०(औष्ट्रिक) उष्ट्राणामिदमौष्ट्रिकम् / (उष्ट्रसम्बन्धिनि.) उम्मुक्कबालभावे तिरियभोए समुच्छिए गिद्धे गढिए अज्झोववण्णे उष्ट्रलोममये सूत्रभेदे, अनु० / स्था० / उणियं कंबलं उट्टियं कंवल वा जाए वाणरपल्लेएवहेइ / एय कम्मे 4 कालमासे कालं किंचा पायपुच्छणं भवति, नि०चू० 16 उ० / / "उचितप्रमाणे, णण्णल्थ' इहेव जंबूदीवे भारहे वासे इंदपुरेणयरे गणियाकु-लंसि पुत्तत्ताए अट्ठहिं उट्टिएहिं उदगस्स घडएहिं" उष्ट्रिका वृहन्मृण्मयभाण्ड पञ्चायाहिंति तएणं तं दारगं अम्मापियरो जायमेत्ते कं बद्धेहिंति। तत्पूरणप्रयोजना ये घटास्ते उष्ट्रिका उचितप्रमाणा नातिलघवो महान्तो तएणं तस्सदारगस्स अम्मापियरो णिव्वत्तवा-रसाहे दिवसे इमं एयारूवं णामधेजं करेहिंति। होउणं पियसेणे णपुंसए तएणं से वेत्यर्थः। उपा०१ अ०। पियसेणे णपुंसए उम्मुक्क बालभावे जोवणु-गमसुपत्ते / उट्टिया स्त्री०(उष्ट्रिका) उष्ट्रस्याकारः पृष्ठावयय इव आकारोऽस्याः ठन्। विणयपरिणयमित्ते रूवेण य जोवणेण य लावण्णेण य उक्किट्ठे मृण्मये मद्यभाण्डभेदे, सुरातेलादिभाजनविशेषे, उपा०७ अ० / उक्किट्ठासरीरा भविस्सइ। ताएणं से पियसेणे णपुंसए इंदपुरे "उट्ठियाकभल्ल संठाणसंट्ठियं उष्ट्रिकाभाजन विवेषस्तस्या-कभल्लं णयरे बहवे राइंसर जाव पभियओ बहुहिय विजापओ-गेहि य कपालं तत्संस्थानं तत्संस्थितम्। उपा०२ अ०। मंतचुण्णेहि य उड्डावणेहि य णिन्हवणेहि य पण्हवणेहि य | उट्टियासमणा पुं०(उष्ट्रिकाश्रमण) उष्ट्रिका महामृन्मयोभाजनविवसीकरणेहिय अभिओगेहि य आभियोगित्ता उरालाइमाणुस्सए शेषस्तत्र प्रविष्टा ये श्राम्यन्ति तपस्यान्तीत्युष्ट्रिकाश्रमणाः / आजीभोगभोगाई मुंजमाणे विहरिस्सइ / तए णं से पियसेणे णपुंसए वकश्रमणभेदेषु, औ०॥ एयकम्मे 4 सुबहुपावकम्मं समञ्जिणित्ता इकवीसं वाससयं उट्टी स्त्री०(उष्ट्री) उष्ट्रजातिस्त्रियाम्, "उट्टीणं ताणि णो हुति'' उष्ट्रीणां परमाउं पालइत्ता कालमासे कालं किचा इमीसे रयणप्पभाए तानि दध्यादीनिन भवन्ति माहुटभावादिति। पं०व०।०। पुढवीए णेरइयत्ताए उववजिहिंति / तओ सिरिसिवे सुसंसारो उट्ठ धा०(उद्स्था ) उदः परस्य तिष्ठतेः ठकुकुरइत्यादेशौ वा भवतः। तहेव जाव पढमो जाव पुढविसेणं तओ अणंतरं उवट्टित्ता इहेव जंबुद्दीवे भारहे वासे चंपाए णयरीए महिसत्ताए पचायाहिं ति सेणं उत्थाने, उट्टइ उकुकुरइ। प्रा०॥ तत्थ अण्णया कयावि गोटेल्लएहिंजीवि-याओ विवरोविसमाणे उट्ठ पुं०(ओष्ठ) उष्यते उष्णाहारेण उष् कर्मणि थल / दशनच्छदे, तत्थेव चंपाए णयरीए सेट्ठिकुलंसि पुत्तत्ताए पचायाहिं ति सेणं निरुपपदोष्ठशब्दश्च प्रायेण उत्तरोष्ठ एव कविभिः प्रयुज्यते ताम्रौष्ठतत्थ उम्मुकबालभावे तहा रूवाणं थेराणं अंतिए केवलं पर्य्यस्तरुचः स्मितस्य,कुमा० उपपदे तूभयतः उमामुखे विम्बफबोहियअणगारे सोहम्मे कप्पे जहापढमो जाव अंतं करेहिंति लाधरोष्ठे / वाच० / उपचियसिलप्पवाल बिंवफलसण्णिहाहरोहा। णिक्खेवोविइयं अज्झयणं सम्मत्तं / वि०२ अ० / / (टीका प्रज्ञा०२ पद०। शब्दार्थमात्रदर्शिनीत्युपेक्षिता) उटुंत त्रि०(उत्तिष्ठत्) उत्थानं कुर्वति / प्रा० / /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy