SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ उदृच्छिण्णग 778 - अभिधानराजेन्द्रः - भाग 2 उडुवइ उच्छिण्णग त्रि०(ओष्ठच्छिन्नक) ६ब० खण्डितोष्ठे, और उहाय अव्य०(उत्थाय) उद्० स्था० ल्यप० / उद्यतविहारं प्रतिउद्या स्त्री०(उत्था) उत्थानमुत्था ऊर्ध्ववर्तने, "उट्ठाण उद्वेइ" नि०। पद्येत्यर्थे, "अहासुयं वंदिस्सामि जहा से समणे भगवं उट्ठायसंखाए" रा० वि० / / उत्थानमुत्था ऊर्ध्ववर्त्तनं तया उत्तिष्ठति ऊर्वी भव-ति। आचा०१ श्रु०८ अ० १उ०। इह उठे इत्युक्ते क्रियारम्भमात्रमपि प्रतीयेत तथा वक्तुमुत्तिष्ठत इति उट्ठिअ(य)त्रि०(उत्थित) उद्० स्था०क्त०। उदयप्राप्ते, रा०ा अभ्युद्गते, ततस्तद्व्यवच्छेदार्थमुक्तमुत्थायेति उपागच्छतीत्युत्तरक्रिया-पेक्षया "उट्ठियं पि सूरे" अभ्युद्गते आदित्ये , / अनु० / सो उद्वितो चिंतेइ" उत्थानक्रियायाः पूर्वकालताभिधानायोत्थायोत्थायेति क्त्वाप्रत्ययेन आ०म०द्वि० / समुपजाते, प्रश्न० 3 द्वा०। औ० भावोत्थानेन निर्दिशति / यद्यपि द्वयोः क्रिययोः / पूर्वोत्तरनिर्देशाभ्यां पूर्वकाल संयमानुष्ठानरूपेण उत्प्रावल्येन स्थित उत्थितः। आचा०१श्रु०६ अ० आक्षेपलभ्य एव तथापि भुञ्जानो व्रजत इत्यादौ द्वयोः क्रिययोर्योग- 5 उ०।धर्मचरणायोद्यतेषु ज्ञानदर्शनचारि-त्रोद्योगवत्सु, आचा०१ श्रु० पद्यदर्शनादानन्तर्यसूचनार्थमित्थमुपन्यासः उत्थानक्रियासव्यपेक्षत्त्वा- 4 अ०१3०1"अह पासविवेगमुट्ठिए अवि तिन्ने इह भासई धुवं'" सूत्र०१ दुपागमनकियाया इति जं० १वक्ष०। श्रु० 2 अ० / नि० चू० / उदसिते, वृ० 3 उ० / ओ० / वृद्धियुक्ते, उट्ठाण न०(उत्थान) उद्० स्था० ल्युट् / ऊर्वीभवने, भ०।७ श०७ उत्थानयुक्ते, अनुपविष्ट उत्पन्ने च / वाच० / / 'एओ वि उहिआ संता उ० / श्रवणाय गुरुं प्रत्यभिमुखगमने, चं०प्र० 20 पाहु० / सू०प्र०। दारगंच संठवंतिधाई वा” सूत्र०१ श्रु० 4 अ०॥ गुरुमागच्छन्तं दृष्ट्वा ऊर्ध्वभवने, वृ०३ उ०। उत्थानमुप-विष्टः सन् उद्वित्ता स्था०(उत्थाय) उद्-ल्यप-उत्थानं कृत्वेत्यर्थे , "संकाभीओ यदुर्वीभवति, उपा०६ अ०। औ०। देहचेष्टा विशेष, प्रज्ञा०२३ पद। न गच्छेजा-उद्वित्ता-अण्णमासणं' || उत्त० 26 अ०। स्था०। उत्पत्तौ, ज्ञा० 14 अ०।उद्वसने, नं० प्रथममुद्रमने, उत्त०११ उहिअ(य)दंड पुं०(उस्थितदण्ड) 6 त० / कृतप्रायश्चित्त शुद्धौ, अ०। चित्तदोषे, उत्थाने निर्वेदात् करण-मकरणोदयं सदैवास्थाः षो० उट्ठियदंडो साहू अचिरेण उवेति सासयं ठाणं। पच्छित्तेण जया उहित पावं 1 विव० / करणे ल्युट्। रणे, उत्साहे, पौरुषे, हर्षेच। अधिकरणे ल्युट्। भवति तदा। विसुद्धचरणो मुक्खं पावत्तिः / नि०चू०२० उ०। राज्यचिन्तरूपे तन्त्रे, प्राङ्गणे चैत्ये प्रबोधे च / वाच० / / उद्वित्तु अव्य०(उत्थाय) उद्-- स्था० ल्यप् / उत्थानं कृत्वेत्य-र्थे, उहाणकम्मबलवीरियपुरिसक्कारपरक्कमउत्थानकर्मबलवीर्य्यपुरुष- उठ्ठित्तु सपरिवारो" पं०व०। कारपराक्रम-उत्थानं चेष्टाविशेषः कर्म च भ्रमणादिक्रिया बलं च उद्यमहइत्ता (अवष्ठीव्य) अवष्ठीवल्यप्। निष्ठीवनं कृत्येत्यर्थे , उट्ठभहइत्ता शरीरसामर्थ्य वीर्य च जीवभवं पुरुष-कारश्चाभिमानविशेषः पराक्रमश्च सावत्थीए णयरीए सिंघाडग जाव पहेसु आकट्ठवि कट्टि करेमाणे० भ० पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः / | 15 श०७०। वीयान्तरायक्षयक्षयोपशमसमुत्थजीवपरिणामविशेषाणा- उडंक पुं०(उटुक) आयोदधैम्यशिष्यवेदनामकस्य मुनेः शिष्यभेदे, भार्गव मुत्थानादीनां समूहे, न० / एतेषु प्रत्येक-शब्दो योजनीयो गौतमस्य शिष्यभेदे च।वाच०। "इंदण उडकरिसिपत्तीरूव-वती दिवाए वीर्यान्तरायक्षयक्षयोपशमवैचित्त्यतः प्रत्येकं जघन्यादिभेदैरनेकत्वेऽप्ये- ___ समं अधिगमं गतो सो तओ णिग्गच्छंतो उडंकेण दिट्ठो, नि०चू०१२ उ०। षामेकजीवस्यैकदा क्षयक्षयोपशममात्राया एकविधत्वादेक एव | उडय पुं०न०(उटज) उटेभ्यो जायते जन० ड। पत्रादिनिर्मितशाजघन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्वात्कार्यमात्राया इति लायाम्, वाच०॥ तापसाश्रमे, नि०।जी०। स्था०।"जेणेव सए उडए सूत्रभावार्थः / शेषं प्राग्वदिति। स्था०१ ठा०॥ तेणेव उवागच्छति किढिणसंकाइयं ठवेति" नि०"जमहं दियाय राओ उहाणपारियावणिय न०(उत्थानपारियापनिक) परियानं य, हुणामिमहुसप्पिसं। तेण मे उडओदट्ठो, जायं सरणओभयं" नि०चू० विविधव्यतिकरपरिगमनं तदेव पारियापनिकञ्चरितमुत्थानाज-न्मन १उन आरभ्य पारियापनिकमुत्थानपारियापनिकम् / भ० 15 श०१ उ०। | उडु स्त्री०(उडु) न० उड्-वा० कु०। नक्षत्रे, उत्त० 11 अ०। जले च। उत्थानं चोत्पत्तिः पारियापनिका च कालान्तरं यावस्थि-तिरिति | स्त्रीत्वे वा ऊङ्। कौ० वाच०! उत्थानपारियापनिकम् / आजन्मचरित्रे जीवनचरित्रे, “सव्वं च स | *ऋतु पुं० प्रावृडादौ, चं०प्र०। (उउ प्रकरणे सर्वेऽर्था दर्शिताः) उहाणपारियावणियं परिकरेह" ज्ञा० 17 अ० / गोसा-लस्स उडुज्झमाण त्रि०(अपोह्यमान) नियमने, पंकसि वा पणगंसि वा मंखलिपुत्तस्स उट्ठाणपारियावणियं परिकहियं' / भ०१५ श०१ उ०। | उक्कसमाणिं वा उडुज्झमाणि वा अपोह्यमानां वा पङ्केन उदकेन वा उट्ठाणसुय न०(उत्थानश्रुत) उत्थानमुद्वसनंतद्धेतुः श्रुतमुत्थान-श्रुतम्। नीयमानाम् / वृ०६ उ०। कालिकश्रुतभेदे, नं०1"परियट्टिजइ अहियं उट्ठाणसुयं तु तत्थ उठेइ''|| उडुवइपुं०उडु(डू)पति उडूनां नक्षत्राणां पतिः प्रभुरुडुपतिः चन्द्रे, उत्त० यत्र प्रणिधाय उत्थानश्रुतं परावर्त्यते तत्र कुलग्राम-देशादिउत्तिष्ठति 11 अ०। प्रश्नकाजातं० औ०।"चन्द्रः शशी निशाकरो रजनिकर उव्वसीभवतीत्यर्थः "तच त्रयोदशवर्षपर्यायस्य दीयतेव्य० द्वि०१ उ०। उडुपतिरित्येवमादयः चन्द्रपर्यायाः। आ०म०द्वि०। तच शृङ्गनादिते कार्ये उपयुज्यते अत्रचूर्णिकारकृता भावना सजेस्सेगस्स जहा से उडुवई चंदे, नक्खत्तयपरिवारिए। कुलस्स वा गामस्स वा नगरस्स वा रायहाणीए वा समणे कयसंकप्पे पडिपुण्णे पुण्णमासीए,एवं हवइ बहुस्सए।।२५।। आसुरुत्ते चंडक्किए अप्पासत्ते अप्पसत्तलेसे वि समासुहाणत्थे उवउत्ते यथा स उडूनां नक्षत्राणां पतिः प्रभुरुडुपतिः / क इत्याह समाणेउढाणसुयमज्झ-यणं परियट्टेइ तं च एक दो वा तिणि वा वारे चन्द्रः शशी नक्षत्रैरश्विन्यादिभिरुपलक्षणत्वाद् ग है स्ताराताहे से कुले वागामे वाजावरायहाणी वा ओहयमणसंकप्पे विलबंते दुर्य भिश्च परिवारः परिकरः संजातोऽस्ये ति परिवारितो दुयं पहावेंति। ते उड्डेइ उव्वसइत्ति भणियं होत्ति। नं०। पा०। नक्षत्रपरिवारितः प्रतिपूर्णसमस्तकालोपेतः / स चेदृक् कदा भवत्यत
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy