SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ इहपरलो. 675 अभिधानराजेन्द्रः भाग 2 इहभव र्यस्य स इहास्थः / भोगपुरुष, इह लोकपरिबद्धे च / स्था०४ ठा०। इहस्थइहैव विवक्षिते ग्राभादौ तिष्ठतीति इहस्थस्तत्प्रतिबन्धात्। विवक्षिते ग्रामादौ प्रतिबद्धे,-स्था०४ ठाला इहपरलोयविरुद्ध-त्रि (इहपरलोकविरुद्ध) इहलोकविरुद्ध निन्दादिके, परलोकविरुद्धखर कर्मादिके, इहलोकपर-लोकविरुद्ध गर्दभादिके च। धर०। इह लोके विरुद्धकारिणो वधबन्धादयो दोषाः परलोके च नरकगमनादय इति तथाचाहइह परलोयविरुद्धं, न सेवए दाणविणयसीलड्डो। लोयप्पिओ जणाणं, जणेइ धम्मम्मि बहुमाणं // इह लोकविरुद्धं परनिन्दादि यदुक्तं / "सव्वस्स चेव निंदा विसेसओ | तहय गुणसमिद्धाणं / उजुधम्म करण हसणं रीढा जण पूयणिजाणं" ||1|| बहुजण विरुद्धसंगो, देसादावार लंघणं तहय। उच्चण भोगोयतहा दाणाइवियड मन्नेसिं ॥शा साहु वसणम्मि तो सो सइसामत्थम्मि अपडियारो य / एमाइयाइं इत्थं लोगविरुद्धाइं नेयाणित्ति" ||3|| परलोकविरुद्धं खरकर्मादितद्यथा।"बहुधा खरकर्मित्वं सीरपतित्वं च शुक्लपालत्वम् / विरतिं विनापि सुकृति करोति नैवं प्रकाराद्यम्' / उभयलोकविरुद्धंद्यूतादि॥ तद्यथा"धूतंचमांसंच सुरा च ३वेश्या ४पापर्द्धि५ चौर्य६ परदार सेवा७। इतानिसप्त व्यसनानिलोकेपापाधिके पुंसि सदा भवन्ति // इहैव निन्द्यते शिष्टर्व्यसनासक्तमानसः / मृतस्तु दुर्गति याति, गतत्राणे नराधम्" इति / धर०। इहपरलोयावाय-पुं०(इहपरलोकापाय) ऐहिकामुष्मिकविरोधिनि --- तथाचावश्यकेरागहोसकसाया, सवाइ किरियासु वट्टमाणाणं। इहपरलोगावाए, झाइजा वञ्जपरिवजी॥ रागद्वेषकषायाश्रवादिक्रियासु वर्तमानानामिह परलोकापायान्ध्यायेत् / यथा रागादिक्रियैहि कामुष्मिकविरोधिनी / उक्तंच "रागसंपद्यमानोपि, दुःखदो दुष्टगोचरः / महाव्याध्यभिभूतस्य, अपथ्यान्नाभिलाषवत् ।श द्वेषः संपद्यमानोऽपि, तापयत्येव देहिनम् / कोटरस्थोचलन्नाशु, दावानल इव द्रुमम् / / दृष्ट्वा तद्भेदभिन्नस्य, रागस्यामुष्मिकंफलम्। दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभि रित्यादि 13 / दोसाऽनलसंतत्तो, इहलोगे चेव दुक्खिओ जीवो / परलोगम्मि य पावो, पावपनियानलं तत्तो !|4|| इत्यादि तथा कषायाप्रायाः क्रोधादयस्तदपायाः पुनः। "कोहो पीइं विणासेइमाणो विणयनासणो। माया मित्ताणि नासेइ, लोभो सव्वविणासणो 5 कोहा य माणो य अणिग्गहीया, माया यलोभो य पवट्टमाणा। चत्तारिएए कसिणो कसाया, सिंचंति मूलाइँ पुणब्भवस्स"६ तथा आश्रवाः कर्मबन्धहेतवो मिथ्यात्वादयस्तदपायाः पुनः। मिच्छत्तमोहियमती,जीवो इह लोग एव दुःखाई। निस्सोवमाइयादो, पावति य समाइगुणहीणे 7 / "अज्ञानं खलु कष्टं क्रोधादिभ्योपिसर्वदोषेभ्यः। अर्थ हितमहितं वान वेत्ति येनावृतो लोकः हा जीवा पावंतिण्हं पाणवधादविरतियपावेए। नियसु य घायणमादी, दोसे जणगरहिय पावे।। परलोगम्मिवि एवं, आसव किरियाहि अजिए कम्मे। जीवाणचिरगवायणि-रयादिगतिगमंताणं 10 इत्यादिआदिशब्दः स्वगतानेकभेदज्ञापकः प्रकृतिस्थित्यनुभावप्रदेशबन्धः भेदग्राहक | इत्यन्ये / क्रियासुकायिक्यादिभेदाः पञ्चएताः पुनरुत्तरत्र संक्षेपेण वक्ष्यामः। विपाकः पुनः "किरि, यासु वट्टमाण, काइगमाईणु दुक्खिया जीवा। इह चेव यपरलोगे संसारपवट्टगा भणिया' ततश्चैवं रागादि क्रियासु वर्तमानानामपायान्ध्यायेत् / किं विशिष्टः सन्नित्याह / वर्त्यपरिवर्जी तत्र वर्जनीयं वर्ण्यमकृत्यं परिगृह्यते तत्परिवर्जी अप्रमत्त इति गाथार्थः। आव०४ अ! इहभव-पु.(इहभव) अत्र भवे,-दशा०१ अ। इहमवेएगेभवे तस्स विप्पनाससि सव्वनासोत्ति एवं जप्पति मुसावायी। इह भवे एव प्रत्यक्षजन्मैव एको भव एकं जन्म नान्यः परलोकोऽस्तिप्रमाणाविषयत्वात् तस्य शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशः प्रणाशस्तस्मिन् सति सर्वनाश इति नात्मा शुभाशुभरूपं वा कर्माविनष्टमवशिष्यते / एतमेवोक्तप्रकारेण (जंपति) जल्पन्ति मृषावादिनः मृषावादिनां चैषां जातिस्मरणादिना जीवपरलोकसिद्धेरिति / प्रश्न०२ दाता (परलोकसिद्धेर्बहुवक्तव्यता परलोगशब्दे) यो यादृगिह भवे परत्र भवे स तादृशोऽन्यादृशो वेति निर्णीतं यथा. अणंते निइएलोए नास्यान्तोऽस्तीत्यनन्तःन निरन्वयनाशेन नश्यति इत्युक्तं भवतीति। तथाहि यो यादृगिह भवे स तादृगेव परभवेप्युपपद्यत पुरुषः पुरुष एवाङ्गनाङ्गनैवेत्यादि-सूत्र०२ श्रु.१ अ०l विस्तरेणैतद्वक्तता सुधर्मगणधरसंवादे यथाकिं मन्ने जारिसो इह, भवम्मि सो परभवे वि। वेयपयाण य अत्थं, न याणसी तेसि मो अत्थो / / त्वमेवं मन्यसे यो मनुष्यादिदृश इहभवे स तादृशः परभवेपि नन्वयमनुचितस्ये संशयो यतो धर्मो विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते। तानि चामूनि "पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वमित्यादि। तथा "शृगालो वै एष जायते यः सुपुरीषो दह्यते इत्यादि एषां च वेदपदानाममुमेवार्थ मन्यसे त्वं पुरुषो मृतः सन्परभवे पुरुषत्वमेवाश्नुते प्राप्नोति। यथा पशवो गवादयः पशुत्वमेवेत्यादि। अमूनि किल भवान्तर गतजन्तुसादृश्य प्रतिपादकानि। तथा शृगालो वैत्यादीनिवैशदृशाख्यापकानीत्यतस्तव संशयः / अथं चायुक्त एव यतो अमीषां वेदपदानां नायमर्थः किन्तु वक्ष्यमाणलक्षण इति। अत्र भाष्यम्। कारणसरिसं कजं, वीयस्सेवंकुरोत्ति मण्णंतो। इहभवसरिसं सवं, जमदेसि परेसि तमञ्जुत्तं / / सुधर्माणं प्रति भगवानुवाच / इह कारणानुरूपमेव कार्यं भवति यथा यवबीजानुरूपो यवाड्कुरः इह भवकारणं चान्यजन्म ततस्तेनापि इहभवसदृशेन भवितव्यमित्येवं मन्यमानस्त्वं यदिह भवसदृशं सर्व पुरुषादिकं परभावेष्यवैषि तदयुक्तमेवेति कुत इत्याह / जाइसरोर्सिगाउ, भूतणओ सासवाणुलित्ताउ। संजायइ गोलोमा-विलोमसंजोगउ दुव्वाइ॥ रुक्खायुवेदेजोणि-विहाणेयविसरसेहिंसो। दीसइ जम्हा जम्म, सुहम्मतो नायमेगत्तो।। ततः कारणानुरूपं कार्यमिति / सुधर्मनायमेकान्ततो यतः शृङ्गादपि शरो जायते तस्मादेव च सर्षपानुलिप्ताद्भूतृणकः इष्पसंघातो जायते / तथा गोलोमाविलोमाभ्यां दूर्वा प्रभवति
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy