________________ इस्सरकड -674 अभिधानराजेन्द्रः भाग 2 इहत्थ उववण्णा रासहत्ताए, छन्मवगहणे निरंतरं। दधिकेन निमित्तेन भाव्यं तच्चेश्वराभ्युपग-मेप्यदृष्टमेवेति दृष्टव्यं नान्यथा ताहे माणुस्स जाईए, एसिमुप्पन्नो मओ। सुखदुःखसुभगदुर्भगादिजगद्वैचित्र्यं स्यादिति। आचा०१ श्रु। भ०। उय्वन्नो वयणरत्ताए, माणुसत्तसमागओ।। (विस्तरेणैतन्मतनिराकरणमिस्सरशब्दे) तओ विमरिउ समुप्पन्नो, मजारत्ता स ईसरो। इस्स(ईस)रविभूइ-स्त्री०(ईश्वरविभूति)६ तत्पुरुष, ईश्वरस्य विभूती, पुणो वि नरयं गंतु (इह) सीहत्तेण पुणो मओ।। नृपे च। वाचा उववज्जियं चउत्थीए, सीहत्तेण पुणोविहं। इस्स(ईस)रसरिस-त्रि.(ईश्वरसदृश) ईश्वरस्थानीये, (ईसरसरितो मरिऊणं चउत्थीए, गंतुं इह समागओ॥ गुरु) ईश्वरसदृश ईश्वरस्थानीय इति। व्य.१ उ.ा वाचता तओ वि नरयं गंतुं, चक्कियत्तेण ईसरो। इस्स(ईस)रिय(या)मय-पुं०(ऐश्वर्यमद) ऐश्वरर्येण मदः ऐश्वर्यमदः / तओ वि कुटिहोऊणं, बहुदुक्खदिओ मओ।। मदस्थानभेदेः, स्था०८ ठा० सम०। प्रश्न०। किमिएहिं खज्जमाणस्स, पन्नासं सहिवच्छरे / इस्स(ईस)रिय(प्र)सिद्ध-स्त्री (ऐश्वर्यसिद्धि) ईश्वरत्वसिद्धौ, जा काम निज्जरा जाया, तीए देवेसु वञ्जिओ॥ साचाष्टगुणा तद्यथा-"अणिमालघिमा गरिमा प्राकाम्यमीशित्वं वशित्वं तओ इहईनरिस्सत्तं,लद्धणं सत्तमि गओ। प्रतिघातित्वं यत्र कामावसायित्वम् इति। सूत्र०१ श्रु१ अ०३ उ०। एवं नरगतिरिच्छेसु, कुच्छिय मणुएसु ईसरो।। इस्स(ईस)रीकय-त्रि.(ईश्वरीकृत) अनीश्वरे,-ईश्वरीकृते, (ईसरेण गोयमा ! सुइपरिभमिउं, घोरदुक्खसुदक्खिओ। अदुवा गामेणं अणिस्सरे ईसरीकए) ईश्वरेण प्रभुणा अथवा ग्रामेण संपइ गोसालओ जाओ, एससउ वीसरजिओ। जनसमूहेनानीश्वर ईश्वरीकृत इति। सम०२९ सा दशा। तम्हा एहि वियाणित्ता, अचिरागीयत्थेमुणी। इस्सास-पुं.(इष्वास) इषवोऽस्यन्तेऽनेन। असु क्षेप्रे करणेघषष्ठीतत्पु / भवेजा विदियपरमत्थे, सारासारपरत्तुए। इति॥ धनुषि, शरक्षेपके, त्रि. (तीरन्दाज) मेदिला वाच०। महा०६ अ।। स्वनामख्यातेऽभिनन्दनजिनस्य यक्षे च / तथा च इह-अव्य (इह)"इदम इमः // 37 // इति प्राकृतसूत्रेणेदम इमादेशः। डेम न हः 6375 // इति प्राकृतसूत्रेण इदमः कृते मादेशात्परस्य प्रवचनसारे श्रीअभिनन्दनस्येश्वरो यक्षः श्यामकान्तिर्गजवाहनश्चतुर्भुजो स्थाने मे सह ह आदेशो वा / प्रा०ा डे स्सिम्मित्था 3/19 // इति मातुलिङ्गाक्षः सूत्रयुक्तदक्षिणकरकमलद्वयो नकुलाङ्कुशान्वितो प्राकृतसूत्रेण त्थादेशः प्राप्त 'नत्थः' 8373 / इति प्राकृतसूत्रेण वामपणिद्वयश्चेति। प्रव०२७ द्वारा निषिद्धः। इह इमस्सि इमम्मि। प्रा०; अस्मिन् काले देशे दिशिवा इत्यर्थे, इस्स(ईस) रक ड-त्रि (ईश्वरकृत) ईश्वरविरचिते, "ईसरेण तद खिलमिहभूतं भूतगत्या जगत्या। नैषा अनुभूयमाने लोके चावाचा कडेलोए"। सूत्र.१ श्रु०१ अ०३ उ! (जगत ईश्वर कृतत्वनिराकरणम् (इह सावसेसकम्मा) इह तिर्यग्लोके किंभूताः सावशेषकर्माणः। 'जं वि 'इस्सर' शब्दे-) य इह माणुसत्तणं आगया" येऽपि चेह मर्त्यलोके मनुष्यत्वमागता इति। इस्स(ईस)रकडवाइन-पुं.(ईश्वरकृतवादिन्) जगदीश्वरकृतत्व- "अबुहा इह हिंसंति तसे पाणे" इह जीवलोके हिंसन्ति घन्ति त्रसान् वादिनि वादिविशेषे, सूत्र०१ श्रु०१ अ०३ उ(तन्मतनिराकरणमिस्सरशब्दे) प्राणान् / प्रश्न०१ द्वा। "इह खलु छजीवणिकायाणामज्झयणं' इहेति इस्स(ईस)रकारय-पु.(ईश्वरकारक) जगदीश्वरकृ तत्ववा- लोके प्रवचने वेति। दश०४ अा "इहं वा भवे अन्नेसु वा भवग्गहणेसु'' दिनि वादिविशेष, सूत्र०९ श्रुर अ०२ उता (तन्मतनिराकरण 'मिस्सर' (इहं वित्ति) बिन्दुलोपात् इह वास्मिन् वाऽनुभूयमाने भवे शब्दे)॥ मनुष्यजन्मनीति / पाल। इह खलु अणादिजीवे इहलोक इति- पं.सू।। इस्स(इसर)रवाई (न्)-पुं०(ईश्वरवादिन) ईश्वरस्य जग जेणेह णिव्वहे भिक्खू इहास्मिन् लोके इति --सूत्र०१ श्रु९ अा 'इहेव त्कारणतद्वादिनि प्रवादिविशेषे, सूत्र०३ श्रु०१ अ०२ उ०। तन्मतमा चाराने माणुस्सए भवे' इहैव प्रत्यक्षे मानुष्यके भवे इति / स्था०८ ठा०। 'के वा दर्शितम् -तद्यथा वैशेषिकास्तनुभवनकरणादिक-मीश्वरकर्तृकमिति इओचुयो इहपेच्चा भविस्सामि' कोवादेवादिरितो मनुष्यादेर्जन्मनश्च्युतो प्रतिपन्नास्तदुक्तम् "अन्यो जन्तुरनीशः स्या-दात्मनः सुखदुःखयोः / विनष्ट इह संसारे प्रेत्य जन्मान्तरे भविष्याम्युत्पत्स्यामीति / ईश्वरप्रेरितो गच्छेत्स्वर्ग वा स्वभ्रमेव वे" त्यादिकं प्रवादमात्मीय प्रवाहेन वाक्योपन्यासे, "इह खलु पाईणं वा पडीणं वा दाहिणं वा उदीणं वा" पर्यालोचयेत्तद्यथा इन्द्रधनुरादीनां विश्रसा परिणामलब्धात्मलाभानां इहेति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वेति। आ.चा०१ श्रु.१ अ तदतिरिक्तेश्वरादिकारण-परिकल्पनायामतिप्रसङ्ग स्थात्तथा इहगय-त्रि०(इहगत) इह व्यवस्थिते, "से भंते किंइहगएपोग्गले परियाइत्ता घटपटादीनां दण्डचक्रचीवरसलिलकुलालतुरीवेमसलाकाकु विकुव्वइ" इह पृच्छको गौतमस्तदपेक्षया इहशब्दवाच्योमनुष्यलोकस्ततश्च विन्दादिव्यापारा-नन्तरावाप्तात्मलाभानां तदनुपलब्धव्यापारेश्वरस्य इह गतान् नरकलोक-व्यवस्थितानिति। भ०७ शा ऊ०) करण-परिकल्पनायां रासभादेरपि किं न स्यान्नतु करणादीनाभप्यबन्ध्यं इहत्थ-त्रि. (इहार्थ) इहैव जन्मन्यर्थं प्रयोजनम्भोगसुखादिर्यस्य स्वकृतकर्मापादितं वैचित्र्यं कर्मणोनुपलब्धेः कुत एतदिह चेत्समानः | सः। भोगपुरुर्ष, स्था०४ ठा० पर्यनुयोगोऽपिचतुल्ये मातापित्रादिके कारणे अपत्य-वैचित्र्यदर्शनात्त- / इहस्थ-त्रि इहै व जन्मन्यास्था वा इदमेव साध्विति बुद्धि