SearchBrowseAboutContactDonate
Page Preview
Page 942
Loading...
Download File
Download File
Page Text
________________ अरहण्णय 758- अभिधानराजेन्द्रः - भाग 1 अरहण्णय सत्तट्ठतलप्पमाणमेत्ताइं उठें वेहासं उद्दिवहामि / अंतो जलंसि विउव्वियं समुग्घाति, ताए उक्किट्ठाए० जाव जेणेव लवणसमुद्दे णिव्वोलेमि जेणं तुम अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ जेणेव तुम्हे तेणेव उवागच्छामि, तुम्हाणं उवसग्गं करेमि। नो ववरोविज्ञ्जसि। तए णं से अरहण्णए समणोवासए तं देवं मणसा चेवणं तुम्हे भीया वा,तं जंणं सक्के देविंदे देवराया एवं वयंतिचेव एवं वयासी- अह णं देवाणु प्पिया ! अरहण्णए णामं सचे णं एसमढे, तं दिटे णं देवाणुप्पियाणं इड्डी जुई जसे बले समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्का केणइ देवेण वीरिए पुरिसक्कारे परिक्कमे लद्धे पत्ते अभिसमण्णागए। तं खामेमि वा दाणवेण वा० जाव णिग्गंथाओ पावयणाओ चालित्तए वा णं देवाणुप्पिया ! भुजो मुजो० जाव णो एवं करणयाए त्ति क खोभित्तए वा विपरिणामत्तए वा / तुमं णं जा सढा तं करेहि त्ति टु पंजलिउडे पायवडियाए एयमटुं विणएणं भुजो भुजो खामेइ, कट्टु अभीए० जाव अभिण्णमुहरागनयणवणे अदीण- खामेतित्ता अरहण्णगस्स दुवे कुंडलजुयलं दलइ, दलइत्ता विमणमाणसे णिचले णिप्फंदे तुसिणीए धम्मज्झाणोवगए जामेव दिसिंपाउन्भूए तामेव दिसिं पडिगए। विहरइ। तएणं से अरहण्णए समणोवासए निरुवसग्ग त्ति कट्ट पडिम तएणं से दिव्वे पिसायरूवे अरहण्णगं समणोवासगं दोच्चं पि पारेति / तए णं अरहण्णगपामोक्खा० जाव वाणियगा तचं पि एवं वयासी-हंभो अरहण्णगा ! जाव धम्मज्झाणोवगए दक्खिणाणु कू लेणं वाएणं जेणेव गंभीर-पोयट्ठाणे तेणेव विहरइ / तएणं ते दिव्वे पिसाय-रूवे अरहण्णगं समणोवासयं उवागच्छइ, उवागच्छइत्ता पोयं ठवेइ। पोयं ठवेइत्ता सगडीधम्मज्झाणोवगयं पासइ, पासइत्ता बलियतरागं आसुरत्ते तं सागडं सजेइ / सज्जेइत्ता गणिमं च 4 सगळि संकामेइ, सगडी पोयवहणं दोहि अंगुलियाई गिण्हइ, गिण्हइत्ता सत्तद्वताल० सागडं जोवें ति, जेणेव मिहिला रायहाणी, तेणेव उवागच्छइ, जाव अरहण्णगं एवं वयासी- हंभो अरहण्णगा ! उवागच्छइत्ता मिहिलाए रायहाणीए बहिया अग्गुजाणंसि सगडीअपत्थियपत्थिया ! नो खलु कप्पइ तवसीलव्वय गुणवेरमणं, सागडिं मोएइ। तएणं अरहण्णगे समणोवासएतं महत्थं विउलं० तहेव० जाव धम्मज्झाणोवगए विहरइ / तए णं से पिसायरूवे जाव रायरिहं पाहुडं कुंडलजुगलं गिण्हइ, गिण्हइत्ता मिहिलाए अरहाणगं जाहे नो संचाएइ, निग्गंथाओ चालित्तए वा तहेव रायहाणीए अणुप्पविसइ / अणुप्पविसइत्ता जेणेव कुंभए राया संते०जाव णिव्विण्णे तं पोयवहणं सणियं सणियं उवरिं जले तेणेव उवागच्छइ, उवागच्छइत्ता करयल० जाव कटुतं महत्थं संठवेइ / संठवेइत्ता तं दिव्वं पिसायरूवं पडिसाहरइ / रायारिहं पाहुडं दिव्वं कुंडलजुयलं च पुरओ ठवेइ। पडिसाहरित्ता दिव्वं देवरूवं विउव्वंति, अंतलिक्खपडिवण्णे तए णं से कुंभए राया तेसिं संजत्तगाणं० जाव पडिच्छइ, सखिंखणियं० जाव परिहिए अरहण्णगंसमणोवासयं एवं वयासी पडिच्छइत्ता मल्लिं विदेहरायवरकण्णं सद्दावेइ। सद्दावेइत्ता तं दिव्वं कुंडलजुयलं मल्लीए विदेहराय- वरकण्णगाए पिणद्धइ / हंभो अरहणणगा ! धण्णोऽसि णं तुम देवाणुप्पिया ! जाव पिणद्धइत्ता पडि विसज्जेइ / तए णं से कुं भए राया ते जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवे पडिवत्ती अरहण्णगपामोक्खे० जाव वाणियए विउलेणं वत्थगंधलद्धा पत्ता अमिसमण्णागया, एवं खलु देवाणुप्पिया! सक्के देविंदे मल्लालंकारेणं० जाव उस्सुकं वियरेइ / रायमग्गे मोगाढे य देवराया सोहम्मे कप्पे सोहम्मावडिंसए विमाणे समाए सुहुम्माए आवासे वियरइ, पडिविसजेइ / पडिविसजेइत्ता तए णं बहूणं देवाणं मज्झगए महया सद्देणं आइक्खइ भासइ पण्णवेइ अरहण्णग-संजत्तगा वाणियगा जेणेव रायमग्गे मोगाढे आवासे परूवेइ / एवं खलु जंबुद्दीवे दीवे मारहे वासे चंपाइ णयरीए तेणेव उवागच्छद। उवागच्छइत्ता भंडगववहरणं करेति, पडिभंडे अरहण्णए समणोवासए अहिगयजीवाजीवे नो खलु सक्का केणइ गिण्हइ / गिण्हइत्ता सगडी-सागडं भरेति, जेणेव दवेणे वा० जाव निग्गंथाओ पावयणाओ० जाव परिणामत्तए गंभीरपोयपट्टणे तेणेव उवागच्छइ / उवागच्छइत्ता पोयवहणं वा। तएणं अहं देवा सक्कस्स देविंदस्स एयमद्वं नो सहहामिनो सजेइ, मंडं संकामेइ, दक्खिणाऽनुकुलेणं वाएणं जेणेव चंपा पत्तियामि नो रोचयामि / तए णं मम इमेयारूवे अब्मत्थिए० णयरी तेणेव उवगच्छइ / उवागच्छइत्ता पोयपयट्ठाणे तेणेव जाव समुप्पजित्था गच्छामि णं अहं अरहण्णगस्स पोयलंबेइ / पोयलंबेइत्ता सगडीसागडि सजे / तं गणिमं 4 समणोवासयस्स अंतियं पाउड्भवामि जाणामि ताव सगडी संकामेइ० जाव महत्थं पाहुडं दिव्वं कुंडलजुयलं अहं अरहण्णगं किं पियधम्मे, नो पियधम्मे ? दढधम्मे गिण्हइ। गिण्हइत्ता जेणे व चंदच्छाए अंगराया तेणे व सीलव्वयगुणे किं चालेति० जाव परिचयइ ? नो परिचयइ त्ति उवागच्छइ / उवागच्छइत्ता तं महत्थं कुंडलजुयलंच उवणेइ। कटु एवं संपेहेमि संपेहित्ता ओहिं पउंजेमि, देवाणुप्पिया! तए णं चंदच्छाए अंगराया तं दिव्वं महत्थं च कुंडलजुयलं ओहिणा आभोएमि उत्तरपुरच्छिमं दिसीमागं उत्तरपुरच्छिम | पडिच्छइ / पडिच्छइत्ता ते अरहण्णगपामोक्खे एवं वयासी
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy