SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ अरहन्नक 759 - अभिधानराजेन्द्रः - भाग 1 अरहन्नक तुब्भे णं देवाणुप्पिया ! बहूणि गामागर० जाव आहिंडह वायसादिषु, गृहीतेषु राजवरशासनेषु आज्ञासु पट्टकेषु वा, लवणसमुदं च अभिक्खणं अभिक्खणं पोयवहणेहिं उग्गहेह,तं प्रक्षुभितमहासमुद्ररवभूतमिव तदात्मकमिव, तं प्रदेशमिति गम्यते। अत्थियाहिं भे केइ कहिं वि अच्छेरए दिट्ठपुव्वे। तएणं ते अरहण्ण (तओ पुस्समाणवो वक्कं समुदाहुं ति) ततोऽनन्तरं मागधो मङ्गलवचनं गपामोक्खा चंदच्छायं अंगरायं एवं वयासी- एवं खलु सामी ! ब्रवीति स्मेत्यर्थः / तदेवाह- सर्वेषामेव भवतामर्थसिद्धिर्भवतु, अम्हे इहे व चंपाए नयरीए अरहण्णगपामोक्खा बहवे उपस्थितानि कल्याणानि, प्रतिहतानि सर्वपापानि, सर्वविघ्नाः। (जुत्तो संजत्तानावावाणियगा परिवसामो, तएणं अम्हे अण्णया कयाई त्ति) युक्तः पुष्योनक्षत्रविशेषः चन्द्रमसा, इहाऽवसरे इतिगम्यते। पुष्यनक्षत्रं गणिमं च 4 तहेव अहीणं अतिरित्तं० जाव कुंभगस्स रण्णो हि यात्रायां सिद्धिकरम् / यदाहुः - अपि द्वादशमे चन्द्रे पुष्यः, उवणेमो, तए णं से कुभए राया मल्लीए विदेहरायवरकण्णाएतं सर्वार्थसाधनः, इति मागधेन तदुपन्यस्तम्। विजयो मुहुर्त्तस्त्रिंशतो दिव्वं कुंडलजुयलं पिणद्धेइ / पिणद्धेइत्ता पडिविसज्जेइ / तए णं मुहूर्तानां मध्यात् अयं देशकालः, एष प्रस्तावोगमनस्येति गम्यते। (वक्के सामी! अम्हेहिं कुंभग रायभवणंसि मल्लीए विदेहरायवरकण्णाए उदाहिएत्ति) वाक्ये उदाहृते, दृष्टतुष्टाः, कर्णधारा नियामकाः, कुक्षिधारा अच्छेरए दिढे, इत्तोखलु अण्णा कावितारिसिया देवकण्णगा० नौपार्थनियुक्तका आवेल्लकवाहकादयः, गर्भे भवा गभजाः, नौमध्ये जाव जारिसिया णं मल्ली विदेहकण्णा / तए णं चंदच्छाए राया उच्चाऽवचकर्मकारिणः, संयात्रानौवाणिजकाः, भाण्डपतयः, एतेषां अरहण्णगपामोक्खे सक्कारेइ सम्माणेइ। सम्माणेइत्ता उस्सुक्क द्वन्द्वः / (वावरिंसुत्ति) व्यावृतवन्तः स्वस्व-व्यापारेष्विति। ततस्तांनावं वियरइ, पडिविसज्जेइ / तए णं चंदच्छाए राया वाणियग- पूर्णोत्सङ्गां विविधभाण्डभृतमध्यां, पुण्यमध्यांवा, मध्यभागनिवेशितजाणियहासे दूयं सदावेइ। सद्दावेइत्ता० जाव जइवियणंसासयं माङ्गल्यवस्तुत्वात्। पूर्णमुखी, पुण्यमुखीं वा। तथैव बन्धनेभ्यो मुञ्चन्ति रजसुक्का तएणं से दूर हट्ठतुढे पडिसुणेइ, जेणेव सए गेहे जेणेव विसर्जयन्ति पवनबल-समाहता वा वातसामर्थ्यात् प्रेरिताः / चाउघंटे आसरहे दुरूढे जाव पहारेत्थगमणाए। (ऊसियसिय त्ति) उच्छ्रित-सितपटाः, यानपात्रे हि वायुसंग्रहार्थमहान् (संजत्तानावावाणियग त्ति) संगता यात्रा देशाऽन्तरगमनं संयात्रा, पट उच्छ्रितः क्रियते। एवं चाऽसावुपमीयते- विततपक्षेव गरुडयुवतिः, तत्प्रधाना नौवाणिजकाः पोतवणिजः, संयात्रानौवाणिजकाः / गङ्गासलिलस्य तीक्ष्णा ये स्रोतोवेगाः प्रवाहवेगास्तैः संक्षुभ्यन्ती (अरहण्णगे समणोवासगे याविहोत्थ ति) न केवलमाढ्या-ऽऽदिगुणयुक्तः, संक्षुभ्यन्ती प्रेर्यमाणा प्रेर्यमाणा, समुद्रं प्रतीति। ऊर्मयो महाकल्लोलाः, श्रमणोपासकश्चाऽप्यभूत्। (गणिमंचेत्यादि) गणिमंनालिकेरपूगफलादि, तरङ्गा ह्रस्वकल्लोलाः, तेषां मालाः समूहाः तत्सहस्राणि, (समतियद्गणितं यद्-व्यवहारे प्रविशति / धरिम- यत् तुलाधृतं सद् क्कमाणि त्ति) समतिक्रामन्ती (ओगाढ त्ति) प्रविष्टा। व्यवहियते / मेय-यत् सेतिकापलादिना मीयते।परिच्छेद्य- यद् गुणतः (तालजंघमित्यादि) तालो वृक्षविशेषः, स च दीर्घस्कन्धो भवति। परिच्छिद्यते परीक्ष्यते वस्त्रमण्यादि। (समियस्सय त्ति) कणिकायाश्च, ततस्तालवज्जड़े यस्य तत्तथा / (दिवं गयाहिं बाहाहिं ति) (ओसहाण यत्ति) त्रिकटुकादीनाम्। (भेसजाण यत्ति) पथ्यानामाहार- आकाशप्राप्ताभ्यामतिदीर्घाभ्यां भुजाभ्यां युक्तमित्यर्थः। (मसिमूसगमविशेषाणाम् / अथवा औषधानामेक द्रव्यरूपाणां, भेषजानां हिसकालगं ति) मषी कज्जलं, मूषक उन्दुरविशेषः। अथवा मषीप्रधाना द्रव्यसंयोगरूपाणाम्। आवरणानामङ्गरक्षकादीनां, बोधिस्थप्रक्षराणां च / मूषा तामादिधातुप्रतापनभाजनं मषीमूषा, महिषश्च प्रतीत एव / (अजेत्यादि) आर्य ! हे पितामह !, हे तात ! हे पितः!, हे भ्रातः!, हे तद्वत्कालकं यत्तत्तथा, (भरियमेहवण्णं ति) जलभृतमेघवर्णमित्यर्थः / मातुल!, हे भागिनेय! भगवता समुद्रेणाऽभिरक्षमाणा-श्चिरं यूयं जीवत, तथा लम्बोष्ठम्, (निग्गयम्गदंत त्ति) निर्गतानि मुखादग्राणि येषां ते तथा, भद्रं च भवतां, भवत्विति गम्यते / पुनरपि लब्धान्,ि कृतकार्यान, निर्गताऽग्रा दन्ता यस्य तत्तथा। (निल्लालियजमलजुयलजीहं ति) अनघसमग्रान्, अनघत्वं निर्दूषणतया, समग्रत्वमहीधनपरिवारतया, निर्लालितं विवृतमुखात् निस्सारितं यमलं समं युगलं द्वयं जिह्वयोर्येन निजकं गृहं, 'हव्वं' शीघ्रमागतान् पश्यामि इतिकृत्वेत्यभिधाय, (सोमाहिं तत्तथा। (आऊसिय-वयणगंडदेसं ति) आऊसिय त्ति, आपूसिय त्ति वा ति) निर्विकारत्वात् / (निद्धाहिं ति) सस्नेहत्वात् / (दीहाहिं ति) दूर प्रविष्टौ वदने गण्डदेशौ कपोलभागौ यस्य तत्तथा / यावदवलोकनात्। (सपिवासाहिं ति) सपिपासाभिः पुनदर्शनाऽऽका- (चीणचिविडनासियंति) चीना ह्रस्वा, चिपिटा च निम्ना, नासिका यस्य क्षावतीभिः, दर्शनातृप्ताभिर्वा / (पप्पुयाहिं ति) प्रप्लुताभिरश्रुजला- तत्तथा। (विगय-भुग्गभमुहिति) विकृते विकारवत्यौ, भुग्ने, भग्ने ऽर्द्राभिः, (समाणिएसुत्ति) समापितेषु दत्तेषु, नावीति गम्यते। सरसरक्त- इत्यर्थः / पाठाऽन्तरेण- भुग्नभग्ने अतीववक्रे भुवौ यस्य तत्तथा।खचन्दनस्य दर्दरेण चपेटाप्रकारेण पञ्चाऽङ्गु लिषु तलेषु, हस्तेषु जोयगदित्तचक्खुरागंति० खद्योतकोज्योतिरिङ्गणः, तद्वद्दीप्तश्चक्षूरागो इत्यर्थः / (अणुक्खित्तंसीति) अनुत्क्षिप्ते पश्चादुत्पाटिते धूपे, पूजितेषु लोचनरक्तत्वं यस्य स तथा / उत्तासनकं भयङ्करम्। विशालवक्षो समुद्रवातेषु, नौसांयात्रिक प्रक्रियायां समुद्राधिपदेव-पादेषु या विस्तीर्णोरःस्थलम, विशालकुक्षि विस्तीर्णोदरदेशम्। एवं प्रलम्बकुक्षि। (संसारियासु बालयवहासु त्ति) स्थानाऽन्तरादुचित-स्थाननिवेशितेषु (पहसियपयलिय-पडिवडियगत्तंति) प्रहसितानि प्रहसितुमारब्धानि, दीर्घकाष्ठलक्षणबाहुषु आवेल्लके ष्विति संभाव्यते / तथा- प्रचलितानि च स्वरूपात्, प्रवलिकानि वा प्रजातवलीकानि, प्रपतितानि उच्छूितेषूर्वीकृतेषु सितेषु ध्वजाऽग्रेषु पताकाऽग्रेषु पटुभिः पुरुषः, पटु वा च प्रकर्षेण श्लथीभूतानि, गात्राणि यस्य तत् तथा / वाचनायथा भवतीत्येवं प्रवादितेषु तूर्येषु जयिकेषु जयाऽऽवहेषु, सर्वशकुनेपु | ऽन्तरेविगयभुग्गभमुयपहसियपयलियपडियफुलिंगखजोयदित्त
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy