SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ अरहण्णय 757 - अभिधानराजेन्द्रः - भाग 1 अरहण्णय जाव ताहिं इट्ठाहिं कंताहिं० जाव वग्गूहिं अभिणंदंता य अभिसंथुयमाणा य एवं वयासी- अज्ज ! ताय ! भाय ! माउल ! भाइणेञ्ज ! भगवया समुद्देणं अभिरक्खिज्जमाणा चिरं जीवह, | भदं च भे, पुणरवि लद्धटे कयकजे अणहसमग्गे णियगं घरं हव्वमागए पासामो त्ति कटु ताहिं सोमाहिं णिद्धाहिं दीहाहिं सपिवासाहिं पप्पुयाहिं दिट्ठीहिं णिरिक्खमाणा मुहुत्तमेत्तं संचिट्ठ ति, तओ समाणिएसु पुप्फबलिकम्मेसु दिण्णेसु सरसरत्तचंदण-दद्दरपंचंगुलितलेसु अणुक्खित्तंसि धूवंसि पुइएसु समुद्दवाएसु संसारियासु वलयवाहासुऊसिएसु सिएसु ज्झयग्गेसु पडुप्पवाइएसु तूरेसु जइएसु सव्वसउणेसु गहिएसु रायवरसासणेसु महिया उक्किट्ठसीहणाय० जाव रवेणं पक्खुभियमहासमुद्दरवभूयं पि व मेइणिं करेमाणा एगदिसिं० जाव वाणियगा पोयणेसुदुरूढा तओ पुस्समाणवो वकं समुदाहुहंभो ! सव्वेसामवि भे अत्थसिद्धओ उवट्ठियाइं कल्लाणाई, पडिहयाई सव्वपावाई, जुत्तो पुस्सो विजयमुहुत्तो अयं देसकालो, तओ पुस्समाणए णं वक्के उदाहरिए हहतुढे कण्णधार-कुच्छिधारगभिज्जसंजत्ताणावावाणियगा वावरिंसु, तं णावं पुण्णुच्छंगं पुण्णमुहिं बंधणाहिंतो मुचंति। तएणं साणावा विमुक्कबंधणा पवणबलसमाहया ऊसियसियपडा विततपक्खा इव गुरुलजुवई गंगासलिलतिक्खसोयवेगेहिं संखुब्भमाणी उम्मीतरंगमालासहस्साइंसमइक्कमाणी समइक्कमाणी कइवएहिं अहोरत्तेहिं लवणसमुई अणेगाई जोयणसयाई ओगाढा / तएणं / तेसिं अरहण्णगपामोक्खाणं वाणियगाणं लवणसमुदं अणेगाई जोयणसयाई ओगाढाणं समाणाणं बहूइं उप्पाइयसयाई पाउन्भूयाई। तं जहा- अकाले गज्जिए, अकाले विजुए, अकाले थणियसद्दे, अभिक्खणं अभिक्खणं आगासे देवतया णचंति / एगं च णं महं पिसायरूवं पासंति- तालजंघं दिवंगयाइं बाहाहिं मसिमसगमहिसकालगं भरिय-मेहवण्णं लंबोटुं णिग्गयग्गदंतं निल्लालियग्गजमल-जुअलजीहं आऊसियवयणगंडदेसं चीणचिविडनासिगं विगयभुग्गभडुहिं खञ्जोयगदित्तचक्खुरागं | उत्तासणगं विसालवच्छं विसालकुच्छिं पलंबकुच्छिं पहसियपयलियपवडियगत्तं पणच्चमाणं अप्फोडं तं अभिवग्गंतं | अभिग्गज्जंतं बहुसो बहुसो अट्टहासो विणिमुयंतं नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं खुरधारं असिंगहाय अभिमुहमापडतं पासंति / तए णं ते अरहण्णगवजा | संजत्ताणावावाणियगा एगं च णं महं तालपिसायं पासंति / तालजंघं दिवंगयाहिं बाहाहिं फुट्टसिरं भ्रमरणिगरवरमासरासिमहिसकालगं भरियमेहवण्णं सुप्पणहं फालसरिसजीहं लंबोटुं धवलवट्टअसिलिट्ठतिक्खथिरपीणकुडिलदाढावगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलंतरसलोलचवलफुरफुरंतनिल्लालियग्गजीह अवयत्थियं महल्लविगयबीभच्छलालापगलं तरत्ततालुयं हिंगुलयसगम्भकंदरबिलं च अंजणगिरिस्स अग्गिजालुग्गिलंतवयणं आउसियअक्खचम्मोडगंडदेसं चीणचिविडवंकभग्गणासं रोसागयधमधमंतमारुयनिठुरखरफरुसजुसिरउभुग्गणासियपुडं धाडुब्भडरइयभीसणमुहं उड्डमुहकण्णसङ्कुलियमहंतविगयलोमसंखालगलंबंतचलियकण्णं पिंगलदिप्पंतलोअणं मिउडितडिनिडालं णरसिरमालपरिणद्धचिंधं विचित्तगोणससुबद्धपरिकर अवहोलंतफुप्फुयंतसप्पविच्छुयगोधुदरणउलसरडविरइयविचित्तवेयच्छमालियागं भोगकूरकण्णसप्पधमधमतलंबंतकण्णपूरं मजारसियाललगियखंधं दित्तं घुग्घुयंतघूयकयकुंभलसिरं घंटारवेण भीमभयंकर कायरजण-हिययफोडणं दित्तमट्टट्टहासं विणिमुयंत वसारुहिरपूयमंसम-लिणपोचडतणु उच्चासणयं विसालवच्छं पेच्छंताभिण्णण-हमुहणयणकण्णवरवग्यचित्तकितीणिवसणं सरसरुहिर-गयचम्मवितत ऊसवियबाहुजुयलं ताहि य खरफरुस-असिणिद्धदित्तअणिट्ठअसुभअप्पियअकंतवग्गूहिय तज्जयंतं पासंति। तंतालपिसायरूवं एजमाणं पासति, पासइत्ता भीया संजातभया अण्णमण्णस्स कायं समतुरंगेमाणा बहूणं इंदाण य खंदाण य रुद्दसिववेसमणणागाणं भूयाण य जक्खाण य अज्जकोट्टकिरियाण य बहूणि उवयाइयसयाईणि उवचीयमाणा चिट्ठति। तएणं से अरहण्णए समणोवासएतं दिव्वं पिसायरूवं एजमाणं पासइ, पासइत्ता अभीए अतत्थे अचलिए असंभंते अणाउले अणुविग्गे अभिण्णमुहरागणयणवण्णे अदीणविमणमाणसे पोयवाहणस्स एगदेसंसि वत्थंतेणं भूमि पमज्जेति, पमज्जइत्ता ठाणं ठायति, ठायइत्ता करलय० जाव त्ति कटु एवं वयासीणमोत्थु णं अरिहंताणं० जाव ठाणं संपत्ताणं / जइणं अहं एत्तो उवसग्गओ मुंचामितो मे कप्पइ पारेत्तए, अहणं एत्तो उवसग्गतो ण मुंचामि, तो मे तहा पञ्च-क्खाएयव्वं ति कटु सागारमत्तं पचक्खाइ।तएणं से पिसायरूवे जेणेव अरहण्णए समणोवासए तेणेव उवागच्छइ, उवागच्छइत्ता अरहण्णगं समणोवासयं एवं वयासी- हंभो अरहण्णगा ! अपत्थियपत्थिया० ! जाव परिवज्जिया नो खलु कप्पइ तवसीलव्वयगुणवेरमणपचक्खाणपोसहोववासाइंचालित्तएवा एवं खोभित्तएवाखंडित्तएवाभंजित्तए वा उज्झित्तएवा परिचत्तएवा, तंजइणंतुमंसीलव्वयंणपरिचयसि, तो मे अहं पोयवहणं दोहिं अंगुलियाहिं गिण्हामि, गेण्हित्ता
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy