SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ अरहंत 756- अभिधानराजेन्द्रः - भाग 1 अरहण्ण य अरहंते सिद्ध आयरिए उवज्झाए साहवो जत्थ / एएसिं चेव गब्भत्थसब्मावो इमो। तं जहा- सनरामरासुरस्सणं सव्वस्सेव जगस्स अट्ठ महापाडि हाराए पूयाए समोवलक्खियं अणन्नसरिसमचिंतमाहप्पं केवला हिट्ठियं पवरुत्तमत्तं। (अरहते त्ति) अरहता असेसकम्मक्खएणं णिड्वभवंकुरत्ताओ न पुणो हि भवंति, जम्मंति, उववजंति वा, अरहंता वा णिम्महियनिहयनिद्दलियविल्लुयनिट्ठवियअभिभूयसुदुजाया। महा० 3 अ० श्रा० प्रव०॥ दश०। त्रिभुवनपूजायोग्येषु तीर्थकरेषु ऋषभादिषु, कल्प० 1 क्ष०। आजीविककल्पनया गोशालकोऽप्यर्हन्,अत एव तेऽर्हद्-देवताका इत्युच्यन्ते। "अरहंतदेवयागा' गोशालकम्य तत्कल्पनयाऽर्हत्वात् / ब० 8 श० 5 उ०। "जो जाणइ अरहंते, दव्वत्तगुणत्तपज्जवत्तेहिं / सो जाणइ अप्पाणं, मोहो खलु जाइ तस्स लयं" ||1|| नंगा *अरहोऽन्तरम्-न०। अविद्यमानं रह एकान्तरूपो देशोऽन्तश्च मध्यं गिरिगुहादीनां सर्ववदितया समस्तवस्तुस्तोमगतप्रच्छन्नत्व-स्याऽभावेन येषां ते अरहोन्तरः। अर्हत्सु जिनेषु / भ०२ श०१ उ०। * अरथान्त-पुं०। अविद्यमानो रथः स्यन्दनः सकलपरिग्रहोपलक्षणभूतः, अन्तश्च विनाशो जराद्युपलक्षणभूतो येषां तेऽरथाऽन्ताः। भ०१श०१ उ०। * अरहयत्-पुं०। क्वचिदप्यासक्तिमगच्छत्सु क्षीणरागत्वात् प्रकृष्ट रागादिहेतुभूतमनोज्ञेतरविषयसंपर्के ऽपि वीतरागत्वादिकं स्वभावमत्यजत्सु जिनेषु, भ०१ श०१ उ०। अरहंतमग्गगामि(ण)-त्रि०(अर्हन्मार्गगामिन्) अर्हदुपदिष्टन मार्गेण गन्तुं शीलं यस्य / जैने साधौ, "अरहंतमग्गगामी, दिट्ठतो साहुणो वि समचित्ता / पागरएसु गिहीसुं, एसंते अवहमाणा उ" // 151 / / दश०१ अ०॥ अरहंतलद्धि-स्त्री०(अर्हल्लब्धि)लब्धिभेदे, ययाऽर्हत्त्वं समवाप्नोति। प्रव० 270 द्वार। अरहट्ट-पुं०(अरघट्ट) घटीयन्त्रे, "जम्मणमरणारहट्टे, भित्तूण भवा विमुचिहिसि / आतु०। आव०॥ अरहण्णय-पुं०(अर्हन्नत) अर्हन्मित्रभ्रातरि, गला तवृत्तं चेत्थम्क्षितिप्रतिष्ठितं नाम, पुरं द्वौ तत्र सोदरौ। अर्हन्नतोऽर्हन्मित्रश्च, ज्येष्ठभार्या लघौ रता।।१।। लघुर्नेच्छति तां चाऽऽह, भ्रातरं मेनपश्यसि। पतिं व्यापाद्य सा भूयस्तभूचे न त्वमस्त सः॥२॥ निर्वेदेनाऽथ तेनैव, सलघुतमाददे। तद्रक्ता साऽपि मृत्वाऽभूद्, ग्रामे क्वाऽप्यर्तितः शुनी // 3| साधवोऽपि ययुस्तत्र, शुन्याऽदर्शि मुनिः सच। तदैवाऽऽगत्य सा श्लेषं, मुहुर्तुरिवाऽकरोत् // 4 // नष्टः साधुता साऽथ, जाताऽटट्यां च मर्कटी। तस्या एव च मध्येनाऽटव्या यातां कथञ्चन / / 5 / / अन्तर्मुनीनां तं वीक्ष्य, प्रेम्णा शिश्लेष मर्कटी। तां विमोच्याऽथ कष्टेन, स कथञ्चित् पलायितः / / 6 / / मृत्वा तत्राऽपि सा जज्ञे, यक्षी तं प्रेक्ष्य साऽवधेः / नैच्छन्मामेष तच्छिद्राणीक्षते न त्ववैक्षत।।७।। समानवयसोऽवोचन, हसन्तस्तं च साधवः। त्वमर्हन्मित्र ! धन्योऽसि, यच्छुनीमर्कटीप्रियः // 8 // अन्यदाक्रमणालङ्घयं जलवाहं विलजितुम्। प्रमादाद्गतिभेदेन, पदं प्रासारयन्मुनिः / / 6 / / तस्य तच्छिद्रमासाद्य, सा चिच्छेदाचिमूरुतः। स मिथ्यादुष्कृतं जल्पन्नपतत्तज्जला बहिः / / 10 // सम्यग्दृष्टिः सुरी तांच, निर्धाट्य तं मुनेः क्रमम्। तथैवालगयद् भूयो, देवताऽतिशयेन च // 11 // ग० 2 अधि०। आ० म०। आ० चून * अरहन्नक-पुंग तारानगर्यामर्हन्मित्राऽऽचार्यपार्श्वे प्रव्रजितया दत्तवणिग्भार्यया सह प्रव्रजिते पुत्रे, उत्त०२ अ०। (स चोष्णपरीषहमसहमान उत्प्रव्रजित इति 'उण्ह परीसह' शब्दे द्वितीयभागे 754 पृष्ठे वक्ष्यते) चम्पानगरीवासिनि देवदत्त-कुण्डलयुगलं मल्लीनाथाय समर्पके स्वनामख्याते सां- यात्रिकवणिजि, ज्ञा०। अर्हन्नककथा - तत्थ णं चंपाए णयरीए अरहण्णयपामोक्खा बहवे संजत्ता णावावाणियगा परिवसंति अड्डा जाव अपरिभूया / तए णं से अरहण्णगे समणोवासगे यावि होत्था अभिगयजीवाजीवे / वण्णओ। तए णं तेसिं अरहण्णगपामोक्खाणं संजत्तानावावाणियगाणं अण्णया कयाइं एगओसहियाणं इमेयारूवे मिहो कहासंलावे समुप्पज्जेत्था। सेयं खलु अम्हं गणिमं च धरिमं च मेजं च परिच्छेज्जं च भंडगं गहाय लवणसमुहं पोयवहणेण उवगाहित्तए त्ति कटु अण्णमण्णस्स एय-मटुं पडिसुणेति, पडिसुणेइत्ता गणिमं च 4 गिण्हेइ, गिण्हेइत्ता सगडी-सागडं सजेति, सजेतित्तागणिमस्स 4 भंडस्स सगडी-सागडियं भरेति, भरेइत्ता सोहणंसि तिहिकरणणक्खत्तमुहुत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, उवक्खडावेइत्ता मित्तणाइभोअणवेलाए मुंजावेति० जाव आपुच्छेति, आपुच्छेइत्ता गणिमस्स 4 जाव सगडी-सागडियं जोयंति, जोयंतित्ता चपाए नयरीए मज्झं मज्झेणं णिग्गच्छेति, णिग्गच्छे इत्ता जेणेव गंभीरपोयपट्टणए, तेणेव उवागच्छति, उवागच्छइत्ता सगडीसागडियं मोयंति, पोयवहणं सजेति, सज्जेइत्ता गणिमस्स 4 जाव चउव्विहस्स भंडस्स भरंति, तंदुलाए य समियस्स य तेल्लस्स य घयस्स य गुलस्स य गोरसस्स य उदगस्स य भायणाण य ओसहाण य भेसजाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अण्णेसिं च बहूणं पोयवहण पाउगाणं दव्वाणं पोयवहणं भरेति, भरेइत्ता सोहणंसि तिहिकरणणक्खत्तमुहुत्तंसि विउलं असणं पाणं खाइमं साइमं उवक्खडावेति, मित्तणाई आपुच्छंति,जेणेव पोयट्ठाणे, तेणेव उवागच्छति, उवागच्छतित्ता तए णं तेसिं अरहण्णगपामोक्खाणं वाणियगाणं ते परियणो०
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy