________________ अमावसा 746 - अभिवानराजेन्द्रः- भाग 1 अमिय (ता अमावासाओणमित्यादि) सुगमम् नवरं अमावास्याया अनन्तरं अमावास्याश्च नेतव्याः। यदा आश्विनीपूर्णिमा अश्विनीनक्षत्रोपेता भवति, चन्द्रमासस्याऽर्द्धन पौर्णमासी, पौर्णमास्या अनन्तर-मर्द्धमासेन तदा पाश्चात्त्याऽनन्तरा अमावास्या चैत्री चित्रानक्षत्रयुक्ता भवति, चन्द्रमासस्यामावास्या, अमावास्यायाश्च अमावास्या परिपूर्णेन अश्विन्या आरभ्य पूर्व चित्रानक्षत्रस्य पञ्चदशत्वात् / एतच्च चन्द्रमासेन, पौर्णमास्या अपि पौर्णमासी परिपूर्णेन चन्द्रमासेन भवति। व्यवहारनयमधिकृत्योक्तमवसेयम्, निश्चयत एकस्यामप्याश्वयुग्मायथोक्ता मुहूर्तसंख्या। उपसंहारमाह-(एस णमित्यादि) एष अष्टौ सभाविन्याममावास्यायां चित्रानक्षत्राऽसंभवात् / एतय प्रागेव मुहूर्तशतानि पञ्चाशीत्यधिकानि त्रिंशच्च द्वाषष्टिभागा मुहूर्तस्येति, दर्शितम्।यदाच चैत्री चित्रानक्षत्रोपेतापौर्णमासी भवति, तदा पाश्चात्त्या एतावान् एतावत्प्रमाणश्चन्द्रमासः। तत एतावत्प्रमाणं शकलं खण्डरूपं अमावास्या आश्विनी अश्विनीनक्षत्रयुक्ता भवति, एतदपि व्यवहारतः। युगं, चन्द्रमासप्रमितं युगं शकलमेतदित्यर्थः। चं०प्र०१३ पाहु। निश्चयत एकस्यामपि चैत्रमासभाविन्याम मावास्यायामश्विनीनक्षत्रस्यापूर्णिमानक्षत्रात् अमावास्यायाम्, अमावास्यानक्षत्राच ऽसंभवात्। एतदपि सूत्रमाश्विन-चैत्रमासावधिकृत्य प्रवृत्तम्। पूर्णिमायां नक्षत्रस्य नियमेन संबन्धमाह - यदा च कार्तिकी कृत्तिकानक्षत्रयुक्ता पौर्णमासी भवति, तदा वैशाखी विशाखानक्षत्रयुक्ता अमावास्या भवति, कृत्तिकातोऽर्वाक् विशाखायाः जयाणं मंते ! साविठ्ठी पूण्णिमा भवइ, तयाणं माही अमावासा पञ्चदशत्वात्। यदा वैशाखी विशाखानक्षत्रयुक्तापौर्णमासी भवति, तदा भवइ, जया णं भंते ! माही पुण्णिमा भवइ, तया णं साविट्ठी ततोऽनन्तरा पाश्चात्त्याऽमावास्या कार्तिकी कृर्तिकानक्षत्रोपेता भवति, अमावासा भवइ? हंता, गोयमा ! जया णं साविट्ठी० तं चेव विशाखातः पूर्वं कृत्तिकायाः चतुर्दश-त्वात्। एतच कार्तिकवैशाखमासावत्तव्वं / जया णं भंते ! पोट्ठवई पुण्णिमा भवइ, तया णं फग्गुणी ऽवधिकृत्योक्तम् / यदा च मार्गशीर्षी मृगशिरोयुक्ता पौर्णमासी भवति, अमावासा भवइ, जया णं फग्गुणी पुण्णिमा भवइ, तया णं तदा ज्येष्ठामूली ज्येष्ठामूलनक्षत्रोपेता अमावास्या, यदा ज्येष्ठामूली पोट्टवई अमावासा भवइ ? हंता, गोयमा ! तं चेव एवं / एतेणं पौर्णमासी, तदा मार्गशीर्षी अमावास्या / एतच्च मार्गशीर्षज्येष्ठमासाअभिलावणं इमाओ पुण्णिमाओ अमावासाओ णेअव्वाओ। वधिकृत्य भावनीयम् / यदा पौषी पुष्यनक्षत्रयुक्ता पौर्णमासी, तदा अस्सिणी पुणिमा, चेत्ती अमावासा। कत्तिगी पुण्णिमा, विसाही आषाढी पूर्वाषाढानक्षत्रयुक्ता अमावास्या भवति, यदा पूर्वाषाढानक्षत्रयुक्ता अमावासा / मग्गसिरी पुण्णिमा, जेट्ठामूली अमावासा / पोसी पौर्णमासी भवति, तदा पौषी पुष्यनक्षत्रयुक्ता अमावास्या भवति। एतच पुण्णिमा, आसाढी अमावासा। पौषाऽऽषाढमासाऽवधिकृत्योक्तमिति / उक्तानि मासाऽर्द्धमासपरिस(जया णं भंते ! इत्यादि) यदा भदन्त ! श्राविष्ठी श्रविष्ठानक्षत्र-युक्ता माफ्कानि नक्षत्राणि / जं०७ वक्ष / पूर्णिमा भवति, तदा तस्या अक्तिनी अमावास्या माघी मघा-नक्षत्रयुक्ता अमि(मे)ज्ज-त्रि०(अमेय) अमिताऽनेकवस्तुयोगात् क्रय-विक्रयनिषेधाद् भवति / यदा तु माघी मघानक्षत्रयुक्ता पूर्णिमा भवति, तदा पाश्चात्त्या वा / कल्प० 5 क्ष०। अविद्यमानदातव्ये नगरादौ, जं०३ वक्ष। अमावास्या श्राविष्ठी श्रविष्ठानक्षत्रयुक्ता भवतीति काक्वा प्रश्नः ? अविद्यमानमाये, भ०११ श०११ उ०। भगवानाह-(हंतेति) भवति / तत्र गौतम ! यदा श्राविष्ठीत्यादि, तदेव अमि(मे)ज्झ-न०(अमेध्य) न०त० अशुचिद्रव्ये, स्था० 10 ठा०। वक्तव्यं, प्रश्ने समानोत्तरत्वात् / अयमर्थः -- इह व्यवहारनयमतेन | विष्ठायाम, तं० "अमिज्झेण लित्तोसि, न जाणइ केण विलित्तो"। यस्मिन्नक्षत्रे पौर्णमासी भवति, तत आरभ्य अक्तिने पञ्चदशे चतुर्दशेवा आ०म०प्र०) नक्षत्रे नियमतोऽमावास्या, ततोयदा श्राविष्ठी श्रविष्ठानक्षत्रयुक्ता पौर्णमासी / अमि(मे)ज्झपुण्ण-त्रि०(अमेध्यपूर्ण) विष्ठावृते, तं०। भवति, तदा अक्तिनी अमावास्या माघी मघानक्षत्रयुक्ता भवति, अमि(मे)ज्झमय-त्रि०(अमेध्यमय) अमेध्यं प्रचुरमस्मिन्निति / श्रविष्ठानक्षत्रादारभ्य मघानक्षत्रस्य पूर्व चतुर्दशत्वाद् / अत्र सूर्यप्रज्ञप्ति गूथाऽऽत्मके, तंग चन्द्रप्रज्ञप्तिवृत्त्योस्तुमघानक्षत्रादारभ्य श्रविष्ठानक्षत्रस्यपञ्चदशत्वादिति अमि(मे)ज्झरस-पुं०(अमेध्यरस) विष्ठारसे, तं०। पाठः, तेनाऽत्र विचार्यम् / एतच्च श्रावणमासमधिकृत्य भावनीयम्।। यदा भदन्त ! माघी मधानक्षत्रयुक्ता पूर्णिमा भवति, तदा श्राविष्ठी अमि(मे) ज्झसंभूय-त्रि०(अमेध्यसंभूत) विष्ठासंभवे, तं०। श्रविष्ठानक्षत्रयुक्ता पाश्चात्त्या अमावास्या भवति, मघानक्षत्रा-दारभ्य पूर्व अमि(मे)ज्झुक्कर-पुं०(अमेध्योत्कर) उच्चारनिकरकल्पे,षो०१ विव०। श्रविष्ठानक्षत्रस्य पञ्चदशत्वात्। इदंच माघमास-मधिकृत्य भावनीयम्। अमित्त-न०(अमित्र) अहितसाधके, स्था०४ ठा०४ उ०। आचा०। यदा भदन्त ! प्रौष्ठपदी उत्तरभाद्रपदायुक्ता पौर्णमासी भवति, तदा ('पुरिसजाय' शब्देऽस्य चतुर्भङ्गी द्रष्टव्या) पाश्चात्त्या अमावास्या उत्तरफाल्गुनी-नक्षत्रयुक्ता भवति, उत्तरभाद्रपदा- अमिय-त्रि०(अमृत) अमरधर्मिणि, विशे०। मरणाऽभावे, आ० म० द्वि०॥ दारभ्य पूर्वमुत्तरफाल्गुनी नक्षत्रस्य पञ्चदशत्वात् / एतच्च तत्पथ्ये, आव०४ अ०॥"वर्षासुलवणममृतं, शरदिजलं गोपयश्च हेमन्ते। भाद्रपदमासमधिकृत्य अवसेयम् / यदा चोत्तरफाल्गुनी-नक्षत्रयुक्ता शिशिरे चाऽऽमलकरसो, घृतं वसन्ते गुडश्चाऽन्ते" // 1 // सूत्र०१ श्रु०१ पौर्णमासी भवति, तदा अमावास्या प्रौष्ठपदी उत्तरभाद्रपदोपेता भवति, अ०१ उ०। उत्तरफल्गुनीमारभ्य पूर्वमुत्तर-भाद्रपदानक्षत्रस्य चतुर्दशत्वात्। इदं च *अमित-त्रि०ा परिमाणरहिते,ध०२ अधि०। अपरिशेषे,आ० चू० फाल्गुनमासमधिकृत्योक्तम् / एवमेतेनाऽभिलापेन इमाः पूर्णिमा / 1 अ०। अनन्ते, असंख्येये वनस्पतिपृथिवीजीवद्रव्यादौ च /