SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ अमिय 747 - अभिधानराजेन्द्रः - भाग 1 अमुत्तत्त "केवली पुरच्छिमेणं मियं पिजाणइ, अमियं पिजाणइ" भ०५ श० यत्र तदमृतरसरसोपमम्। सुधाऽऽस्वादमधुरे, "सेसाणं (तीर्थकृताम्) 4 उ०। केवलज्ञाने च। विशे अमियरसरसोवमं आसि' !आ०म०प्र०। अमियगइ-पुं०(अमितगति) दाक्षिणात्ये दिकुमारेन्द्रे, भ०३ श० 8 उ01 | अमियवाहण-पुं०(अमितवाहन) औत्तराहदिकुमारेन्द्र, स्था० 2 ठा० स०ा प्रज्ञा०। स्वनामख्याते माथुरसंघीये माधवसेना- ऽऽचार्यशिष्ये 3 उ०। भ० प्रज्ञा० स० दिगम्बरजैनाचार्ये, स च वैक्रमीये 1050 वर्षे अभवत् / येन अमियासणिय-पुं०(अमितासनिक) अबद्धासने, मुहुर्मुहुः स्थानात् धर्मपरीक्षासुभाषितरत्नसंदोहनामानौ च ग्रन्थौ निर्मितौ। जै००। | स्थानाऽन्तरं गच्छति, अनेकान्यासनानि सेवमाने, कल्प०६ क्ष) अमियचंद-पुं०(अमृतचन्द्र) कुन्दकुन्दाचार्यकृतसमयसार-ग्रन्थोपरि अमिल-न०(अमिल)ऊर्णावस्त्रे, ध०२ अधिवादशा निचूल आचा०। 'आत्मख्याति' नाम्न्याः टीकायाः, तथा प्रवचनसार टीकापञ्चास्ति अमिलक्खु-पुं०(अम्लेच्छ) आर्ये म्लेच्छभाषाऽनभिज्ञे, सूत्र०१ श्रु०१ कायटीका-तत्त्वार्थसार-पुरुषार्थसिद्ध्युपाय-तत्त्वदीपिकादिग्रन्थानांच अ०२ उ०। कारके वैक्रमीये द्वाषष्ट्युत्तरनवमशतके (962) विद्यमाने आचार्ये, जै०३०॥ अमिला-स्त्री०(अमिला) श्रीनेमिनाथस्य प्रथमशिष्यायाम, स०। अमियणाणि (ण)-पुं०(अमितज्ञानिन्) अमितं च तद् ज्ञानं पडिकायां ह्रस्वमहिष्याम्, बृ०१ उ०। चाऽमितज्ञानम्, तद् यस्याऽस्ति सोऽमितज्ञानी। आ०म०प्र०। सर्वज्ञ, अमिलाण-त्रि०(अम्लान) अमलिने, औ०। नि०चू० स०अपरिशेषज्ञानिनि, अनन्तज्ञानिनिचा आ०चू०१अ०। केवलिनि, अमिलाय-त्रि०(अम्लान) न म्लायते शीघ्रं तदिति ! चिरममलिने, पं०चून नि०यू०२ उ01 अमियमणंतं नाणं, तं तेसिं अमियणाणिणो तो ते। अमिलायमल्लदाम-न०(अम्लानमाल्यदामन्) अम्लानपुष्प-दामनि, तं जेण णेयमाणं, तं चाऽणंतं जओ नेयं / / 1050 / / भ०११ श०११ उ०॥ विपा०] अनन्तत्वात् मातुमशक्यममितं केवलज्ञानलक्षणं ज्ञानं, तत् | अमिलिय-त्रि०(अमिलित) असंसक्ते, विशे० अनेकशास्त्र-संबन्धीनि तेषां विद्यते, ततोऽमितज्ञानिनस्ते। कथं पुनः केवलज्ञानस्या- सूत्राण्येकत्र मीलयित्वा यत्र पठति, तत् मिलितम् / असदृशधान्यऽऽनन्त्यम् ? इत्याह- तत् केवलज्ञानं, येन कारणेन ज्ञेयमानं वर्तते, मेलकवत्। अथवा परावर्तमानस्य यत्र पदादि-विच्छेदोन प्रतीयते, तत् ज्ञानस्य ज्ञेयाऽनुवर्तित्वात / तच्च ज्ञेयं सर्वमपि यतोऽनन्तमतः मिलितम्, न तथा, अमिलितम्। मिलितदोषविप्रमुक्ते सूत्रगुणे, अनु०॥ केवलज्ञानस्याऽऽनन्त्यमिति। विशेष पं०चूला ग०। अमिलितं यद् ग्रन्थान्तरवर्तिभिः पदैरमिश्रितं, यथाअमियतेयसूरि-पुं०(अमिततेजःसूरि) स्वनामख्याते सूरिभेदे, "एएसिं सामायिकसूत्रेदशवैकालिकोत्तराध्ययनादिपदानि नक्षिपति।बृ०१ उ०। अमियतेयसूरीणं अंतिए सहजायाए पव्वइउं एवं वि सेसकारणं तेण अमुइ-त्रि०(अमोचिन्) अमोचनशीले, बृ०४ उ०।"अमुइ समुत्ते विजो भणियं" / दर्शन ___ण मुए"। पं०भा०। पं०चू०।। अमियभूय-न०(अमृतभूत) भूतशब्द उपमार्थः। परमपदहेतुत्वाज्जरामर- अमुक्कपुण्णय-त्रि०(अमुक्तपूर्णत) अमुक्ता पूर्णता येन तत् अमुक्तपूर्णतम्। णादिविघातकत्वेनाऽमृततुल्ये जिनवचने, "जिणवयणसुभासियं पूर्णे, ध०२ अधिo अमियभूयं / " आतु०॥ अमुग-त्रि०(अमुक) अदस्-अकच् / उत्वमत्वे कस्य गः / प्रा० अमियमेह-पुं०(अमृतमेघ) दुष्षमदुष्षमाऽन्तेवर्षिणि चतुर्थे महामेघे, जं०। १पाद / अदःशब्दार्थे अज्ञातनामरूपे विवक्षितेऽर्थे, "अमुगंहि भोउं' चतुर्थमेघवक्तव्यतामाह अमुकस्मिन् भवतु। प्रश्न०२ आश्र० द्वा० "अमुगं गामं वचामो, तत्थ तंसि च णं घयमेहंसि सत्तरत्तं णिवतितंसि समाणंसि एत्थ णं दो तिन्नि वा दिवसा अच्छिस्सामो" आ०म० द्वि०। प्राव०। अमियमेहे णामं महामेहे पाउन्भविस्सइ, भरहप्पमाणमित्ते अमुग्ग-त्रि०(अमुद्ग) अविद्यमानमुद्गे, अनु०॥ आयामेणं जाव वासं वासिस्सइ, जे णं भरहे वासे अमुच्छिय-त्रि०(अमूर्छित) न मूञ्छितोऽमूञ्छितः / सूत्र० 1 श्रु० रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितगओसहिपवालंकु 10 अ० दश०। आहारादौ मूमिकुर्वति, पं०व० 2 द्वार / रमाईए तणवणप्फइकाइए जणइस्सइ।। पिण्डे शब्दादिषु वा गृद्धे, दश० 5 अ०१ उ०। आचा०। (तंसि० इत्यादि) तस्मिंश्च घृतमेघे सप्तरात्रं निपतति सति, अत्र अमुण-पुं०(अज्ञ) अज्ञे, मूर्खे च बृ०१ उ०। प्रस्तावेऽमृतमेघो नाम यथार्थनामा महामेघः प्रादुर्भविष्यति, वर्षिष्यति इतिपर्यन्तं पूर्ववत् / यो मेघो भरते वर्षे वृक्षगुच्छ-गुल्मलतावल्ल्यः , अमुणिय-न०(अज्ञात) नाऽस्ति मुणितं ज्ञातं यत्र, तदमुणितम् / तृणानि प्रतीतानि, पर्वगा इक्ष्वादयः, हरितानि दूर्वादीनि, औषध्यः ज्ञानविकले, प्रश्न०२ आश्र०द्वा०। शाल्यादयः, प्रवालाः पल्लवाः, अङ्कुरा : शाल्यादिबीजसूचय | अमुत्त-त्रि०(अमुक्त) लोकव्यापारप्रवृत्ते सकर्मणि, स्था० १०ठाण इत्यादीनि तृणवनस्पतिकायिकान् बादर-वनस्पतिकायिकान् * अमूर्त-त्रि०। अरूपिणि, आव० 4 अ०॥ जनयिष्यतीति। जं०३ वक्षा अमुत्तत्त-न०(अमूर्तत्व) मूर्तत्वाऽभावसमनियतत्वे,द्रव्या०२ अमियरसरसोवम -त्रि०(अमृतरसरसोपम) अमृतरसेन रस-स्योपमा | अध्या०। 'मूर्तिं दधाति, मूर्त्तत्वममूर्तत्वं विपर्ययात् / '' मूर्तिः
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy