SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ अग्गमहिसी 170 - अभिधानराजेन्द्रः - भाग 1 अग्गमहिसी जइणं भंते ! समणेणं जाव संपत्तेणं दोच्चस्स वग्गस्स उक्खेवओ। एवं खलु जंबू ! समणेणं जाव संपत्तेणं दोबस्स वग्गस्स पंच अज्झयणा / पण्णत्ता। तं जहा- सुंभा 1, निसुंभा २,रंभा 3, निरंमा 4, मदणा 5 / जइ णं मंते ! समणेणं जाव संपत्तेणं. धम्मकहाणं दोचस्स वग्गस्स पंच अज्झयणा पन्नत्ता। दोच्चस्स णं भंते ! वग्गस्स पढ मज्झयणस्स के अटे पन्नते? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे गुणसिले चेइए, सामी समोसढे, परिसा० जाव पजुवासति, तेणं कालेणं तेणं समएणं सुमा देवी बलिचंचाए रायहाणीए सुंभवडिसए भवणे सुंमंसि सिंहासणंसि कालिगमएणं जाव णट्टविहिं उवदंसेत्ता जाव पडिगया / पुव्वभवपुच्छा। सावत्थी नयरी, कोट्ठए चेइए, जियसत्तू राया, सुंभे गाहावई,सुंमसिरी मारिआ, सुंमा दारिया, सेसं जहा कालीए, नवरं अद्भुट्ठाति पलिओवमाई ठिती, एवं खलु जंबू ! उक्खेवगो पढमस्स अज्झयणस्स, एवं सेसा वि चत्तारि अज्झयणा सावत्थीए / नवरं, माया पिया धूयसिरित्तिनामया / एवं खलु जंबू ! निक्खेवओ बीयस्स वग्गस्सा ज्ञा०२ श्रु०१अ०। धरणस्य - धरणस्स णं मंते ! णागकुमारिंदस्स णागकुमाररण्णो कई अग्गमहिसीओ पण्णत्ताओ? अजो!छ पण्णत्ताओ / तं जहाअला सक्का सतेरा सोदामिणी इंदाघणविजुया। तत्थणं एगमेगाए देवीए छछदेवी सहस्सपरिवारो पण्णत्तो। पमू! णं ताओ एगमेगा देवी अण्णाइंछ छ देवीसहस्साइं परिवार विउव्वित्तए, एमामेव सपुव्वावरेणं छत्तीसं देविसहस्साई, से तं तुडिए / पमू णं भंते ! धरणे, सेसं तं चेव, णवरं, धरणाए रायहाणीए धरणंसि सीहासणंसि सओ परिवारो, सेसं तं चेव / धरणस्स णं मंते ! णागकुमारिंदस्स कालवालस्स लोगवालस्स महारण्णो कई अग्गमहिसीओ पण्ण-त्ताओ? अञ्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ। तं जहा-असोगा विमला सुप्पमा सुदंसणा / तत्थ णं एगमेगाए देवीए०, अवसेसं जहा चमरलोगपालाणं, सेसाणं तिण्हि वि। भूतानन्दस्यभूयाणंदस्स णं मंते ! पुच्छा / अञ्जो ! छ अग्ग-महिसीओ पण्णत्ताओ। तं जहा-रूया रूयंसा सुरूवा रूयगावई रूयकंता रूयप्पमा / तत्थ णं एगमेगाए देवी- ए०, अवसेसं जहा धरणस्सा मूयाणंदस्स णं भंते ! णागकुमारस्स चित्तस्स पुच्छा। अज्जो ! चत्तारि अग्गमहिसीओ पण्णताओ / तं जहा- सुनंदा सुभद्दा सुजाया सुमणा / तत्थ णं एगमेगाए देवीए०, अवसेसं जहा चमरलोगपालाणं / एवं सेसाण वि तिण्हि वि लोगपालाणं तहा, दाहिणिल्ला इंदा, तेसिं जहा धरणस्स / लोगपालाण वि, तेसिं जहा धरणलोगपालाणं / उत्तरिंदाणं जहा भूयाणंदस्स। लोगपालाणं वि, तेसिं जहा भूयाणंदस्स लोगपालाणं, णवरं, इंदाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसणामगाणि, परिवारो जहा मोओसिए, लोगवालाणं सव्वेसिं रायहाणीओ सीहासणाणि य सरिसणामगाणि परिवारो जहा चमरलोगपालाणं / भ०१०श०५ उ०/ भूतानन्दसूत्रे- (एवमिति) यथा कालपालस्य तथाऽन्येषामपि, नवरं, तृतीयस्थाने चतुर्थो वाच्यः ! धरणस्य दक्षिणनागकुमार-निकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा 2 यन्नामिकास्तथा 2 तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेव-हरिकान्ताग्निशिखपूर्णजलकान्ताऽमितगतिवेलम्बघोषाख्याना-मिन्द्राणां ये लोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति। यथा च भूतानन्दस्यौदीच्यनागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणुदालिहरिसहाग्निमाणयवसिष्ठजलप्रभामितवाहनप्रभञ्जन-महाघोषाख्यानां ये लोकपालास्तेषामपीति। एतदेवाह-जहा धरणस्सेत्यादि। ___ आसां पूर्वमवःउक्खेवओ तइयवग्गस्स / एवं खलु जंबू ! समणेणं जाव संपत्तेणं तझ्यस्सवम्गस्स चउप्पन्ना अज्झयणा पन्नत्ता। तंजहापढमे अज्झयणे जाव चउप्पन्नत्तिमे अज्झयणे / जइ णं भंते ! समणेणं जाव संपत्तेणं धम्मकहाणं तइयस्सवमास्स चउप्पण्णा अज्झयणा पन्नत्ता / पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खलू जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिले चेइए सामी समोसढे, परिसा निग्गया जाव पजुवासति / तेणं कालेणं तेणं समएणं अला देवी धरणा रायहाणीए अलावडिंसए मवणे अलंसि सिंहासणं सि, एवं काली गमएणं जाव नट्टविहे उवदंसेत्ता पडिगया / पुव्वमव-पुच्छा / वाणारसीएकाममहावणे चेइए अले गाहावती अलमसिरी मारिआ अलादारिया,सेसं जहा कालिए, नवरं, धरणस्स अग्गमहिसित्ताए उववाओ साइरेगं अद्धपलियोवमं ठिती, सेसं तहेव / एवं खलु निक्खेवओ पढमज्झयणस्स / एवं कमा सक्का सतेरा सोदामिणी इंदा घणविजुया वि, सव्वाओ एयाओधरणस्स अग्गमहिसीओ। एते छ अज्झयणा वेणुदेवस्स अवसेसा माणियव्वा, एवं जाव घोसस्स वि एते चेव अज्झयणा / एए चेव दाहिणिल्लाणं इंदाणं चउप्पन्नं अज्झयणा भवंति, सव्वाओ विवाणारसीएकाममहावणे चेइए तइयवम्गस्स निक्खेवओ। चउत्थस्सवमास्स उक्खेवओ। एवं खलु जंबू ! समणेणं जाव संपत्तेणं धम्मकहाणं चउत्थस्स वग्गस्सचउप्पन्ना अज्झयणा पन्नत्ता। तं जहा- पढमे अज्झयणे जाव चउप्पन्नइमे अज्झयणे, पढमस्स अज्झयणस्स उक्खेवओ / एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पजुवासइ। तेणं कालेणं तेणं समएणं रूया देवी रूयाणंदारायहाणीए रुयगवडिंसए भवणे रुयगंसि
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy