SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ अग्गमहिसी 169 - अभिधानराजेन्द्रः - भाग 1 अग्गमहिसी समणीहिं निग्गंथीहिं अभिक्खणं 2 हीलिज्जमाणीए जाव विहरिजमाणीए इमेयारूवे अब्मत्थिए जाव समुप्पज्जित्था, जया णं अहं अगारवासमज्झे वसित्ता तयाणं अहंसयंवसा, जप्पमिति चणं अहं मुंडा मवित्ता अगाराओ अणगारियं पव्वइया, तप्पमिति चणं अहं परवसा जाया / तं सेयं खलु मम कल्लं पाउप्पमायाए रयणीए जाव जलंते पाडिक्कयं उवसंपञ्जित्ता णं विहरित्तए तिकटु एवं संपेहेइ, संपेहेइत्ता कल्लं जाव जलते पाडिक्कयं उवस्सयं गेण्हइ,गेण्हइत्ता तत्थ णं अणावारिआ अणोहडिआ सच्छंदमती अभिक्खणं 2 हत्थे धोवेइ, जाव आसयइवा सयइ वा। तए णं सा काली अज्जा पासत्था पासत्थविहारी कुसीला कुसीलविहारी अहाछंदा अहाछंदविहारी संसत्ता संसत्तविहारी बहूणि वासाणि सामन्नपरियागं पाउणित्ता अद्धमासीयाए संलेहणाए अत्ताणं झुसेइ, झुसेइत्ता तीसं भत्ताई अणसणाई छेदित्ता तस्स ठाणस्स अणालोइय अपडिक्कंता काले मासे कालं किचा चमरचंचाए रायहाणीएकालिंवडिसए भवणे उववायसमाए देवसयणिजंसि देवदूसंतरिआ अंगुलस्स असंखेजइ भागमेत्ताए ओगाहणाए काली देवी देवित्ताए उववन्ना / तए णं सा काली देवी अहुणोववन्ना समाणी पचविहाएपज्जत्तीए जहा सूरियामेजाव मासा-मणपज्जत्तीए / तए णं सा काली देवी चउण्हं सामाणियसाहस्सीणं जाव अन्नेसिं च बहूणं कालीवडिंसगभवणवासीणं असुरकुमाराणं देवाण य देवीण य आहेवचं जाव विहरइ, एवं खलु गोयमा ! कालीए देवीए सा दिव्वा देवढी लद्धा पन्नत्ता अमिसमण्णागया।कालीएणं भंते ! देवीए केवतियं कालं ठित्ती पण्णत्ता? गोयमा ! अड्डाइजा तिपलिओवमाइं ठिती पन्नत्ता / कालीए णं भंते ! देवी ताओ देवलोगाओ अणंतरं उव्वट्टित्ता कहिं गच्छहिंति कहिं उववजिहिंति ? गोयमा ! महाविदेहे वासे सिज्झिहिइ / एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पढम-ज्झयणस्स अयमढे पण्णत्ते ति बेमि (पढमं अज्झयनं सम्मत्तं) ||1|| जति णं मंते ! समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वग्गस्स पढमज्झयणस्स अयमढे पण्णते, बितियस्स णं मंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसिलए चेइए सामी समो-सढे परिसा निम्गया जाव पज्जुवासइ / तेणं कालेणं तेणं समएणं राई देवी चमरचंचाए रायहाणीए, एवं जहा काली तहेव आगया नट्टविहिं उवदंसेत्ता जाव पडिगया (मंते ति) भगवं गोयमे ! पुव्वमवपुच्छा / एवं खलु गोयमा! तेणं कालेणं तेणं समएणं आमलकप्पा नयरी अंबसालवणे चेइए जियसत्तू राया, राई / गाहावई रायसिरी मारिया राईदारिया पासस्स समोसरणं, राई दारिया जहेव काली तहेव णिक्खिता तहेव सरीरपाउसिया, तं चेव सव्वं जाव अंतं काहिति / एवं खलु जंबू ! बीयज्झयणस्स निक्खेवओ || जति णं मंते ! तइयस्स अज्झयणस्स उक्खेवओ, एवं खलु जंबू ! रायगिहे नयरे गुणसिले चेइए० एवं जहेव राई तहेव रयणी वि, नवरं, आमलकप्पा नयरी, रयणी गाहावती रयणसिरी मारिया, रयणीदारिया, सेसं तहेव, जाव अंतं काहिति॥३॥ एवं विजू वि,आमलकप्पा नयरी, विजू गाहावती विजुसिरी मारिआ विजूदारिया, सेसं तहेव // 4 // एवं मेहा वि, आमलकप्पा नयरी मेहा गाहावती मेहसिरी मारिआ मेहा दारिआ, सेसं तहेव / एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं पढमस्स वम्गस्स अयमढे पण्णत्ते / ज्ञा०२ श्रु०१ वर्ग / चमरस्सं णं मंते ! असुरिंदस्स असुर-- कुमाररण्णो सोमस्स महारण्णो कई अग्गमहिसीओ पण्णत्ताओ ? अजो! चत्तारि अग्गमहिसीओ पण्णत्ताओ। तं जहा-कणया कणगलया चित्तगुत्ता वसुंधरा। तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारो पण्णत्तो / पभू ! णं ताओ एगमेगा देवी अण्णं एगमेगं देवीसहस्सपरिवारं विउव्वित्तए ? एवामेव सपुव्वावरेणं चत्तारि देवीसहस्सा से तं तुडिए। पमूणं भंते ! चमरस्स असुरिंदस्स असुरकुमाररणो सोमे महाराया सोमाए रायहाणीए सभाए सुहम्माए सोमंसि सीहासणंसि तुडिएणं अवसेसं जहा चमरस्स, णवरं, परिवारो जहा सूरियाभस्स, सेसं तं चेव, जाव णो चेव णं मेहुणवत्तियं / चमरस्स णं भंते ! जाव रणो जमस्स महारण्णो कई अग्गमहिसीओ ? एवं चेव, णवरं, जमाए रायहाणीए०, सेसं जहा सोमस्स / एवं वरुणस्स वि, णवरं, वरुणाए रायहाणीए, एवं वेसमणस्स वि, वरं, वेसमणाए रायहाणीए, सेसं तं चेव जाव मेहुणवत्तियं / बलिस्स णं मंते ! वइरोयणिंदस्स पुच्छा / अज्जो ! पंच अग्गमहि- सीओ पण्णत्ताओ / तं जहा-सुंभा णिसुंभारंमा निरंमा मदणा / तत्थ णं एगमेगाए देवीए अट्ठद्व०, सेसं जहा चमरस्स, णवरं, बलिचंचाए रायहाणीए परिवारो जहा मोओद्देसए, सेसं तं चैव जाव मेहुणवत्तियं / बलिस्स णं भंते ! वइरोयणिदस्स वइरोयणरण्णो सोमस्स महारणो कई अम्गमहिसीओ पण्णत्ताओ? अञ्जो ! चत्तारि अम्गमदिसीओ पण्णत्ताओ। तं जहा-मीणगासुमद्दा विजुआ असणी। तत्थणं एगमेगाएदेवीए०, सेसं जहा चमरस्सा एवं जाव वेसमणस्स। भ०१० श०५ उ०। आसां पूर्वभवः -
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy