SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ अम्गमहिसी 171 - अभिधानराजेन्द्रः - भाग 1 अग्गमहिसी सीहासणंसि जहा कालिए तहा, नवरं पुव्वमवे चंपाए पुन्नमद्दे चेइए रूए गाहावती रूयगसिरी मारिआ रूया दारिया, सेसं तहेव, नवरं, भूयाणंदा अग्गमहिसित्ताए उववाओ देसूर्ण पलिओवमहिती निक्खेवओ। एवं खलु जंबू ! सुरूवा वि, रूयंसा वि, रूअगावई वि, रूअकंता वि, रूयप्पमा वि / एयाए चेव उत्तरिल्लाणं इंदाणं माणि-यव्वाओ जाव महाघोसस्स / निक्खेवओ चउत्थस्स वम्गस्सा ज्ञा०२ श्रु०१ वर्ग। व्यन्तरेन्द्राणां कालस्यकालस्स णं मंते ! पिसायइंदस्स पिसायरण्णो कइ अग्गमहिसीओ पण्णत्ताओ? अञ्जो ! चत्तारि अग्ग-महिसीओ पण्णत्ताओ।तं जहा-कमला कमलप्पमा उप्पला सुदंसा। तत्थ णं एगमेगाए देवीए एगमेगं देवी-सहस्सं, सेसं जहा चमरलोगपालाणं, परिवारो तहेव, णवरं, कालाए रायहाणीए कालंसि सीहासणंसि, सेसं तं चेव, एवं महाकालस्स वि। सुरूपस्यसुरूवस्सणं भंते ! भूइंदस्स भूयरण्णो पुच्छा। अञ्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ / तं जहा-रूयवई बहुरूवा सुरूवा सुभगा / तत्थ णं एगमेगा, सेसं जहा कालस्स, एवं पडिरूवस्स वि। पूर्णभद्रस्य - पुण्णमहस्स णं भंते ! जक्खिदस्स पुच्छा / अञ्जो ! चत्तारि अम्गमहिसीओ पण्णत्ताओ। तं जहा-पुण्णा बहुपुत्तिया उत्तमा तारया / तत्थ णं एगमेगाए , सेसं जहा कालस्स, एवं माणिमद्दस्स वि। भीममहाभीमयोःभीमस्स णं मंते ! रक्खसिंदस्स पुच्छा / अजो ! चत्तारि अगमहिसीओ पण्णत्ताओ। तं जहा-पउमा पउमावई कणगा रयणप्पमा / तत्थ णं एगमेगा देवी, सेसं जहा कालस्स, एवं महाभीमस्स वि। किन्नरस्यकिण्णरस्स णं मंते ! पुच्छा ! अञ्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ ! तं जहा-वडिंसा केतुमई रइसेणा रइप्यिा। तत्थ णं, सेसं तं चेव / एवं किंपुरिसस्स वि। सुपुरुषस्यसुपुरिसस्स णं पुच्छा / अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ। तं जहा-रोहिणी नवमिया हिरी पुप्फवई। तत्थ णं एगमेगा देवी, सेसं तं चेव / एवं महापुरिसस्स वि। __ अतिकायस्यअइकायस्स णं पुच्छा / अञ्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ। तं जहा-मुयगा भुयगवई महाकच्छा फुडा। तत्थ पं० सेसं तं चेव / एवं महाकालस्स वि। गीतरते:गीयरइस्स णं मंते ! पुच्छा। अजो ! चत्तारि अम्गमहिसीओ पण्णत्ताओ। तं जहा-सुघोसा विमला सुस्सरा सरस्सई। तत्थं णं० सेसं तं चेव / एवं गीयजसस्स वि / सव्वेसिं एएसिं जहा कालस्स,णवरं, सरिसनामगाओ रायहाणीओ सीहासणाणिय, सेसं तं चेव / म०१० श०५ उ०। आसां पूर्वभवःपंचमवग्गस्स उक्खेवओ। एवं खलु जंबू ! जाव बत्तीसं अज्झयणा पन्नत्ता। तं जहाकमला कमलप्पमा, उप्पला य सुदंसणा / रूववई बहुरूवा, सुरूवा सुभगा वि य॥१॥ पुन्ना बहुपुत्तिया च, उत्तमा तारया वि य। पउमावती सुमई, कणगा कणगप्पमा / / 2 / / वडेंसा केउमई च, रइसेणा रइप्पिया। रोहिणी नवमिआ वि, हिरी पुप्फवई इय // 3 // भयगा मुयगावती, महाकच्छा फुडाइया। सुघोसा विमला चेव, सुस्सराइसरस्सई॥४॥ उक्खेवओ पढमज्झयणस्स / एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णयरे समोसरणं जाव पञ्जुवासइ / तेणं कालेणं तेणं समएणं कमला देवी कमलाए रायहाणीए कमलवडिंसए मवणे कमलसिसीहासणंसि०,सेसं जहा कालीए तहेव, नवरं, पुव्वभवे नागपुरे णगरे सहस्संबवणे उजाणे कमलस्स गाहावइस्स कमलसिरी भारिया कमला दारिया पासस्स णं अंतिए निक्खंता, कालस्स पिसायकुमारिंदस्स अग्गमहिसीओ अद्धपलि-ओवमद्विती,एवं सेसावि अज्झयणा / दाहिणिलाणं वाणमंतरिंदाणं भाणियव्वाओ सव्वाओ, नागपुरे सहस्संबवणे उज्जाणे मायापियरोधूयासिरिसनामया ठिती अद्धपलितोवमं / पंचमो वग्गो सम्भत्तो ||5|| छटो वि वग्गो पंचमसरिसो, नवरं, महाकालिं-दाणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ पुव्वमवे साएएणयरे उत्तरकुरुउजाणे मायापियरो घूयसिरिणामया सेसं तं चेव / छट्ठो वग्गो सम्मतो। ज्ञा०२ श्रु० 6 व०॥ ज्योतिष्केन्द्राणाम् - चंदस्स णं मंते ! जोतिसिंदस्स जोतिसरन्नो कति अग्गमहिसीओ पण्णताओ? चत्तारि अम्गमहिसीओ पण्णत्ताओ।तं जहा-चंदप्पमा जोसिणाभा अचिमाली पभंकरा / तत्थ णं एगमेगाए देवीए चत्तारि चत्तारि देवीसाहस्सीओ परिवारो पण्णत्तो / पभू ! णं ततो एगमेगा देवी अन्नाइं चत्तारि चत्तारि देवीसाहस्साई परिवारं विउव्वित्तए, एवामेव सपुव्वावरेणं सोलसदेवीसाहस्सीओ पण्णताओ, से तंतुडिए। (चंदस्स णं भंते ! इत्यादि) चन्द्रस्य भदन्त ! ज्योतिषेन्द्रस्य ज्योतिषराजस्य कति कियत्संख्याका अग्रमहिष्यः प्रज्ञप्ताः? भगवानाह- गौतम ! चतस्रोग्रमहिष्यः प्रज्ञप्ताः / तद्यथा- चन्द्रप्रभा (जोसिणाभेत्ति) ज्योत्स्नाभा, अर्चिमाली, प्रभङ्करा /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy