SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ३८६ केशवकृतः कल्पद्रुकोशः संध्या 'बलो यातुधानो हनूषः शमनी पदः । 'उद्वरस्तब्धसंभारपलप्रिय कखासुताः ॥५६॥ रात्र्यर्थाद्दलपर्यायस्त्रिशिराश्च प्रवाहिकः । रात्रिचरो रात्रिचरः कर्बुरो निकषात्मजः ॥५७॥ कर्बूरः स्यात्पुण्यजनः क्रव्यात् तश्चापि नैर्ऋतः । विखुरः कोणपः शङ्करासरो रत विष्वणः ॥५८॥ कीनाशश्च पलाशश्च नृचक्षा यातुरस्त्रियाम् । क्लीबे भूतं च रक्षश्च पुं वा नैनिती ॥५६॥ पिशिताशनपैशाचा पलादश्च पलादनः । "शार शिरोऽपि स्यादा शिरः कुणपाश्रपः ॥ ६०॥ "अस्त्रपः कर्वरोऽपि स्यात् क्रव्यादो जातुधानकः । क्रव्याच्चापि पिशाचश्च कापिशेये । स्य मातरि ॥६९॥ निकषा नैकपेयी स्यात् 'स्त्रियः स्त्रीप्रत्ययार्थकाः । धनदानुजपर्यायो रावणो राक्षसेश्वरः ॥ ६२|| कैकसेयो वैश्रवणः पौलस्त्यः शंकराश्रयः । दशभ्यश्च शिरःकण्ठमुखपर्याय इत्यपि ॥ ६३ ॥ लङ्कायाः पतिपर्यायो देवपर्यायवैर्यपि । मर्त्यार्थारिः कुम्भकर्णविभीषणाग्रजार्थकः ॥ ६४॥ १ बल्लोB २ पदाः B ३ उद्वरः B ४ वाB ५ नौऋतः B ६ श्राशारश्चाशिरोपि स्यात् दाशिरः कुणपात्रपः B ७ दाशर इति स्यात् ८ श्रपः B स्त्रिया: C
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy