SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः थ स्याच्छाद्धदेवार्थो यमः कालोन्तको हरिः । कृतान्तो हर्षणः कङ्को महिषाद्वाहनध्वजः ॥४७॥ दक्षिणाशा' पितृप्रेतधूमेोर्णानां यमस्य च । धर्मावितयोरीशपर्यायः समवत्यपि ॥ ४८ ॥ दण्डाद्या मधारधरश्चित्रगुप्तश्च पार्परः । ३८५ पर्याय पुत्रार्थः कीनाशो मृत्युरित्यपि ॥ ४६ ॥ कालिन्दीसेोदरः कर्मकर औदुम्बरश्च सः । विश्वप्साः शमनो धर्मो यमनेो दण्ड इत्यपि ॥५०॥ ४ महासत्यः पुराणान्तः कालकूटः पुनश्च सः । स्य प्रिया तु धूमोर्णा पुरी संयमनी पुनः ॥५१॥ दासौ चण्डमाण्डौ चित्रगुप्तोऽस्य लेखकः । * वैध्यतस्तु प्रतीहारः कालीची तु विचारभूः ॥५२॥ " पञ्चिका "दुर्गसंधानी पितरस्तु पितामहाः । स्वधाकव्यभुजश्चन्द्रगोलस्थाः पूर्वजा अपि ॥५३॥ न्यस्तशस्त्रा देवपूज्या एतेषां सप्तको गणः । प्रभाकरा बर्हिषदोग्निष्वात्ताः कव्यभोजनाः ॥५४॥ उप हूता श्राज्यपाश्च सुकालिन इति क्रमात् । अमूर्त्ताश्च समूर्ताश्च राक्षसस्तु खसात्मजः ॥ ५५ ॥ १ पति इति सर्वत्र पाठः २ यमराजः, धर्मराज इत्यादि ३ पापर:K पार्यः B ४ कः B ५ वैचिन्त्रस्तुCK वैद्युतस्तुB ६ काणीची B ७ पञ्जिकाB ८ श्रप्रसंधानी वैज द्वा ४६
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy