________________
केशवकृतः कल्पद्रुकोशः ३८७ मन्दोदरी प्रिया त्वस्य मयपुत्री मनस्विनी । इन्दजिन्मेघनादः स्याद्रावणिश्चाक्षपूर्वजः॥६५॥ अमात्याः स्युः प्रहस्ताद्याः पुरी लङ्कास्य भग्न्यपि । 'शूर्पणखा शूर्पणखी तालव्यादिरियं मता ॥६६॥ मारीचो मातुलोस्य स्याच्चन्द्रहासोऽसिरस्य च । वरुणो जलकान्तारो मेघनादः पुरंजनः ॥६७॥ अब्धिपर्यायसद्मार्थः प्रचेता वश्च कुण्डली । अब्यादः पश्चिमदिशापतिपर्यायपाशिनौ ॥६॥ सुखाशोऽपि विलोमः स्याजम्बूको जम्बुकोऽपि च । अप्युद्दामः संवृतः स्यादुन्दुभिस्तस्य तु प्रिया ॥६६॥ गौरी'तल्ली काहली स्यादथ श्रीदः सितोदरः । कुह एलविलो यक्षो नृधर्मा गुह्यकेश्वरः ॥७॥ शम्भुपर्यायमित्रार्थः पौलस्त्यो नरवाहनः । एकपिङ्गो वैश्रवणः कुबेरो धनदश्च सः ॥७१॥ पिशाचकी राजराजो धनयतनिधीश्वरः । इच्छावसूरत्नकरः सत्यसंगर इत्यपि ॥७२॥ वक्रनेत्रो रत्नगर्भो वसुश्चापि बको द्रुमः । एककुण्डलपर्यायः सोमः पद्मार्थलाञ्छनः ॥७३॥
। सूर्पB २ संकरःB ३ श्वास्यB ४ तल्लिःB ५ सोपःB