SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २०६ केशवकृतः कल्पद्रुकोशः अन्तेवासी दिवा कीर्तिर्मातङ्गोऽपि च पुल्कसः। . जनंगमः 'पुल्कशोऽपि निषादश्च निषत् प्लवः ॥३५॥ पुलिका नाहला निष्ठ्याः शवरा वरुटा भटाः । माला भिल्लाः किराताश्च ते सर्वे भिन्नजातयः ॥३६॥ व्याधो मृगवधाजीवो मृगयुलब्धकोऽपि सः । कौलेयकः सारमेयः शुनको रात्रिजागरः ॥३७॥ शालावृकः शुनिः श्वानः कुक्कुरो मृगदंशकः । व्रणोर्तुको स्थिभुक्कीषो रसनालिबूतव्रणः ॥३८॥ वान्ताशी दीर्घसुरतः शयालुररतत्रपः । कुर्कुरः शुनकोपि स्याद्भषोपि च शुनिः शुनः ॥३६॥ मुहुःक्रोधी रसायायी शिवारिः सूचको रुरुः । वनंतपः स्वजातिद्विड् दीर्घनादश्च मण्डलः ॥४॥ कृतज्ञः स्यात्पुरोगामी स्यादिन्द्रमहकामुकः । कपिलो भषको यक्षो ग्रामार्थेभ्यो मृगार्थकः ॥४१॥ श्वा श्वानो मङ्गलो वक्रपुच्छो भलुह इत्यपि । विश्वक द्रुस्तु मृगयापर्यायकुशलार्थकः ॥४२॥ तत्र रोगिण्यलकः स्याद्विविधा देशदेशजाः । शुन्यं शुनीरं द्वे तुल्ये स्त्रियां शुन्या समूहके ॥४३॥ १ पुष्कशोB २ निष्ठ्याBK ३ म्लेच्छ/ ४ मृगं च भाजिष्टोB ५ ब्रणोन्दुको बणान्दुको ६ क्कीशोर क्लीशा ७ भ्रूषकोपिB८ पायी इति पाठः स्यात् विश्वकगुरित्या अर्धद्वय पुस्तके नास्ति।
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy