SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ केशवकृतः कल्पद्रुकोशः २०७ एषां माता तु सरमा तज्जातिः स्त्री शुनिः शुनी । भषी श्वानी कुक्कुरी च' कुकुरी भषणीत्यपि ॥४४॥ श्वसंकोचे तु शौनः स्याच्छौवनोऽन्यत्र कथ्यते । स्याच्छुनः सविधं यत्तत्स्थलं ह्युपशुनं पुनः ॥४५॥ श्राच्छोटनं न ना क्लीबे मृगव्यं मृगया स्त्रियाम् । पापर्द्धिः पुंसि चाखेटो लुब्धैर्यो दक्षिणे हतः ॥४६॥ दक्षिणेमा दक्षिणारुर्लुब्धपर्याययोगवान् । चोरः पटच्चरो दक्षश्चौरः पाटच्चरः परः ॥४७॥ मोषकस्तस्करः स्तेन ऐकागारिककुम्भिलौ । पुंसि क्लीबे स्तेनमपि खनिकाखनिकौ समौ ॥४८॥ रात्रिंचरो रात्रिचरप्रतिरोधिमलिम्लुचाः । शङ्किताक्षर श्रास्कन्दी 'वन्दीकारस्तु माचलः ॥४६॥ कुजम्भिलः सुरगाहें चिल्लभो हठमोषके । काव्यचोरे चन्द्ररेणुः स्त्रीचोरे रतहिण्डकः ॥५०॥ संधिः सुरङ्गा खानिः स्त्री संधिवेलाथ तद्भिदः । श्रीवत्सगोमुखाद्याः स्युः क्लीबे स्तन्यं तु चौरिका ॥५१॥ चुरा चौरी च चौर्य षण् स्तेयं लोप्नं तु तद्धनम् । कर्णीसुतो मूलदेवो मूलभद्रः कलाङ्करः ॥५२॥ १ कुर्करी २ व्याख्येयेB ३ एका ४ खनकौ० ५ वन्दि ६ चिल्लाभोB ७ संधिवैला
SR No.016138
Book TitleKalpadru Kosh Vol 01
Original Sutra AuthorN/A
AuthorKesava, Ramavatara Sarma
PublisherOriental Institute
Publication Year1928
Total Pages560
LanguageHindi
ClassificationDictionary & Dictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy