SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [Type text] साहहु - संहृत्य शरीराभिमुखमाक्षिप्य । आचा० ३७७॥ संहत्य - विधाय । उपा० २३ संहत्य- अपनीय ज्ञाता० १४०] संहत्य- अपनीय सूत्र० १८१ आव० ७१३॥ संहत्यविधाय विपा० ५३1 साहण साधनं कारणम्। आव० ५८९१ कथनम्। पिण्ड० ८१| साहणण- संहननं सङ्घातः । भग० १६८१ साहणणाबंध- संहननं अवयवानां सङ्घातनं तद्रूपो यो बन्धः स संहननबन्धः । भग० ३९५ साहति- संहन्यते-मिलति । भग० १०४। साहणय- धर्मकथिनाssचार्याय कथनीयं यदुतायमस्मद्व-सतिदाता । ओघ० ९४ । साहणिअ- एकत्र ओघ० ८३| साहणियति- एक्कतो काउं । निशी० १३८ आ । साहणिया- संहृत्य । व्यव० ११२ आ । साहण्णति संहन्यते सम्बध्यते। स्था० ६३ । आगम- सागर - कोषः (भाग:-५) साहत्थ- स्वहस्तः साक्षाद्। उपा० ४६। साहत्यि स्वहस्तः। भग- १७८ साहत्थिय- स्वाहस्तिकी विंशतिक्रियामध्ये एकादशी । आव० ६१२ | साहत्थिया - स्वहस्तेन निर्वृत्ता स्वाहस्तिकी । स्था० ४२ स्वहस्तगृहीत जीवादिना जीवं मारयतः स्था• ३१७ साहम्म साहू | निशी० २३४ आ साहम्मि साधर्मिकः - श्रावकः | ओघ० २४ साधर्मिक: । श्रावकः श्राविका पुस्तकं श्रावकम्। ओघ० २४। साहम्मिअ- साधर्मिकः एकः प्रवचनतः न लिङ्गतः एकः लिङ्गतो न प्रवचनतः, एको लिङ्गतोऽपि प्रवचनतोऽपि एको न लिङ्गतो न प्रवचनतः दश- ३१ साधर्मिक:लिङ्गप्रव-चनाभ्यां समानधार्मिकः । प्रश्र्न० १२६ । साहम्मिणी- साधर्म्मिणी संयती । बृह० ४७ आ साहम्मिय - साधर्मिक गीतार्थसमुदायविहारी संविग्नः । सम॰ ४५| साधर्म्मिकः-साध्वपेक्षया साधुः । भग० ७०१ | समानो धर्म्मः सधर्म्मस्तेन चरतीति साधर्म्मिकःसाधुः । स्था० ४७४ | साधर्म्मिकः । आचा० ३५२ | साधर्म्मिकः-सामान्य-साधुः । भग० ७२७| साधर्मिकःअपरसाधुः । आचा• ३६५ समानधर्म्मा लिङ्गता प्रवचनतश्चेति साधर्मिकः । स्था० २९९| साधर्मिक: मुनि दीपरत्नसागरजी रचित [97] [Type text] साधुः । आचा० ४०३ | साहम्मियउग्गह- साधर्मिकाणां गीतार्थसमुदायविहारिणां सविग्नानामवग्रहोमासादिकालमानतः पंचक्रोशादिक्षेत्ररूपः साधर्मिकावग्रहः । सम० ४१५५ साहम्मी - जीवाद्यस्तित्ववादिनः कारुणिकश्चापि साधर्मिकः । बृह० ५७ अ साधर्मिकः साधुः। ओघ० ३८| साहम्मोवणीए - साधर्म्यापनीतं - साधर्म्येण उपनयो यत्र तत् । अनुयो० २१० साहय संहतः सुश्लष्टः । जीवा० २७४१ संहतंसङ्क्षिप्तम ध्यम् । औप. २०१ संहतं सङ्क्षिप्तम् । प्रश्न० ८०] संहतं सङ्क्षिप्तमध्यम्। जम्बू० १११। साहय - साधयति कथयति श्लाघते वा सूत्र ३९४ साहयसो णंद- संहृतसौनन्दंउद्ध्वीकृतमुसलाकृतिकाष्ठं, मध्ये तनु उभयोः पार्श्वयोर्बृहत् जीवा० २७० संहतसौनन्दं, उवकृतमुसलाकृतिकाष्ठं तच्च मध्ये तनु उभयोः पार्श्वयोर्बृहत्। संतं-सङ्क्षिप्तमध्यं सौनन्दं समायुधं मुसलविशेष एव मुसलम्। जम्बू. १९१। साहरइ- संहरति-निवेशयति । जम्बू० २०२१ साहरण- संहरणं क्षेत्रान्तरात् क्षेत्रान्तरे देवादिभिर्नयनम् । भग॰ ८९६| बलावद्वंभकरणं । निशी० ९६ अ । संहृत्य। ओघ ९२११ साहरति- संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति । स्था• ९४८) निशी. २३२ आ साहरह - संहरत-समानयत। जम्बू० ३९४। साहराम आनेष्ये आव• ४५३१ साहरिए संहतो नीतः। सम० ८९॥ साहरिज्जमाणचरए- संह्रियमाणचरकः । ओघ० ३९| साहरित - संहृतः । आव० ३४८ | साहरित्तर- संहर्तु प्रवेशयितुम् । भग. २१८ साहरित्ता संहृदय आव० २१६| साहरिय- संहृतम्। आचा० ३४५। संहृतं अविक्षिप्ततया धृतम्। भग० ९२४ संहत अन्यत्र क्षिप्तम्, पञ्चम उद्गम-दोषः । पिण्ड. १४७) साहरेज्ज- साहरेत्-सङ्कोचयेत्। भग० ६२१| *आगम - सागर- कोषः " (५)
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy