SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] साविता- इदं चेदं भविष्यतीत्येवंभूतवचांसि श्रावयन्तः। शश्वदन्यान्य-रूपतयोत्पन्नः। उत्त०४३०| शाश्वतंभग०४७९ नित्यम्। उत्त०२८९| शाश्वतम्। ज्ञाता०५५) साविट्ठा-श्राविष्ठा-श्रावणः। सूर्य. १२११ सासयचेइय-शास्वतचैत्यं सुरलोकादौ नित्यस्थायि। साविय-श्रापितः-श्रमणोपलम्भितः, शापितः। ज्ञाता० बृह. २७६ आ। २९॥ सासयवाई-शास्वता इव वदितुं शीलमस्येति साविया-श्राविका। आव०७९३। शाश्वतवादी। शाश्वतवादी-आत्मनि सावंत-श्रावयन् शपन् वा। औप०६९। मृत्युमनियतकालभाविनमपश्यत् शाश्वतवादीसावंता- श्रावयन्ता, इदं चेदं च परुत् निरूपक्रमायुष्को वा। उत्त० २२४१ परारिभविष्यतीत्येवंभू-तवचांसि सासया-शाश्वती-शश्वद्भवनस्वभावा। जम्बू. २७। श्रवणविषयीकारयन्तः। जम्बू० २६४। शाश्वता आकालिकी। आव. १५४। सास-मणिकारश्रेष्ठेः प्रथमो रोगः। ज्ञाता० १८१। शास- | सासयाणंतत- शाश्वतानन्तकं-अनादयपर्यवसितं शास्यमानम्। उत्त०६श शासत्-आज्ञापयन्। उत्त. यज्जीवादि-द्रव्यमनन्तसमयस्थितिकत्वादिति। स्था० ६१। श्वासः। भग० १९७१ ३४७ सासअ-शाश्वतः-सर्वकालावस्थायी। दशवै० १२९। सासवणालिया-सर्षपकन्दलिका। आचा० ३४८५ सासर-मा भूदनेकसर्गापेक्षयैव नियतत्वमिति सासवनाल-सर्षपभर्जिका। बृह. ७७ अ। प्रलयाभावान् शाश्वतः। स्था० ३३३। शाश्वतः-प्रतिक्षणं सासवनालिआ-सर्षपनालिका-सिद्धार्थमञ्जरी। दशवै. सत्त्वात्। स्था० ३३३। शाश्वतः-प्रतिक्षणं १८५१ सत्ताऽऽलिनिसत्वादवस्थितः अनेन रूपेण सासहरा-श्वासधरा। दशवै०९। नित्यत्वादिति। स्था० ३३३। आदित्योद्ग-तिरिव सासायण-सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तते इति शश्वद्भवनात् शाश्वतः परैः क्वचिदप्यस्खलितः। सूत्र. सास्वा-दनम्। सम० २८। सहैव ३७० प्रतिक्षणस्थायी स्थिरमित्यर्थः। भग. २४८। तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनः। शाश्वतं -प्रतिक्षणं सद्भावात्। भग० ११९। शाश्वतः- भूतग्रामस्य द्वितीयं गणस्थानम्, प्रायः परित्ययावज्जीवमप-रिक्षयः। आचा. २९५ क्तसम्यक्त्वः । आव०६५० सासओ-शाश्वतः-कर्मबीजाभावादनुत्पत्तिधर्मा। दशवैः | सासित-शासितः-शिक्षा प्रापितः। आव० ८२२॥ १५९| सासियाओ-स्वाश्रया-स्वां-आत्मीयामत्पत्तिं प्रत्याश्रयो सासगंजण-पृथिवीभेदः। आचा. २९) यास् ताः स्वाश्रयाः। आचा० ३२३। सासग-सासकं-रत्नविशेषः। जम्ब० २११। सासको- सासु-असवः-प्राणः वह असवो यस्य येन वा तत् सास्ःबीयकनामा वृक्षविशेषः। ज्ञाता०२४ सासकः सचित्तमित्यर्थः। व्यव. १९५अ। धातुविशेषः। उत्त० ६९९| पारदः। प्रज्ञा० २७। पारदः। सासेंता- शासयन्तः परेषां गानादीनी शिक्षयन्तः। ज० जीवा. २३ सासण-शिष्यतेऽने-नेति शासन-प्रतिपादकं निवृत्तिपथ- | सासेरा-यन्त्रमयीनर्तकी (देशी)। बृह. २३५अ। शासनम्। नन्दी० ४७ शास्यन्तेऽनेन जीवादिशासनं सासेरी- (देशीवचनम्) यंत्रमयी नर्तकी। व्यव. १९२ अ। द्वादशा-ङ्गम्। आव० १४५ शासनं-आज्ञा। दशवै. साहजनी-महाचन्द्रराजधानी। विपा०६५। साहमियचेइय-साधर्मिकं चैत्यं-साधर्मिकाणामर्थाय सासणा- शासना-शिक्षणा। प्रश्न. १०९। यत्कृतं तत् साधर्मिकं चैत्यम्। बृह. २७६ आ। सासता- शाश्वती-शश्वद्भवनस्वभावा। जीवा० १८३। | साहइ-कथयति। आव० २२३। कथयति। दशवै० ९७। सासय-शाश्वतः मोक्षः। दशवै० २१३। शाश्वतः देशीवचनतः कथयति। आव. २३९। २६४। اوا? मुनि दीपरत्नसागरजी रचित [96] "आगम-सागर-कोषः" [१]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy