SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] १९८१ साहल्लय-सफलता। ओघ०४१। साहारणा-साधारणा। आव० २०८ साहस-साध्वसं भयम्। बृह. २११ अ। अवितर्कितम्। साहारया-साधारा। आव० २६३ प्रश्न० १२९। साहि- गया। निशी० ३०४ आ। साहसगतिः- तारापरिभोगे सुग्रीवरूपकारकः साहिका- गृहपङ्क्तिरूपा। बृह० १४६ अ। खेचराधिपवि-शेषः। प्रश्न० ८९। साहिगरण-सहाधिकरणेन साधिकरणाः साहसिए-साहसिकः-अवितर्कितकारी। ज्ञाता०७९। | युद्धार्थमुपस्थितः। स्था० ३२९। साहसिओ-अवितर्कप्रवर्तित इति साहसिकः। प्रश्न. ५ | साहिज्जई-कथ्यते। दशवै० ११३। साहसिय- साहसिकः-अकृत्यकरणपरः। दशवै० २५१। साहिज्जति-कथ्यते, प्ररूप्यते। प्रज्ञा० ३६३। सहसा -अवितर्का भाषणे यो वर्तते सः साहसिकः। | साहिज्जसु-अचीकथत्। आव० १७५ प्रश्न. ३० साहियव्वं-कथयितव्यम्। बृह. १२३ आ। साहसीए- साहसिकः असमीक्षितकारी। ज्ञाता० २३६।। साही- गृहपक्तिः । बृह. १४९ आ। निशी. १२७ आ। साहस्सिओ-सहसा-अपर्यालोच्य गणदोषान् प्रवर्तत इति साहिका-गृहपक्तिः । बृह. १२आ। साही-श्रेणिक्रमेण साहसिकः चौर्यादिकृदिति। उत्त०६५६। सहसा गृहपरिपाटिः। बृह० ८० | पाटकः। व्यव० १०७ अ। असमीक्ष्य प्रवर्तत इति साहसिकः भीमः। उत्त. ५०७। जाया। आव०६९१। वर्तनी। पिण्ड० १०३। शाखासाहा- शाखा-वृक्षडालरूपा। दशवै० २२८। शाखा-वृक्षडा- पाटकः-गृहाणां पङ्क्तिः । आव० ६३६। घरपंती। निशी लम्। दशवै० ११४ १८७ अ। शाखा। आव०७४४| सुहृत्-मित्रम्। औप० ३३ साहापारत-शाखापारगः। उत्त० २२५ शोधिः-अकलुषहृदयः। औप० ३३। खडक्किका। ओघ० साहाभंग-शाखाभङ्गः-शाखैकदेशः। दशवै० १५४। शाखाभङ्गः पल्लवः। आचा० ३४५ निशी. ६० आ। साहीण-स्वाधीनः। आव. २०८ स्वाधीनः अस्तित्वेन साहार-अनन्तवनस्पतिकायिकः। बृह० ७१ आ। साधा- स्वायत्तः। ज्ञाता०१६। स्वाधीनः-सन्निहितः। ओघ. रण। ओघ. १९० १४०। कल्लशरीरो-भोगसमत्थो। दशवै. ३७। भत्तारो। साहारण-साधारणं-प्रकृतिपेलवस्य साधारणम्। आचा० निशी. १०९ आ। २९३। साधारणः-तुल्यः। ओघ. १८३। कायपरीत्तः। साह-निर्वाणसाधकान् योगान्जीवा० ४४६। साधारणः-तुल्यः। ओघ० १८७। साधारणं- सम्यग्दर्शनादिप्रधानव्यापारान् यस्मात्साधयतीति बहना सामान्यम्। आचा० ३५३। समानं-तुल्यं प्राणापा- साधुः-विहितानुष्ठानपरः। आव० ४४९। नायुपभोगं यथा भवति एवं साधयत्यपवर्गमिति साधुः। दशवै० ७४| साधुः-साधयति आसमन्तादेकीभावेनानन्तानां जन्तुनां धारणं सङ्ग्रहणं सम्यग्दर्शनादियोगैरपवर्गमिति साधुः। दशवै०७१। येन तत्साधारणम्। प्रज्ञा० ३०| साधारणं-मण्डल्यां साधुः सर्वोऽपि शिष्टः। उत्त० ४७२। साधुः। आव० ४८४॥ भोजनम्। बृह. २५आ। साधारणं-सामान्यम्। आचा० साहुक्कार- नन्दी० १६४। साधुकारः। आव० ३६०| ५९। समानं एकं धारण-अङ्गीकरणं शरीराहारादेर्यस्य स साधुकारः। उत्त० १५० साधारणः। आचा० ५९। सङ्घाटिका-दिसाधर्मिकस्य साहुजोणीओ- साधुपाक्षिकः आत्मनिन्दकः। निशी० ८६ सामान्यः साधारणः। प्रश्न. १२८।। आ। साहारणणाम-साधारणनाम-यद्दयवशात् साह-यः ज्ञानादिशक्तिभिः मोक्षं साधयति यः, सर्वभूतेष पुनरनन्तानन्तं जीवानामेक शरीरं भवति समतां धारयति यः, सहायकं संयमकारिणं धारयति स। तत्साधारणनाम। प्रज्ञा०४७४। भग०४। व्यव० १७० । साधयतीति साधः। ओघ १११ साहारणसरीरा-साधारण-अनन्तजीवानामपि समानमेकं साधुः-ज्ञानादिरूपाभिः। पौरुषेयीभिर्मोक्ष साधयतीति। शरीरं येषां तेऽमी साधारणशरीराः। उत्त०६९१| ओघ ११। निर्वाणसाधकान् योगान् साधयतीति साधुः। मनि दीपरत्नसागरजी रचित [98] "आगम-सागर-कोषः" [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy