SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] वैशाल्यां नागनप्ता। भग० ३३० वरुणःपञ्चदशममहतनाम। सूर्य. १४६। वरुणः-वरुणावरे द्वीपे देवविशेषः। जीवा० ३५१| चमरेन्द्रस्य तृतीयो लोकपालः। स्था० १९७। वरुणः-गणाभियोगविषये कञ्चिदव्यक्तिः । आव० ८१२ वरुणकाइय- वरुणकायिकः- वरुणस्य कायो-निकायो यस्य स वरुणकायिकः-वरुणपरिवारभूतौ देवः। भग. १९९| वरुणदेवयकाइय- वरुणदेवताकायिकः वरुणसामानिकादिप-रिवारभतः। भग. १९९। वरुणदेवा- मेतार्यमाता। आव. २५५ वरुणप्पभ- वरुणप्रभः-वरुणवरदद्वीपे देवः। जीवा० ३५१| वरुणवर- पुष्करवरसमुद्रानन्तरं द्वीपः, तदनन्तरं समुद्रोऽपि। प्रज्ञा० ३०७। दद्वीपविशेषः। अनुयो० ९० वरुणा- लोकान्तिकदेवविशेषः। स्था० ४३२।। वरुणोद- वरुणोदः-समुद्रविशेषः। जीवा० ३५१| वरुणोदए- वारुणोदकं-वारुणसमुद्रस्य जलम्। जीवा० २५ वरुणोपपात-स्था. ५१३। वरेल्लिया- वृत्ता। आव० ९४| वर्चस्वरः-दुन्दुभिस्वरः। सम० १५८ वर्ण- निकषः। सूर्य.४१ वर्तापक- प्रतिजागरकः। व्यव० ५३ । वर्तिका- चित्रकरणपिच्छिका। आव० ९६। वर्तित- सामान्यनिष्पन्नम्। स्था० ३८४। वर्तुल विजयाद्ध- पर्वतविशेषः। ज्ञाता० १२८१ वर्द्धकिरत्न- चक्रवर्तेरत्नम्। व्यव० ४०१ आ। वर्द्धक्यादि-दारुकर्मकरः। दशवै. २६० वर्द्धित-नंपुसके भेदः। उत्त०६८३। वर्द्धितकत्व- पुरुषः सन्यो नपुसंकवेदकः। भग० ८९३। वर्द्धमानक-आणंदं अपडिहयं करेति। निशी० २८५१ वर्धमानस्वामी-। आचा० २११ महावीरः। प्रज्ञा०६। अखिलश्रुतज्ञानार्थप्रदर्शकः। आव०६० वर्द्धमानस्वामी। व्यव. २६ आ। वर्धमानस्वामी। व्यव. १७४ अ। वर्द्ध- कषः। प्रश्न. १६४ वर्धनी- बहकारिका। निर० २६| वर्धितककरण-निर्लान्छनकर्म। उपा०९। वर्ध- बन्धनविशेषः। उत्त०५३ वर्षधर- वर्ष-क्षेत्र-विशेष धारयतः। स्था० ४०२। वर्षाकल्प-धर्मोपकरणविशेषः। उत्त० ५०३। कम्बलः। दशवै०१९९ वर्षारात्र-भाद्रपदाश्वयुग्मासदवयलक्षणः। व्यव० ५० अ। वर्षावग्रह- अवग्रहविशेषः। सम० २३। वल- वालंजुअवणिओ। निशी० १४८ अ २४७ आ। वलणम्। ओघ. १७७ वलइ-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४| वलए- वलयः-संसारवलयः कर्मबन्धनं वा। सूत्र. १९५४ वलयः-मध्यषिरो वृत्तविशेषः। जीवा. ९७। वलक्ख- वलक्षः-श्रृङ्खलादिरूपमवलम्बनम्। जीवा. २१३। वलाक्षं रूढिगम्यम्। औप० ५५। वलक्षभषणविधिविशेषः। जीवा. २६९| वलक्षम्। जम्बू. १०६| श्रृङ्खलादिरूपम-वम्बनम, वलक्षो नानामणिमयः। जम्बू०१७ वलतामुह- प्रथममहापातालकलशः। स्था० २२६) वलभी- गृहाणामाच्छादनम्। जीवा० २७९। वल्लभीछदिरा-धारत्तत्प्रधानं गृहम्। जम्बू. १०६। मध्यमद्वारे नगरम्। बृह० ६२ । वलभीगिह- वलभीगृहम्। जीवा. २६९। वलभीसंठिओ- गृहाच्छादनसंस्थितः। जीवा० २७९। वलभी-गृहसंस्थानसंस्थिः । जीवा० ३२५१ वलभीसंठिया- वलभीसंस्थितः-वलभ्या इवगृहाणामाच्छा-दनस्येव संस्थितं-संस्थानं यस्याः सा। सूर्य०६९। वलय- वलयम्। भग० ३०६। वलन्-संयमाद भंश्यन्। बभूक्षादिना वेल्लन। औप० ८७ वलयं-केतकीकदल्यादि। तथाहि-त्वचा वलयाकारेण व्यवस्थितः, प्रत्येकबादरवन-स्पतिकायिकः। प्रज्ञा० ३० पातालकलशविशेषः। प्रज्ञा०७३। वलयं-कङ्कणम्। जम्बु. १०६। यत्रोदकं वलया-कारेण व्यवस्थितम्, उदकरहितो वा गर्तो दुःखनिर्गमप्रवेशः। सूर्य. ८९। सूत्र० ३०७। कटकम्। स्था० १७७। वलयंवृत्ताकारनद्यादुदककुटिलगतियुक्तप्रदेशः। भग० ९२। वल-यमिव वलयं-वक्रत्वात्, अधर्मदवारस्यैकोनविंशतितमं नाम। प्रश्न. २६) कटकः। औप. ५५ केतकीकदल्यादि। जीवा. २६। मुनि दीपरत्नसागरजी रचित [176] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy