SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ [Type text] वररयणरुवचिंचइयं | आचा० ४२३ । वररुड़ वररुचि:- नन्दस्याष्टाधिकशतश्लोकपाठकः कश्चिद्धि-गजातीयः आक ६९३३ वररुचिः। उत्तः आगम-सागर- कोषः ( भाग : - ४ ) १०४ | वररुची- वररुचिः ब्राह्मणविशेषः, योगसंग्रहे शिक्षादृष्टान्तः, नन्दराजानमष्टशतेन श्लोकानां सेवते। आव० ६७० वरवरविग्गहिए- वरवज्रस्येव विग्रहः आकृतिर्यस्य स वरवज्रविग्रहिकः, मध्ये क्षामः । भग० १४५| वरवइरसिंग- वरवज्रशृङ्गः । आव० ४१३ । वरवण्ण- वरवर्णः-प्रधानचन्दनम् । औप० ६८ | वरवम्म- वरवर्मः प्रधानतनुत्राणविशेषः । प्रश्न. ४७ ॥ वरवरिया वरस्य इष्टार्थस्य वरणं यहणं वरवरिका । ज्ञाता० १५३ । वरवरिका- समयपरिभाषाया घोषणा । आव० १३६ । वरवारुणि- वरा चासौ वारुणी च वरवारुणी । जम्बू० १०० | वरवारुणी- वरा चासौ वारुणी च वरवारुणी सुराविशेषः । जीवा० ३५१ । वरा च वारुणी च । जीवा० २६५ | मदिरा | प्रश्न० १६३ | वरा चासौ वारुणी च । प्रज्ञा० ३६४ | प्रधानसुरा। उत्त० ६५४| वरसत्ति वरशक्तिः त्रिशूलम् । जम्बू. २१ वरसरक- चूर्णकोशकं रुढिगम्यम् । भग० १५३॥ वरसिट्ठ- इन्द्रलोकपालस्य यमस्य विमानम् । भग० १९४ । वरसीधु- वरं च तत्सीधु च जीवा• २६५॥ वरसिन्धुएकोरुकद्वीपे द्रुमविशेषः । जीवा० १४६ वरं च तत्सीधु च । जम्बू० १०० | वरसीधू- वरं च तत्सीधु च वरसीधु। प्रज्ञा॰ ३६४। वरसेणा वरसेना । विपा० ९५| वरहओ दवरकः । आव० ४१६| वरहिंग- लोमपक्षिविशेषः । जीवा० ४१ | वरांकुर वराङ्कुरोपेतम् जीवा० १८८१ वराङ्कुरः प्रथमोद्विद्यमानोऽकुरः । जीवा० २२९१ वरा- अर्वाग्भागवर्तिनः आयुष्कापेक्षयाडल्पायुष्काः । भग ४७६ | वराड- वराटः कपर्दः । जीवा० ३१ । वराडए वराटकः कपर्दकः अनुयो १२२ वराटक:कपर्दकः । ओघ० १२९| मुनि दीपरत्नसागरजी रचित वराडग- वराटकः-कपर्दकः । उत्त० ६९५| वराडय- वराटकः-कपर्दकः । आव० ७६७। वराडा- वराटाः-कपर्दकाः । प्रज्ञा० ४१। वरायंस- वरादर्शः- वरदर्पणः । प्रश्न० ८४ | [Type text] वराह-शूकरः । जम्बू० ३४ । वराहः - वनशूकरः । जम्बू० ११२ | वराहः- शूकर । औप. १८) द्विखुरश्चतुष्पदः । जीवा 1 ३८ वराहः- शूकर । जीवा० २७२ सुकरो निशी० १२९ आ। शूकरः-वराहः। प्रश्र्न० ८१| सुविधिनाथस्य प्रथमशिष्यः । सम० १५२ वराहरुहिर- वराहरुधिरम् । प्रज्ञा० ३६१ । वराहा विखुरविशेषः । प्रज्ञा० ४५| वराहि वराहि: दृष्टिविषाहिः, फणाकरणदक्षः प्रश्न. ७ वराही वराही विद्याविशेषः आक० ३१० वरि आगामिन्यामुत्सर्पिण्यां द्वादशमचक्री सम १५४| वरिता वृत्ता । आव० २५६ । वरिया दरिका । आव० ५५५ | निशी० २६५ अ वरिल्लग - लोमपक्षीविशेषः । प्रज्ञा ४९ वरिस वर्ष पानीयम्। जीवा० ३२२ ॥ वरिसकण्हा काश्यपगोत्रभेदः । स्था० ३९० | वरिसचडकरक- वर्षचटकरक वृष्टिविस्तारः । प्रश्न. ४८ वरिसधर- वृषणः | निशी० २७१ अ । वर्षधरः- वर्द्धितकप्रयोगेण नपुंसकीकृतः । राज० १४८) वर्धितककरणः। भग॰ ४६० वर्षधरः - वर्द्धितकः कञ्चुकी तदितरञ्च । औप० ९९१ | वरिसस ओवमा वर्षशतेनोपमा यस्याः सा वर्षशतोपमा, वर्षशतैः केशोद्धारहेतुभिरुपमा अर्थात्पल्यविषया यस्यां सा वर्षशतोपमा । उत्त० ४४५| वरिसारत्त अतिमेघवृष्टिः । बृह० २५९ आ वर्षारात्रःशरद् । सूर्य० २०९१ वर्षारात्रः आव० ९२३ वर्षारात्रो भाद्रपदाश्र्व युजौ जाता० ६३ | वरिसियव्वं वर्षणम् ओघ १३२ वरुट्टा- वरुट्टाः-शिल्पार्याः। प्रज्ञा० ५६। वरुडादि जातिजुइङ्गिकादिः । व्यव० २६९ आ । वरुण चतुर्थो लोकान्तिकदेवः । ज्ञाता० १५१। वरुणःप्रभाकरविमानवासी चतुर्थी लोकान्तिकदेवः। भग २७१। वरुणः पश्चिमदिक्पालः । जम्बू० ७५| वरुणः [175] *आगम - सागर- कोष" (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy