SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] भूषणविधिविशेषः। जीवा० २६९। वलयं घनोदधि- । निर्मीसत्वग्विकाराः। जम्बू. १७०| वली-उदरः। आव. घनवाततनुवातात्मकं धर्मादिसप्तपृथिवीपरिक्षेपि। ६७८1 आव०६०० अलत्-वलवलायमानम्। भग० १२०| वलयं- | | वल्क- त्वम्। स्था० ३२११ नदयादि वेष्टितभूमिभागः। आचा० ३८२। वल्कल-छल्ली। प्रज्ञा० ३६| वलयमरण- ववलतो-बुभुक्षापरिगतत्वेन वल्कलचीरि-बाह्यनिमित्तमदिश्य जात्सिमरणे वलवलायमानस्य संयमाद्वा भ्रश्यतो मरणं ___ दृष्टान्तः । बृह. १८७। तद्वलन्मरम्। भग० १२०| संजम-जोगेसु वलतो वल्कलचीरी- जातिस्मरणे दृष्टान्तः। आचा० २११ हीणसत्तपाए जो अकामतो मरइ एयं वलयमरणं जलं येनानुभूते क्रियाकलापे पित्रुपकरणं वा अप्पणो वलेइ। निशी० ५२ आ। प्रत्युपेक्षमाणेनावाप्तं सामायिकम्। आव० ३४७। वलयबाहा- दीर्घकाष्ठलक्षणबाहा-आवल्लका। ज्ञाता० वल्गितं- अहिणउपरस्स सिक्खावणा नृत्यविकार एव। १३३ निशी० ६१ आ। वलया- कटल्यानि तृणपल्यानि वा। बृह. १५७ अ। वल्गलि-पोतजः। भग० ३०३। प्रमाणाङ्गुलप्रमेयः। अनुयो० १७१। वल्गुली- पोतजपक्षीविशेषः। दशवै. १४१। वलयामरणं- वलन्मरणं मरणस्य चतुर्थो भेदः। उत्त. वल्ल- वल्लः-निष्पावः। पिण्ड. १६८ वल्लः-निष्पावः। २३० जम्बू० १२४ वलयामुख- पातालकलशः। प्रज्ञा०७४। कटात्मक वल्लकी- वाद्यविशेषः। ज्ञाता० २२९। आवतः। ओघ० १८१। पातालकलशविशेषः। स्था. वल्लभी- गृहाणामाच्छादनम्। सूर्य०६९। ४८०| पातालकलशः। प्रज्ञा०४२८१ वल्लयि- वल्लकी-वीणा-विपञ्ची च। प्रश्न. १५९। वलयामुह- वलयामुखम्। ओघ० १८०| वलयामुखम्। वल्लर-क्षेत्रम्। प्रश्न. १४१ क्षेत्रविशेषः। प्रश्न. ३९| आव० २९७। वेलामुखं-भ्राष्ट्ररूपम्। पिण्ड० १७१। तृणादि आव० ५७७ गहनम्। उत्त०४६२। वल्लभो वडवामुखः पातालकलशः। महाप० वडवाम्खाभिधानः जनस्य। सूर्य. २९२१ पूर्वदिग्व्यव-स्थितः पातालकलशः। सम० ८७। वल्लरी- वल्ली। भक्त० । वल्लरी-वल्ली। तन्दु वलयावलिप्रविभक्तिः - पञ्चम नाट्यभेदः। जम्बू. ४१६/ वल्लि- वल्लयः-वालुकीप्रभृतयः। भग० ३०६। वल्लीःवलायमरण- वलतां संयमान्निवर्तमानानां वालुक्यादिकाः। जम्बू० १६८। परीषहादिबाधित-त्वात् मरणं वलन्मरणम्। स्था० ९३ वल्लिकर- मंडलिविहाण। निशी० १२आ। वलाया- वलता-भग्नव्रतपरिणती। सम० ३४ वल्ली- कूष्माण्डीत्रपुषीप्रभृत्तिः। जीवा० २६। वलि- वलिः शैथिल्यसमुद्भवश्चर्मविकारः। जम्बू. ११६) वल्लीविशेषः। प्रज्ञा० ३२॥ वल्लयःवलिअ-वालितो-वलयः संजाता अस्येति वलितो-वलि- कूष्माण्डीत्रपुषीप्रभृतयः। प्रज्ञा० ३०| अनन्तरात्रयोतेपः। जम्बू० १११। वलितं-सजातवलम्। जम्बू. षड्जनाः-माता पिता भ्राता भगिनी पुत्रो दुहिता च। ११४ वलितं-वलनस्वभावम्। जम्बू० २३५ वलितम्। व्यव० ८४ आ। गुड्चीप्रभृतिः। ज्ञाता० १८११ ओघ० १०८वलितः-क्षामः। प्रश्न० ८० नागवल्यादि। ज्ञाता० ३३। वहमीः-त्रपुषीप्रभृतिः। वलिट्ठए- वरिष्ठम्। बृह० २८३। ज्ञाता०७८, ६५ वलिता- प्रपन्नः। सम० ११८ ववगय- व्यपगतं-स्वयं पृथग्भूतम्। भग० २९३। व्यपगतंवलीय- वलियम्। उत्त० ३०३। वलितः-वृत्तः। जीवा० ओघतश्चेतनापर्यायादपेतः। भग० २९३। व्यपगतः-परि१२१| वलयः संयाता अस्येति वलित्रयोपेतः। जीवा. भ्रष्टः। जीवा० १०३। व्यपगतः-परिभ्रष्टः। प्रज्ञा० ८० २७०| उवचियमंसो। निशी० २१२ आ। व्यपगतः-स्वयं पृथग्भूतः देयवस्तुसंभवः आगन्तुको वली- वलिः-मध्यवर्तिरेखारूपा। जम्बू. २५३। वलिः- वा। प्रश्न. १०८ व्यपगतं-ओघतया मुनि दीपरत्नसागरजी रचित [177] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy