SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] ८० दह- ह्रदः-नद्यादीनां निम्नतरः प्रदेशः। उपा० १०॥ हृदः- | दहियं-दधि। आव० १९८१ पद्मदादि। प्रज्ञा० ७२ह्रदा। प्रज्ञा० २६७। भग० ९२, दहिवण्णो-धर्मनाथजिनस्य चैत्यवृक्षः। सम० १५२। २३७। सूत्र० ३०७। ज्ञाता०३६) दहिवन्न-दीपकुमारस्य चैत्यवृक्षः। स्था० ४८७। भग. दहगालणं- ह्रदगलनं-हदस्य मध्ये मत्स्यादिग्रहणार्थं ८०३। दधिपर्ण-वृक्षविशेषः। प्रज्ञा० ३२१ भ्रमणं, जननिःसारणं वा। विपा० ८० दहिवासुया-दधिवासुका-वनस्पतिविशेषः। राज०८० दहण- शरीराद्यवयवस्य वाताद्यपनयनार्थं दहनम्। दहिवाहणो-दधिवाहनः-चम्पानगर्यां नृपतिः। उत्त. आचा० ५० ३००। दधिवाहनः-द्रव्यव्यत्सर्गे चम्पानरेशः दहनं-केवलिसमुद्घातध्यानाग्निना वेदनीयस्य करकण्डुपिता च। आव०७१६) भस्मसात्कक-रणं, शेषस्य च दाइंति-दर्शयन्ति। बृह० १०४आ। दग्धरज्जुतुल्यत्वापादनम्। आचा० २९८। दाइंतुच्चाराई-उच्चारप्रश्रवणस्थानानि। ओघ०७७ दहपती- ह्रदपतिः-नदप्रधानो महाह्रदः। प्रश्न. ९६| दाह-विकल्पार्थो निपातः। ब्रह. २४१ आ। अभिप्रायदहपवहणं- ह्रदपवहणं ह्रदजलस्य प्रकृष्टं वहनम्। विपा. दर्शनम्। निशी. १३८ । दाइआ-दर्शिता। आव० १५१। दायिका-गोत्रिकाः। जम्बू० दहमलणं- हृदमलनं हृदस्य मध्ये पौनःपुन्येन परिभ्रमणं, | १४२ जले वा निःसारिते पङ्कमर्दनं थोहरादिप्रक्षेपेण दाइओ-दर्शितः। आव० ३९८१ हृदजलस्य विक्रि-याकरणम्। विपा. ८० दाइगो-दायादः। आव०४८७। दहमह- ह्रदमहः-हृदसत्क उत्सवः। जीवा० २८१। आचा० दाइतो-दर्शितः। उत्त० ३०३। ૨૨૮ दाइय-दर्शितम्। आव०६४,७००। दायदाः-पत्रादयः। दहमहणं- ह्रदमथनं-ह्रदजलस्य ज्ञाता०५१ तरुशाखादिभिर्विलोडनम्। विपा. ८० दाइयविप्परतो-दायादधाटितः। आव० ५५७। दहवहणं- ह्रदवहनं-स्वत एव हृदाज्जलनिर्गमः। विपा० दाउं-स्वहस्तेन दातम्। व्यव. २२७ आ। ८० दाए-दानम्। ज्ञाता० ३९॥ दहाति-द्रहाः-ह्रदः। स्था०८६) दाएइ-दर्शयति। आव० १६७ दहावई- द्रहावती, कुण्डनाम। जम्बू० ३४६। दाएज्जसु-दर्शयेः। उत्त० २१६। दहावती-द्रहा-अगाधजलाशयाः सन्त्यस्यामिति द्रहावती | दाएति-दर्शयति। आव० ३४८१ महानदीनाम। जम्बू. ३४६। दाएह-दर्शयत। उत्त० १०० दहिकूर-दधिकूरम्। आव० ४३४॥ दाकलसं-कलशस्त् लघुतरः। भग०६८४१ दहिघणे-दधिघनः-दधिपिण्डः। प्रज्ञा० ३६१| दाकुंभग-दह कुम्भो महान्। भग० ६८४। दहिफोल्लइ-वल्लीविशेषः। प्रज्ञा० ३२॥ दाक्षपानक-पानकभेदः। आचा० ३४६। दहिमुहे-दधिमुखाः-प्रत्येकमञ्जनकानां दाडिम-फलविशेषः। प्रज्ञा० ३६५ भग०८०३। दिक्चतुष्टयव्यवस्थि-तपुष्करिणीमध्यवर्तिनः दाढा-दंष्ट्रा-आसीः। आव०५६६। दंष्ट्राः-आस्यः। आव. षोडशेति। स्था० ४८०। दधि-मुखः-वरुणस्य पुत्रस्थानीयो | १६६। सक्थि। जम्बू. १६२। देवः। भग० १९९। दधिमु-खाः-दधिवदुज्वलवर्ण मुखं- दाढि-दंष्ट्रा-दशनविशेषः। प्रश्न० ८। शिखरं रजतमयत्वाद् येषां ते। जम्बू. १६३। दाढिआलि-दाढिकालि-सदशवस्त्रपरिधानरूपा दृश्यमाना पर्वतविशेषः। ज्ञाता० १५५१ दधिम्खाः धौतपोतं वा। बृह. २२० । अञ्जनकचतुष्टयपार्श्ववर्तिपुष्करिणीषोडशमध्यभाग | दाढिगाली-दंष्ट्रागाली, दुष्प्रतिलेखितदूष्यपञ्चके वर्तिनः पर्वताः। प्रश्न. ९६। पञ्चमो भेदः। आव०६५२। स्था० २३४| मुनि दीपरत्नसागरजी रचित [69] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy