SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [Type text] दाढियाए - उत्तरौष्ठस्य । भग० ६८४ | दाढीयाली धोयपुत्ती निशी ६१अ दाढुढिअ- उद्धृतदंष्ट्रम् उत्खातदंष्ट्रम् । दश० २७६ | दाणंतराइए- यदुदयवशात् सति विभवे समागते च गुणवति पात्रे दत्तमस्मै महाफलमिति जानन्नपि दातुः नोत्सहते तद्दा- नान्तरायम्। प्रज्ञा- ४७ दाणं- दानं अशनादिप्रदानम् । आव० ६०४ | दानं लब्धस्यान्नादेग्लनादिभ्यो वितरणम् । प्रश्न० १२९ | दानं - स्वपरानुग्रहार्थमर्थिने दीयत इति दानम् । सूत्र० १५० दानं दानं श्राद्धकः ओध- ४७% दाणकम्मे दानकर्म-अङ्कनार्थ गिरिकरक्तसूत्रेण - आगम- सागर-कोषः ( भाग :- ३) रेखादानम्। जम्बू. २०१३ दाणा दानार्थ साधुवादनिमित्तं यो ददाति । दशव १७३ | दाणमाणसंगहीता दानमानसंगृहीता आव० ६८८ दाणमाणसंगहीया दानमानसंगृहीता आव० ३४९ दाणरुई दानरुची आव० ११०। दाव-दानवः भुवनपतयः । उत्त० ४३० | दाणवयं दानव्रतं वितरणनियमः प्रश्नः ३२ दाणविप्पणासो दानविप्रणाशः दत्तापलापः प्रश्नः १२५| दाणस - दाणरूयी। निशी० १९९ आ, २८२अ दाणा- दाणसड्ढा निशी० ८९ आ दाणामा- दानमयी । भग० १७४ | दाणिं - इदानीं - सम्प्रति । भग० १७६ । इदानीम् । मरण० । इदानीम् । उत्त० ३८७ दाणिसिं देशीयभाषयेदानीम् उत्त० ३८ दाथालगं- उदकार्द्र- स्थालकम् । भग० ६८० दाथालय - उदकार्द्र स्थालकम् । भग० ६८४ दानं शुद्धिः । भग ७६९ | शिष्येभ्यो निसर्गः आव ६८ दानव भवनपतिदेवविशेषः । स्था० ४५९ | दानश्राद्ध - श्रावकविशेषः । उत्त० ६६७ । आव० ८४६ । दाम- पुष्पदामं रत्नविचित्रम्, चतुर्दशस्वप्ने पञ्चमः स्वप्नः । आव० १७८ । ज्ञाता० २० | दामओ रज्जुः आव. १८८ दामकं दामकं रज्जुमयपादसंयमनम्। प्रश्न ५६ । दामगंठी दामग्रन्थिः- रज्जुयन्थिः । आव० ८२० | मुनि दीपरत्नसागरजी रचित [70] दामड्ढो - कुञ्जरानीकाधिपतिविशेषः । स्था० २०३| दामणि- दामनी-पशुबन्धनम् । सूर्य० १३० दामणिसंठिते- दामनिसंस्थितम् । सूर्य० १३०| दामणी दामनि: पशुरज्जुसंस्थानम् । जम्बू. ५०१। प्रश्न० ८४ | दामण्णगो- दामन्नकः- परलोकफलविषये मणिकार श्रेष्ठिपुत्रस्य उदाहरणम् आक• ८३३ | दामनी - द्वात्रिंशतलक्षणेषु लक्षमणम्। जीवा० २७६। दामा - दामा - पाशकविशेषः । विपा० ५९ | दामिओ- दामितः । आव० ३९९ । दामिणि दामिनी। प्रश्न ७० गवादीनां बन्धविशेषभूता रज्जुः । भग० ७१२ | दाय- दायः-सामान्यदानम् । औप० ६ | दानम् । विपा० ७७ । पर्वदिवसादौ दानम् । ज्ञाता० ८३ दायं धनविभागम् । जम्बू. १४२ दायग- दायकं दायकदोषदुष्टं, षष्ठ एषणादोषः पिण्ड १४७ दाता-बालवृद्धादययोग्यः । एषणादोषायाः षष्ठो भेदः । आचा० ३४५| [Type text] दायगसुद्ध दायकशुद्धं यत्र दाता औदार्यादिगुणान्वितः । विपा. १२१ यत्राशंसादिदोषरहितत्वात् दायकः शुद्धः । भग० ६६१ | दायणा- दापना दर्शना दापना वा, प्ररूपणाविशेषः । आव ० ३८२ दायणे - दर्शयति। ओघ० ५३ | दारं- अपत्यादिसमुदाओ । निशी० १४७ आ । द्वारम् । जीवा॰ २६९। द्वारं-प्रासादादीनान् । जीवा० २५८ \ प्रश्न० ८ द्वारं प्रतोलिः । आव० १३६ । ज्ञाता० ८१| द्वारंउपायः । प्रश्न. ११२ द्वारं प्रवेशमुखम्। प्रश्न. १३६, दश० १४१ द्वारं व्याख्यानमुखम्। उत्त० ७३॥ द्वारंप्राकारद्वारिकाः । औप- 31 द्वारम् ओघ० २३१ द्वारं। खडक्किका भग० २३८ द्वारं ग्रामस्य मुखं, ग्रामप्रवेशः। बृह॰ १अ। द्वारं विजयादि । प्रज्ञा० ७१ | द्वारं-प्रवेशमुखम्। दशवै० ४। द्वारं शाखामयम् । दशवै० १८४ | दारए - दारयति स्फोटयति । ज्ञाता० ८१| दारगएवं दारकरूपम् । आव० ३४३१ दारगसाला लेखशाला । बृह० १०७ अ । - * आगम- सागर - कोष : " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy