SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ [Type text] दशा- दशाध्ययनप्रतिबद्धा ग्रन्थ पद्धतयः । प्रश्न० १ | दशारादय: करुपागतश्रीप्रार्थनाप्रणयभङ्गकारिणः दशवै० २४७१ आगम - सागर- कोषः ( भाग :- ३) दशार्णभद्र:- दशार्णपूरे राजा स्था० ५१०| दसंग - दशानामङ्गानां समाहारो दशाड़गी। उत्त० १८७ दशा-ङ्गानि - भोगोपकरणानि वक्ष्यमाणान्यस्येति दशाङ्गः । उत्त० १८७ दस- दशा - भागः । उत्तः १४४| दसउरं- दशपुरं, प्रयोतनमोचने नगरम्। उत्त० ९६ । दसकालिअं दशवैकालिकम् आव० ६१। दसगुण- दशगुणः- एकगुणकालापेक्षया दशाभ्यस्तः । स्था० ५२७ | दसण्णकूड- दशार्णकूटं गजाद्यपदोत्पत्तौ यत्र महावीरस्य समवसरणं जातम् । आव• ६६९१ दशार्णकूट: पर्वतविशेषः । आक० ३५९ | दसण्णपुरं- दशार्णपुरं दशार्णभद्रराजधानी । आव० ३६९ । दशार्णपुरं यत् परावर्त्य एडकाक्षनाम नगरं जातम्। आव० ६६९ | दसण्णभद्दो- दशार्णभद्रः दशार्णपुरनगरे राजा आव० ३५९। दशार्णभद्रः गजाग्रपदोत्पत्तिविषये दशार्णपुरगनराधिपतिः । आव० ६६९ | दसण्ण- दशार्णः, देशविशेषः । उत्त० ४४८ दसण्णा - दशार्णाः जनपदविशेषः । प्रज्ञा० ५५ | दसतीण - औषधिविशेषः । प्रज्ञा० ३३॥ दसदसमिया- दशदशमिका भिक्षुप्रतिमाविशेषः । अन्तः २९| दश दशमानि दिनानि यस्यां सा दशदशमिका। सम० १००। दसवण्णं दशार्द्धवर्ण-पञ्चवर्णम्। जम्बू• ९८१ दशार्द्धवकुसुमविशेषः आव० २३१| दधणू - निरयावल्यां पञ्चमवर्गे एकादशममध्ययनम् । निर० ३९। स्था० ५१८| ऐरवतक्षेत्रे आगामिन्यामुत्सर्पिण्यां षष्ठः कुलकरः सम• १५३| दसपलयं दशपलमानम् । आव० १९४१ दसपुर दशपुरम् । व्यव. ३१९ आ णगरविसेसो निशी. १०९ अ दशपुरं- आर्यरक्षितविहारस्थानम् । उत्तः १७३॥ दशपुरं पुरविशेषः आव० २९२ सोमदेवब्राह्मणवासतव्यं नगरम् आव० २९६ दशपुरं मुनि दीपरत्नसागरजी रचित [68] [Type text] अबद्धिकनिह्नवोत्पत्तिस्थानम् । आव० ३१२ दसमुद्दिताणंतकं दशमुद्रिकानन्तकं. हस्ताङ्गुलिसम्बन्धिमुद्रिकादशकम्। जीवा० २५३1 दसमुद्दियाणंतयं दशमुद्रिकानन्तकं. हस्ताङ्गुलिमुद्रिकादश-शकम्। भग० ४७७। दसरह निरयावल्यां पञ्चमवर्गे सप्तममध्ययनम् । निर० ३९॥ भरतक्षेत्रेऽतीतायामवसर्पिण्यां नवमः कुलकरः। सम॰ १५०। दशरथः नारायणवासुदेवपिता । सम० १५२ | आव० १६३ | भरतक्षेत्रेऽतीतायामुत्सर्पिण्यां नवमः कुलकरः । स्था० ५१८ | दसहा- दशविधाइच्छाकारादिलक्षणा सामाचारी आव २५८ दसा - दशा आव ६१ अनुभागेन युक्तो विभागो दशा । निशी० २८ आ । दशा-वर्तिः । जम्बू० १०२ दशाअवस्थाश्चरितगतिसिद्धिगमनलक्षणा । नन्दी० २०८१ दसाउ- वर्षदशकप्रमाणः कालकृता अवस्थाः । स्था० ५१९ | दशाधिकाराभिधायकत्वादृशा इति स्था० ५०६ | दसार दशार्हाः समुद्रविजयादयो दशवसुदेवान्ताः सम० १३२ | दशाराः वासुदेवाः । सम० १५६ । दशारः त्रिपृष्ठवंशः । आव० १६७। दशाह बलदेववासुदेवाः। वासुदेवाः । जम्बू० १६६ । वासुदेवः । ज्ञाता० २२० | दसारकुलनंदणो- दशारकुलनन्दन। ओध० १७९१ दसारचक्क - दशार्हचक्रं-यदुसमुहः । उत्त० ४९०। दसारवग्ग– दशारवर्गः-दशारसमुदायः हरिवंशराजानः । दश० ३६| दसारसीह-दशारसिंह: अरिष्टनेमिपितृव्यपुत्रः । प्रधानदर्शन-वतोऽपि चारित्रेण विनाऽवरगतिप्राप्तिः । आव• ५३२ दशा सिंह कृष्णः । उत्त० ६९॥ दसारा- दसाराः समयभाषया वासुदेवाः । स्था० ७६ । दशारा - हरिवंशकुलोद्भवाः सूत्र २६९। दशाह समुद्रविजयादिकाः। अन्त० २ ज्ञाता० १००, २२० | दशार्हाः उत्त० ४९२ ॥ दसुगाययणाणि दस्यूनां चौराणामायतनाति स्थानानि । आचा० ३७७ ॥ दसुय- दस्युः-देशप्रत्यन्तवासी चौरः । उत्त० ३६६। दसेज्ज- दशेत्। आव. ४०५ दस्युः- अदत्तहारः । आचा० १२३ । -- * आगम- सागर - कोष : " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy