SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] तम्मुत्ती- तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिः। आचा० | हायनः-संवत्सरो वर्तते येषां ते तया यौवनवन्तः। भग. २१५ ४८० जम्बू. २६५ तम्मुहो- तन्मुखः। आव०४११। तरसि-शक्नोषि। आव० ३०५ तय-ततं-मृदङ्गपटहादि। जीवा० २४७। ततं-वीणादिकम्। | तरा-त्वरा-मानसौत्सुक्यम्। जम्बू० ३८८1 भग. २१७। जीवा. २६६। ततं-विस्तीर्णम्। उत्त०४०७। तरामि-शक्नोमि। दशवै.७९| त्वक्-वल्कलम्। औप०७। बाह्यवल्कम्। स्था० १८६। तरियव्वो-तरणीयः। ज्ञाता० १६९। तिलतुसतिभागमेत्तं। निशी० ३५५ अ। तरी-तरिका-उडुपः। पिण्ड० १०२ तया-त्वक्-छल्ली। जम्बू. २९। त्वचः-छल्लयः। प्रज्ञा० तरुगणा-तरुगणाः नालिकेर्यादयारामाः। दशवै० १९३। ३१॥ त्वक्। सूत्र० ३१त्वक्-त्वगिवासारं तरुगणगणो- तरुगणगणः-वृक्षगुच्छादिवृन्दसमूहः। भोक्तव्यमित्य-र्थसूचकत्वात् त्वगुच्यते, प्रश्न.२४॥ सायौरूपमानम्। दशवै० १८॥ त्वक्-चातुर्जातकाङ्गम्। तरुण- प्रवर्द्धमानवयाः। अनयो० १७६। नवम्। जीवा. उत्त० १४२। त्वचासनादिकम्। जम्बू. १४७। २७१। प्रत्यग्रः। ज्ञाता० २२२। तरुणः-उद्गच्छत्। जम्बू. तयाहारा-तृणाहाराः। निर०२५ १८३| तरुणः-प्रवर्द्धमानवयाः तयाविस-त्वग्विषः। आव० २७४, ४२६) विशिष्टवर्णादिगुणोपेतमभिनवं वस्तुजातम्। जीवा. तयाविसा- त्वचि विषं येषां ते त्वग्विषाः। जीवा० ३९। १२१। यद् द्रव्यं विशिष्टवर्णादिगुणोपे-तमभिनवं च प्रज्ञा०४६। तत्तरुणम्। राय० २१ वर्धमानवयाः, वर्णादितरंगवती- कामकथायां अनुभूतमधिकृत्य गुणोपचितः। उपा०४६। अर्वाक चत्वारिंशतो वर्षेभ्यः। निजानुभवनिवेद-यित्री। दशवै. १९० व्यव. २४५। चत्ता सत्तरुणो। व्यव० ११२आ। जन्ममिश्रकथाव्याख्याने स्त्री। दशवै०११४| धर्मकथाविशेषः। पर्यायेण षोडशवर्षाण्यारभ्य यावच्चत्त्वारिंशद्वर्षाणि व्यव० ११३आ। बृह. १६अ। तावत्त-रुणः। व्यव. २४५ अ। तरुणः-प्रथमकुमारत्वे तरंड-पोतः। ओघ.३१| वर्तमानः। व्यव० १४३ अ। तरंति-शक्नुवन्ति। ओघ०७५ तरुणइत्ते- तरुणः युवा। दशवै० १०५ तर-तरः वेगो बलं वा। जम्बू०५३०| भग० ४८० औप० | तरुणगं- अभिनवम्। भग० ६८४१ अणुट्ठियं। दशवै० ८६। ७० शय्यातरः। बृह. १४७आ। तरुणदिवायरनयणो- तरुणदिवाकरनयनः-रक्ताक्षः। तरई-तरति-क्षेमेण वर्तते। पिण्ड० १२३। आव०५६६| तरच्छ-तरक्षवः मृगादनाः। जम्बू. १२४। तरक्षुः व्याघ्र- | तरुणधम्मो-तस्य तावन्तं कालमसमापयन तरुणधर्मा विशेषः। भग० १९१, ३०९। ज्ञाता०७०। तरक्षुः-व्याघ्र- अविपक्वपर्यायः। ब्रह. १२९ आ। जस्स वा सुत्तस्स जो जातिविशेषः। प्रज्ञा० २५४। तरक्षः-व्याघ्रविशेषः। प्रश्न. कालो भणितो तं अपरेंतो तरुणधम्मो भवति। निशी ७। तरक्षः-सनखपदश्चतुष्पदविशेषः। जीवा० ३८५ ८१। तरच्छ-वनजीवाः। मरण | तरुणा-तरुणा अभिनवा कोमलेति। अनुत्त० ४। तरणं- बाहू। आव० ५९। णित्थारणं। निशी० ९५अ। तरुणरहस-रोगः। ओघ०६४। तरणीयं- उडुप नद्यादि। आव० ५९। तरुणसहयरि-तरुणसहचरी-युवतिमयूरा। ज्ञाता० २६। तरति-शक्नोति। निशी. २७ तरुणा-असञ्चता। दशवै० १८५ तरपण्णं-तरपण्यम्। बृह. १६० आ। तरुणिमानः-तारुण्यम्। नन्दी.१६१ तरपन्नं-तारणमूल्यम्। निशी० ७८ अ। तरुणी-अपरिपक्वा। आचा० ३२३ तरमल्लिहायणा-तरो-वेगो बलं वा तथा तरुणीपरिकम्म-तरुणीपरिकर्म यवतीनामङ्गसत्क्रिया 'मल्लमल्लिधारणे' ततश्च तरो धारको वेगादिकृत् वर्णा-दिवृद्धिरूपा। जम्बू० १३८ मुनि दीपरत्नसागरजी रचित [33] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy