SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] तरुपडणे-तरुपतनम्। स्था० ९३। प्रभुस्थानीयो नगरादिचिन्तकः। उत्त० ३४३। तलवरःतरुपतनस्थानानि-यत्र ममर्षव एवानशनेन परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषितः। तरुवत्पतितास्ति-ष्ठन्ति तरुभ्यो वा गत्र पतन्ति। राजस्थानीयः। प्रज्ञा० ३२७। भग० ३१८, ४६३। तलवरःस्था०। प्रतुष्टनरपतिवितीर्णपट्टबन्धः-विभूषितो राजस्थातरोमल्लिन-बलाधायिनो वेगाधायिनो वा। ज्ञाता०५८। नीयः। भग० ११५ तलवरःतरोमल्लिहायणे-तरोमल्लिहायनः तरोधारको सन्तुष्टनरपतिप्रदत्तसौवर्णपवेगादिधारको हायनः संवत्सरो यस्य सः यौवनवानिति। डालकृतशिरस्कचौरादिशुद्धयधिकारी। जम्बू. १२२॥ जम्बू० १३० तलवर:-राजवल्लभः, राजसमानः। अन्त०१६। राजप्रतरोमल्लो-तरोधारकः वेगादिकृत्। जम्बू. २६५) तिमाचामर-विहितो तलवारो। निशी० २७० अ। तलवरःतर्कणं-मनसा यदि मह्यमसौ ददातीति विकल्पनम्। परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषितः। औप०१४। उत्त० ५८७ तलवरः- परितुष्टनरपतिवितीर्णपट्टबन्धविभूषितः। तर्कुकः- वनीपकः। प्रश्न. १५४। राजस्थानीयः। औप० ५८ तलवरः-कृतपट्टबन्धराजतर्पणालोडिकयेति-सक्त्वालोडनेन स्थानीयः। प्रश्न० ९६। तलवरः- राजप्रसादवानु जलादयालोडितसक्तु-भिरित्यर्थः। स्था० २६१। राजोत्था-सनिकः। विपा० ४० तलवरःतर्ष- तृष्णा। उत्त० १८३। परितुष्टनरपतिप्रदत्तरत्ना-लङ्कृतसौवर्णपट्ट तलं-रूपम्। औप०१६। उपरितनो भागः। जीवा० १८९।। विभूषितशिराः। जीवा० २८०। परितुष्टनप्रतिष्ठानम्। प्रश्न०६३। हस्तप्टम्। जीवा. २६६। रपतिदत्तसौवर्णतलवर-पट्टालंकृतशिरस्कः। बृह. २५५ भूमिका। जीवा० १०३। तालवृक्षः। अनुयो० १७७) आ। राजवल्लभः। भग०४६३। घटिकाकालः। बृह० ७। हस्ततलः। जम्बू० ६३। तलः- तलवरा-तलवराः-परितुष्टनृपदत्तपट्टबन्धविभूषिता तालवृक्षः। जीवा० १२२। तलः-हस्तकः। जीवा० १६०| राजस्था-नीयाः। जम्बू. १९०| तलः-हस्ततलः। जीवा० २१७। तलः-उपरितनो भागः- परितुष्टनरपतिप्रदत्तपट्टबन्धविभू-षिताः। राज० १३१| सूर्य०६९। तला- तलौ-हस्ततलौ। जीवा० १६२ प्रज्ञा०८९। हस्तकाः। तलउदाडा-गुच्छाविशेषः। प्रज्ञा० ३२ प्रज्ञा० ८६। सम० १३८1 जम्बू०७६। औप०५१ तलणं- तलनम्। प्रश्न०१४| तलंभूमिका। प्रज्ञा० ८० हस्ततालाः। प्रश्न. १५९) तलताला- हस्तमालाः। सूर्य० २६७। ज्ञाता० २३३। प्रश्न | तलाग- तडागः। प्रश्न० ८। तडागः-पुरुषादिकृतो १५९ जलाशय-विशेषः। प्रश्न. १३४। तडागः-कृतको तलपत्त-तलपत्राणि-तालाभिघानवक्षवर्णानि। ज्ञाता० जलाशयविशेषः। प्रश्न० १६१। तडागः-खानितो २३१॥ जलाशयविशेषः। अनुयो० १५९। तलभंगय-तलभङ्गकम्। औप० ५५ तलभङ्गकं- तलागाति-तडागादीनि। स्था०८६| भूषणविधि-विशेषः। जीवा. २६९। तलभगकं तलानि-मध्यखण्डानि। स्था० ४३५ बाह्वाभरणम्। औप०४९। तलभङ्गकः तलाय-तडागम्। प्रज्ञा० ७२ तडागः-कृत्रिमजलाशयबाह्वाभरणविशेषः। प्रज्ञा० ९१। जीवा० १६४। विशेषः। भग० ३७३। तलभगकं-बाह्वाभरणम्। जम्बू. १०६| तलिगा-सोपानत्काः उपानद्रूढपादाः। ओघ०५५। तलवर तलिका-चर्मपञ्चके प्रथमो भेदः। आव० ६५२। परितुष्टनरपतिप्रदत्तरत्नालङ्कृतसौवर्णपट्टविभूषि- तलिणो-तलिनः प्रतलः। औप० १९| जीवा० २७२१ प्रश्न. तशिराः। अनुयो० २३ ८१ परितुष्टनरपतिप्रदत्तपट्टबन्धभूषितः। स्था० ४६३। | तलिना-सूक्ष्मा। बृह. ११३ अ। मुनि दीपरत्नसागरजी रचित [34] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy