________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
आचा० २१५।
तप्पक्खिय-तप्पाक्षिकः-तस्य सोमस्य प्रयोजनेषु तद्दिवसं-प्रतिदिनम्। बृह. २९३ अ। प्रतिदिवस-दिने दिन | सहायः। भग. १९६। तत्पाक्षिकः-केवलिपाक्षिकः इत्यर्थः। व्यव. २९७ आ।
स्वयंबुद्धः। भग० २२२॥ तद्देक्कदेसेणं-तेषां-द्रव्याणामेकदेशेन इत्यर्थः। स्था० तप्पडिरूवगववहारे-तत्प्रतिरूपकव्यवहारः-अधिकृतेन २९०
सदृशस्य प्रक्षेपः। आव० ८२२१ तद्देसे-तस्य देशस्तद्देशः। दशवै. ३५
तप्पढम-तत्प्रथमं तत्कालम्। जीवा० २७१। तद्दोस-त्वग्दोषः-कृष्टी। ओघ. १६३। तद्दोषः। दशः ३५ | तप्पण- वण्णवलादिणिमित्तं घयादिणेहपाणं तप्पणं। निशी. १८८ आ।
निशी० ८१ अ। तर्पणं-स्नेहादिभिः शरीरबंहणम्। विपा. तद्दोसाई-त्वग दोषा त्वग्दोष क्षयव्याध्यादिः। व्यव० ४१। स्नेहद्रव्यविशेषैर्ब्रहणम्। ज्ञाता० १८३। १९० आ।
तप्पणादूयालिया-मथ्यमानसाक्तकः। दशवै०५९। तद्दोसी-त्वग्दोषी-कुष्ठी। पिण्ड० १३९।
तप्पती-तप्यते-पीड्यते क्लेशभाग्भवति। सूत्र. १८३। तद्धितो- तद्धितः-तस्य हितः। आव० १५५
तप्पागारे-तप्राकारः-उडुपकाकारः। आव० ४१। तद्धिय-तद्धितः-तस्मै हितं तद्धितमित्यादयर्थाभिधायको तप्पूरक्कारे- पुरस्करणं पुरस्कारः-सर्वकार्येष्वग्रतः यः प्रत्ययः। प्रश्न. ११७
स्थापनं, तस्य-आचार्यस्य पुरस्कारस्तत्पुरस्कारः। तयुक्तं-बलीवादिभिः। स्था० २४०
आचा० २१५ तनु-स्तोकं मन्दं यतनयेति। उत्त० ४११।
तप्रादिरूप-आकारविशेषः। प्रज्ञा० ५३६। तनुवर्गणा
तबरि-गुच्छाविशेषः। प्रज्ञा० ३२ भेदाभेदपरिणामाभ्यामौदारिकादियोग्यताऽभिमुखा। तब्भत्तिय-तद्भक्तिकः-तत्र सोमे भक्तिः-सेवा बहमानो आचा० ३५१
वा यस्य स तद्भक्तिकः। भग. १९६| तन्नगं-बालवच्छं। निशी० ५९ अ।
तब्भवं-तद्भवमरणं, मरणस्य सप्तमो भेदः। उत्त. २३० तन्त्रपालः-दण्डनायकः। भग० ३१८१
तस्मिन् भवे जीवितं तद्भवजीवितम्। आव० ४८० तन्निवेसणे- तस्य-गोर्निवेशनं-स्थानं यस्यासौ
तत्थेवकाए उब्भवो। निशी. १८८ आ। तन्निवेशनः, सदागुरुकुलवासी। आचा० २१५)
तब्भवजीवियं-तद्भवजीवितं तस्यैव पूर्वभवस्य तपआचारः-अनशनादिभेदो द्वादशधा। स्था० ३२५, ६५ | समानजाती-यतया सम्बन्धि जीवितम्। स्था०७ तपः- सिद्धत्वे दशमः भेदः। स्था० २५ लिङ्गः। स्था० तद्भवजीवितम्। दशवै. १२२॥ ३३७। तपःप्रायश्चित्तः-त्रिविधे प्रायश्चिते दवितीयम्। तब्भवजीवो-तद्भवजीवः तद्भव एवोत्पन्नः। दशवै० १२११ बृह. ४८ आ।
तब्भवमरणं-जंमि भवे वट्टइ तस्सेव भवस्स हेउसु तपःक्षपणं
वट्टमाणो आउयं बंधित्ता पुणो तत्थोववज्जिउकामस्स सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमि- जं मरणं तब्भ-वमरणं। निशी० ५२ आ। यस्मिन् त्तप्रक्रमेणापरिक्लेशम्। दशवै. २७४।
भवेतिर्यग्मनुष्य-भवलक्षणे वर्तते तपति-दुनोति। स्था० ३६४।
जन्तुस्तद्भवयोग्यमेवायुर्बद्ध्वापुनः तत्क्षयेण तपसढं-जं बहुदेवसियं। दशवै० ८१ आ।
म्रियमाणस्य यद्भवति तत्तद्भवयोग्यमेवायुर्बद्धवा तपोऽहं- प्रायश्चित्तविशेषः। व्यव. १८७आ।
पुनर्मिमा-णस्य मरणं तद्भवमरणम्। स्था०९३। तप्प-तप्रः काष्ठसमुदायविशेषः। प्रज्ञा० ५४२ नन्दी. तब्भविय-तद्धविकमरणं-यस्मिन्नेव मनुष्यभवादौ ८८। उडुपकः। भग० ५२४। तपः-मत्स्य ग्रहणार्थं
मृतः। पुनस्तस्मिन्नेवोत्पदय यन्मियते इति। उत्त. तरकाण्ड-विशेषः। प्रश्न. १३ तप्पक्खिओ-तपाक्षिकः-तस्य हितैषी। बृह. १९५। । तब्भारिया-तस्य सोमस्य भार्या इव भार्या अत्यन्तं
२३०
मुनि दीपरत्नसागरजी रचित
[31]
"आगम-सागर-कोषः" [३]