SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] १८५ तत्ततवो-तप्तं तपो येन स तप्ततपाः। सूर्य.४। तथाज्ञानः-जानत्प्रश्नः। स्था० ३७६। तत्तऽनिव्वुडं-तप्तानिवृतं-अप्रवृत्तत्रिदण्डम्। दशवै. तथाभव्यत्वं- भव्यत्वभेदः। प्रज्ञा० ११२ तथारूपः-तथाविधोऽविज्ञातव्रतविशेष इत्यर्थः। भग० तत्तफासुअ- तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिडण्डोवृत्तं, नोष्णोदकमात्र, प्रतिगृह्णीयाद वृत्त्यर्थम्। दशवै. २२८१ | तदंतरे- यवनिकान्तर इत्यर्थः। उत्त०४२५॥ तत्तमासगाइओ- तप्तमाषकादिः-द्रव्यप्रत्ययः। आव. तदज्झवसाणे-तस्यामेवाध्यवसानं૨૮૦. भोगक्रियाप्रयत्नविशेष-रूपं यस्य स तदध्यवसानः। तत्तवती- अर्जुनराज्ञी। विपा० ९५ विपा०५३ तत्तानिव्वुडभोइत्तं-तप्तानिर्वतभोजित्वं-तप्तञ्च तदहोवउत्ते- तदर्थ-तत्प्राप्तये उपयुक्तः-उपयोगवान् यः तदनिर्वृतञ्च-अत्रिदण्डोवृत्तं चेति विग्रहः, उदकमिति | स तदर्थोपयुक्तः । विपा० ५३। विशेषणान्यथान-पपत्त्या गम्यते, तदभोजित्वं- तदन्नं-तदन्यत्-तस्मात् घृतादेः अन्यत्-क्षीरगडादि। मिश्रसचित्तोदकभोजित्वम्। दशवै०११७ ओघ. १७० तत्ति-तप्तिः । पिण्ड०७३। व्यापारः। बृह. ४० अ। तदन्नवत्थुते-तस्मात्-परोपन्यस्ताद् तत्तिला-अर्थिनः। ओघ०७१॥ यत्नवती, परायणा। वस्तुतोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स नन्दी०६४। तदन्यवस्तुकः। स्था० २५४१ तत्तिल्लो-दक्षः। आव० २११। तदन्नवयणे- तदन्यवचनम्, तस्माद्तत्ती-तप्तिः चिन्ता। आव० ६८३। तप्तिः-तापः। उत्त० | विवक्षितघटादेरन्यः पटादिस्तस्य वचनम्। स्था० १४१। ४३३। गवेषणं पालनं वा। प्रश्न०६७ तप्तिः -सारा। तदप्पियकरणे-तस्यामेवार्पितानि-ढौकतानि करणानि व्यव० १७१ । इन्द्रियाणि येन स तदर्पितकरणः। विपा० ५३। तत्त्वज्ञः-सर्वज्ञस्तीर्थकृत्। आवः । तदुपरि-तत्र जङ्घार्द्धप्रमाणे उदकसंस्पर्श संघट्टः, तत्त्वानुरूपं- विवक्षितवस्तुस्वरूपानुसारिता, पञ्चदशो नाभिप्रमाणे उदकसंस्पर्श लेपः, तत उपरि उदकसंस्पर्श वचना-तिशयः। सम०६३ तदुपरि। व्यव० २५आ। तत्थ-तस्मात्। व्यव० ७७ आ। त्रस्तः-न उद्विग्नः। तदुब्भवो-तदुद्भवः-शरीरोद्भवो गण्डादिः। आव०७६४ उत्त०४६१। त्रस्तम्। भग०१६६| तदुभयपतिहिए- तदुभयप्रतिष्ठितःतत्थगए-तत्रगतः। आव०७२६| आत्मपररूपोभयप्रति-ष्ठितः। प्रज्ञा० २९०। तत्था-वस्ता उद्विग्नाः-सजातभया तदेक्कदेसभाए- तदेकदेशभागे मंदरादिवाप्यादिषु। प्रज्ञा. भयप्रकर्षाभिधानायै-कार्थाः। विपा०४३। ज्ञाता०९४। नष्टाः । जम्बू० २३९। तदेक्कदेसो- तदेकदेशः। द्रव्यहेतुभूतः। आव० ३२७। तत्पदं-तस्य पदयते-गम्यते येनार्थस्तत्पदं-अभिधानम्।। तद्दवं-तद्रव्यं-पटादेद्रव्यं तन्त्वादि। आव. २७८५ आचा०२३१ तद्दव्वसुद्धी- यद् द्रव्यमन्येन द्रव्येण सहासंयुक्तं तच्छुद्धं तत्परं-तत्र द्रव्यपरं तावत्तद्रुपतयैव वर्तमानं भवति क्षीरं दधि वा असौ तदद्रव्यशद्धिः। दशवै. २११। परमन्यत्तत्परम्। आचा० ४१५ तद्दव्वकरणं-तद्रव्यमिति तस्यैव पटादेर्द्रव्यं तद्रव्यंतत्रस्था-स्वरूपस्था। आव० ३३८1 तन्त्वादि, तदेव कारणमिति द्रष्टव्यम्। आव० २७८। तथा-आनन्तर्ये। आव०१० तद्व्यनानाता- द्रव्यनानाताया भेदः। आव० २८१। अवधिज्ञानसारूप्यप्रदर्शनार्थः। आव०८। तद्दिही-तस्य आचार्यस्य दृष्टिस्तद्वृष्टिः। सततं तथाकारः- गुर्वादिषु ब्रुवाणेषु यथाऽदिशत यूयं तथैवेति वर्तितव्यं हेयोपादेयार्थेष, यदि वा तस्मिन् संयभे भणनम्। बृह. २२२ । दृष्टिस्तदृ ष्टिः स एव वाऽऽगमो दृष्टिस्तदृष्टिः। ७९ मुनि दीपरत्नसागरजी रचित [30] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy