SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] तणसूए-तृणसूकं-तृणाग्रम्। भग० ६७७) द्रव्यादिविषया। उत्त० ५९०। सति मुर्छा। उत्त० ६२३। तणसूर्य-तृणाग्रम। भग० ३७६) तण्हाइओ-तृष्णार्दितः-पिपासितः। प्रश्न. १९। तणसोल्लिअ-मल्लिकापुष्पम्। जम्बू० २१२। ज्ञाता० तण्हाएत्तो- तृषितः। उत्त०८७) રરરા तण्हागेहि-तृष्णागुद्धिः-तुष्णा-प्राप्ताद्रव्यस्याव्येच्छा तणहार-तृणहारकः त्रीन्द्रियजीवभेदः, त्रीन्द्रियजन्तु गृद्धिः अप्राप्तस्य प्राप्तिर्वाञ्छा, जीवा० ३२। उत्त०६९५ प्रज्ञा०४२ तृतीयाधर्मद्वारस्याष्टाविंशतितमं नाम। प्रश्न० ४४। तणहारिगो-तृणहारकः। आव० ६७९। तण्हावुच्छेअणं-तृड्व्यच्छेदनंतणु-तनु-तनुकम्। तनवः प्रतलाः। जम्बू. ११० तद्विषयावभिलाषनिवृत्तिः। आव० ८५१| तणुअंतं-प्रश्रवणपरिणामि। तन्दु०। तत-तत वीणादि। प्रश्न 1 ततं-वादित्रविशेषः। जम्बू० तणुअ- तन्तुकः-सूक्ष्मोर्णा। जम्बू. १०७। ४१२। आउज्जविसेसो। निशी. १ । तन्त्रीवर्धादितणुइ-तन्वी-शेषपृथिव्यपेक्षयाऽतितनुत्वात्, बद्धमातोद्यम्। स्था०६३। वीणा-विपञ्चीबद्धीसकादि ईषत्प्राम्भाराया तृतीयं नाम। प्रज्ञा० १०७। तन्त्रीवादयम्। आचा०४१२। ततं-वीणादिकम्। जम्ब. तणुए-तनुकं लघु सुजरम्। ज्ञाता० १७७। १०। तकः ततो वा। उत्त० २५६। ततः-तको बालः। तणुओ-तनुकः-कृशम्। आव० ७६४। उत्त० २८०। तत्र। उत्त० १५६) तणुतणूड्-अतितनुत्वात्तनुतनुरिति, ततगइ-ततस्य ग्रामनगरादिकं गन्तुं प्रवृत्तत्वेन ईषत्प्राग्भारायाश्चतुर्थं नाम। स्था० ४४०। तनुभ्योऽपि तच्चाप्राप्तत्वेन तदन्तरालपथे वर्तमानतया तन्वी मक्षिकापत्रतोऽपि पर्यन्तदेशेऽतितनत्वात् प्रसारितक्रमतया च विस्तारं गतस्य गतिस्ततगतिः, तनुतन्वी, ईषत्प्राग्भारायाश्चतुर्थं नाम। प्रज्ञा० १०७ ततो वाऽवधिभूतग्रामादेनगरादौ गतिः। भग० ३८११ तणुनमियं-तनु-कृशं नतं तनुनतमीषन्नतम्। जीवा. ततगती-तता-विस्तीर्णा सा चासौ गतिश्च ततगतिः, यं રાછા ग्रामं सन्निवेशं वा प्रति प्रतिष्ठितो देवदत्तादिस्तं तणुय-तनुकं, सुजरम्। भग० ६७२। तन्कः -दरिद्रः। भग० ग्रामादिकं यावद-दयापि न प्राप्नोति तावदन्तरा पथि १०१। प्रतलम्। ज्ञाता० १३८१ एकैकस्मिन् पदन्यासे तत्तद्देशान्तरप्राप्तिलक्षणा तणुया-तनुः-शरीरं तत्र जाता तनुजा। उत्त०४०७ गतिरस्तीति ततगतिः। प्रज्ञा० ३२६। तणुल- तनुः-शरीरं सुखस्पर्शतया लाति-अनुगृह्णाति तता-विस्तीर्णा। प्रज्ञा० ३२८१ इति तनुलं तनु सुखादि। जम्बू. १०७ ततोपाए-ततः प्रभृति। ओघ०७३। तणुवाए- तनुवातः-विरलपरिणामो घनवातस्याधस्थायी। | ततोहुत्तो- ततः सकाशात्। उत्त० १५६। जीवा०२९। तनवातः-विरलपरिणामो घनवातस्याधs- तत्-सर्वलिङ्गवचनेष्वव्ययम्। प्रज्ञा०८1 स्थायी। प्रज्ञा० ३०१ तत्करा-आसङ्गः सम्बन्धः-तत्कराः-रागद्वेषकारिणः। तणू- तनुः-बोन्दिः शरीरम्। प्रज्ञा० १०८1 आचा० २१९। तणूति-तनुः-ईषत्प्राग्भारायास्तृतीयं नाम। स्था० ४४०। । | तत-तप्तं-तापितम्। ज्ञाता०९। तप्तं-तापितम्। विपा० तण्डुल- युष उपयोगी। सूर्य २९३। ३४| तत्त्वं-वस्तुस्वरूपम्। प्रश्न० ३५ तप्तं तण्णगाई-तर्णकाणि-वत्सरूपाणि। बृह० ३१७ अ। संक्रान्ततापम्। भग. १६६। तापः। भग. ३०७| तण्हा-तृष्णा-प्राप्तानामव्ययेच्छा। भग० ५७३। तत्तजला-तप्तजला, अन्तरनदी नाम। जम्बू. ३५२। धनाद्या-कांक्षापरिग्रहस्य सप्तविंशतितमं नाम। प्रश्न. स्था०८० ९२ तृष्णा-द्रव्याव्ययेच्छा। प्रश्न. ९७। तृष्णा तत्तजुत्त-तोत्रयोन्क्रः-प्राजनकबन्धनविशेषः। विद्यमानद्रव्याव्ययेच्छा। प्रश्न. १२४ माघट्टनाह-नाभ्यामिति। उत्त०४६० प्राप्तद्रव्यस्याव्ययेच्छा। प्रश्न०४४। तृष्णा | तत्तडिया-सरचनाका। गच्छा ०| मुनि दीपरत्नसागरजी रचित [29] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy