SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] त्रिभागोनगुञ्जाद्वयेन वा निवृत्तो निष्पावः। अनुयो० | निभेलणं- गृहम्। मरण। १५५ निभेल्लंतं-निर्भलितं-कुक्षितो बहिष्कृतम्। प्रश्न० ४९। निप्फेड-निष्फेटः निष्काशनम्। आव० ७०० निमंतणा-दशधा सामाचार्यां नवमी। भग० ९२०। निमनिप्फेडिउं- निःस्फिटितम। दशवै. ३७ न्त्रणा-अगृहीतेनैवाशनादिनाऽहं निप्फेडेह-निष्काशयत। आव०४२५) भवदर्थमशनाद्यानयामि इत्येवम्भूता, दशधा निबद्धा- पर्यायार्थतया सामाचार्या नवमो भेदः। आव. २५९। प्रतिसमयमन्यथात्वावाप्तेर्निबद्धाः- सूत्र एव ग्रथिता। अद्याप्यगृहीतेनाशनादिना साधूनामामन्त्रणम्। सम०१०९| अनुयो० १०३। निमन्त्रणा-तेनैवागृहीतेन यथालाभं निबद्धाउए- प्रकृतिस्थित्यनभागबन्धापेक्षया। ज्ञाता० युष्मद्योग्यममुकमानेष्ये इति प्रार्थना। बृह. २२२ अ। १८३ गृहस्थानामभ्यर्थना। बृह. २४ । निबन्धमार्ग-दवासप्ततिकलायां गीतकलायाः दवितीयो | निमंतेति-निमन्त्रयति। आव. १९८१ भेदः। सम०८४१ निमग्गो-निमग्नः-अन्तःप्रविष्टः। जीवा० २७०। निबुड्डा-निमग्नाः। उत्त० २३३। निमग्नजल-नदीविशेषः। स्था०७१| निब्बंध- निर्बन्धः- आग्राहः। ओघ० ८६। निमज्जनं-त्वग्वतनम्। ओघ०५८, १३०| निब्बलासए-निर्बलं-निःसारमन्तप्रान्तादिकं यद्रव्यं | निमज्जए-निमज्जकः स्थानार्थं निमग्ना एव ये तदा-शकः- तद्भोजी स्यात्, यदि वा निर्गतं बलं तिष्ठन्ति। ओप०९०१ सामर्थ्यमस्येति-निर्बलः एवम्भूतः सन्नासीत। आचा. निमज्जगा-स्नानार्थं निमग्ना। भग. ५१९। २१८ निमज्जगा-स्नानार्थं ये निमग्ना एव क्षणं तिष्ठन्ति। निब्बाहि-निर्बहिः अत्यन्तबहिर्बहिस्तात्तरा। स्था० ३५३। निर०२७ निब्बुकच्छिन्नधय-निबुक्कच्छिन्नध्वजः निमज्जण-प्रवेशः। उत्त०७११। निर्मूलनिकृत्तकेतुः रथः। प्रश्न० ४९। निमन्त्रितं-निमंत्रणा पुरस्सरं प्रतिदिवसं नियतं दीयते निभंच्छइ-नितरां दुष्टमभिधत्ते। भग० ६८३। तत्। व्यव० १६० । निभंछणं-निर्भर्त्सनं-अपसर मे निमित्तं- “तिविहं होइ निमित्तं तोयप्पड़प्पन्नणागयं दृष्टिमार्गादित्यादिकम्। प्रश्न. १६० चेव। तेण न विणाउनेयं नज्जइ तेणं निमित्तं तु।" निब्भंछणा-न त्वया मम प्रयोजनमित्यादिपरुषवचनम्। अतीतं प्रत्युत्पन्न-मनागतं च भग०६८३ कालत्रयवतिलाभालाभादिपरिज्ञानहेतुः। बृह. २१५। निब्भए-निर्भयः शूरत्वात्। ज्ञाता०६७। निमित्तः-अष्टाङ्गस्य निमित्तस्य। आचा० ४१९। निब्भओ-निर्भयः इह लोकादिसप्तभयविप्रयुक्तः। आव० अनागतार्थपरिज्ञानहेतुः। ओघ०१४। कार्यवाचकः कारणं ५९ वा। आव. २८० निमित्तं लक्षणं निमित्तलक्षणम्। निब्भच्छण-निर्भर्त्सनं-आक्रोशविशेषः। प्रश्न. ५६। आव. २८२। दण्डकशाशस्त्रादीनि समाहारद्वन्द्रस्तत्र निभिज्जमाणं-नितरां निर्भिदयमानं अतिशयेन सति आयु-र्भिद्यत इति सम्बन्धः। स्था० ४००। हेतुः। भिद्यमानम्। जीवा० १९१। स्था० ४२७ अङ्गुष्ठप्रश्नादि। आचा० ३५१| निब्भेरिय-प्रसारितानि। उत्तथ० ३६७) चूडामण्याद्युपदेशेनातीता-दिभावसंवादनम्। प्रश्न निभ-नितरां भात इति निभम्। ज्ञाता० १६८। १०९। पटस्य तन्तव इव कारणम्। आव २७८। मिश्रितंनिभा-छाया। उत्त०४४२ नियमितम्। आव० ८५६। निमित्तं-अतीतादि। दशवै. निभिय-निभृतः-परद्यनादानव्यापारादुपरतः। प्रश्नः । २३६। निमित्तं-अतीतादयर्थपरिज्ञानहेतुः १२४। संयतः। सूत्र० ३८४१ शुभाशुभचेष्टादि। पिण्ड. १२११ मुनि दीपरत्नसागरजी रचित [130]] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy