SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] ३७ अभयसेणो-वारत्तपुरं नगरं, तत्थ अभयसेणो राया। | अभिकंख-अभिकाझ्य-उद्दिश्य। आचा० २८१। निशी० ५४ आ। वारत्रकपुरराजा। बृह. ३४९ आ। पर्यालोच्च। आचा० ३८८ अभयसेन- छर्दितदोषदृष्टान्ते राजा। पिण्ड० १६९। अभिकंखमाणो- अभिकाङ्क्षन, मायारहितः। दशवै. अभयसेना-वापीनाम। जम्बू० ३७०८ २५२ अभया- हरीतकी। आचा० १३०| निशी. १४१ आ। अभिकंता-अभिक्रान्ता-शय्यायास्तृतीयप्रकारः। बृह. अभये-अभयः, अनुत्तरोपपातिकदशानां प्रथमवर्गस्य ९३ । दशमाध्ययनम्। अनुत्त०१। अभिक्कंतं-अभिक्रान्तम, अभिक्रमणम्। प्रज्ञापकं, अभवसिद्धिय-अभवसिद्धिकः, अभव्यः। जीवा० ४४९। प्रत्यभिमुखं क्रमणम्। दशवै० १४१। स्था० ३०१ अभिक्कमंति-अभिलसंति। दशवै.६२ अभविय-अभव्यः-अयोग्यः उत्त०७१३। अभिक्कममाणे- अभिक्रामन्-गच्छन्। आचा० २१७१ अभाग-अभाग्यः, अशोभनः। आव०७०८। अभिक्खसेवा- पुणो पणो गमनं। निशी. ३९ आ। अभावं-नञः कुत्सायामपि दर्शनादशोभनं भावं-सर्वतो । अभिक्खं-अभिक्ष्णं, अनवरतम्। भग० २२, ४१। आचा. निष्काशनलक्षणं पर्यायम्। उत्त०४६। ३६५। सूत्र० ११५। उत्त० ३४३, २१४। आव० ४०७ अभाविआ-अगीतार्थाः। बृह. १६६ आ। अनुसमयम्। भग० ४३। पुनः पुनः। उत्त० ३४४, ४२८१ अभाविओ-अभावितः। आव० १०१। अभावितः-अपरि- स्था० ३०१॥ णतजिनवचनस्तस्य निर्लेपनाभावे माऽभूद अभिक्खणं अभिक्खणं ओहारइत्ता-शबलदोषः। सम. विपरिणामः। बृह. २७२। अभाविते-असंसर्गप्राप्तं प्राप्तसंसर्ग वा। स्था०४८१। अभिक्खणंऽभिक्खमोहारी-अभीक्ष्णमभीक्ष्णमवधारकः, अभावितो- कृताभ्यासः। निशी० १३१ आ। योऽभीक्ष्णमवधारिणी भाषां भाषते, यथा दासस्त्वं चौरो अभावुक-नलस्तम्बः। ओघ० २२३। वेति, यद्वा शकितं तन्निःशङ्कितं भणति। अभावो- असंभवः। दशवै० ३९। विनाशः। ब्रह. ७२ आ। एकादशममसमाधिस्थानम्। आव०६५३, ६५४| अभासो-स्वदेशभाषाया अज्ञः। ब्रह० १९ आ। अभिगच्छंति-अभिगच्छन्ति, समीपमभिगच्छन्ति। अभि-पृथग्। बृह. १९४ अ। भग. १३७ अभिई-अभिजित्, नक्षत्रविशेषः। सूर्य. ११४१ स्था० ७७ | अभिगता-अभिगताः, अभिगतजीवाजीवाः। आव० ३०४। अभिओग-अभियोगः, अज्ञाप्रदानलक्षणः। दशवै० २४९। | अभिगम-अभिगमः, ज्ञानम्। उत्त० ५९२। बोधिलाभः। विकुर्वणा। भग० १९१। बलात्कारः। उत्त० ३६५ सम० १२०। मैथनासेवना, गमनं च। आव० ८२५ अभिओगकया-अभियोगकृता, या अभिगम्य, विज्ञाय, आसेव्य। दशवै. २५८५ वशीकरणचूर्णमन्त्रयोः संयोजिता सा। ओघ. १९३। अभिगमकुसले-अभिगमक्शलः, लोकप्राघूर्णकादिप्रअभिओगपावणं-अभियोगप्रापणं, हठाव्यापारवर्तनम्। | तिपत्तिदक्षः। दशकं. २५५ प्रश्न. २२१ अभिगमणं-अभिगमनं, अभिओगिओ-आभियोगिकः। आव० १२४। सर्वबाह्यान्मण्डलादभ्यन्तरप्रवेशनम्। जीवा० ३४५। अभिओगे-अभियोगः, प्रेष्यकर्मणि व्यापार्यमाणत्वम्। सूर्य. २४३। जीवा. २४३। अभिगमरुई- अभिगमरुचिः यस्य श्रृतज्ञानमर्थतो दृष्टं अभिओगो-अभियोगः, पारवश्यम्। विपा० ५४। गर्वः।। स भवति। प्रज्ञा. १६। अभिगमो-ज्ञानं ततो रुचिर्यस्य आव० ७७२। वशीकरणचूर्णो मन्त्रश्च। ओघ. १९३। स, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सः। अभिओग्गो- अभियोग्यः, अभिमुखं कर्मसु युज्यते स्था० ५०४१ अभिगमरुचिः-अभिगमो-ज्ञानं तेन व्यापार्यत इति वा, तस्य भावः कर्म वा। जीवा० २८० | रुचिर्यस्य सः। उत्त० ५६३ मुनि दीपरत्नसागरजी रचित [79] “आगम-सागर-कोषः” [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy