SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text] अशून्यान्तरा-न शून्यानि अन्तराणि यासां ता। आव० | असंखयं-असंस्कृतम्। दशकं. १०५| उत्तराध्ययनेषु ३५ चतुर्थमध्ययनम्। उत्त० ९। सम० ६४। अशोकपल्लवप्रविभक्तिः-विंशतितमो नाट्यविधिः। असंखया-असङ्ख्यकाः, सङ्ख्याविरहिताः। उत्त० ३१६) जीवा. २४७ असंखेजजीविया- असङ्ख्यातजीविकाः वृक्षविशेषाः। अशोकलता- लताविशेषः। आचा० ३० भग० ३६४। यथा निम्बाम्रादीनां मूलकन्दस्कन्धत्वक् अश्रयः- (अंस), कोणाः, कोट्यः। स्था० ४३५। छाखाप्र-वालाः। स्था० १२२॥ चतुर्दिग्विभागोपलक्षिताः शरीरावयवाः अंखेज्जवित्थडे- असङ्ख्येयविस्तृतः असंङ्ख्येयं विस्तृतं पर्यड्कासनोपविष्टस्य जानुनोरन्तरं, आसनस्य यस्य सः। जीवा. १०६। ललाटोपरिभागस्य चान्तरम्, दक्षिणस्कन्धस्य असंखेप्पद्धा-असक्षेप्याद्धा, त्रिभागादिना प्रकारेण या जाननश्चान्तरम्, वामस्कन्धस्य दक्षिण सङ्क्षप्तुं न शक्यते सा चासौ अद्ध च। प्रज्ञा० ४८९) जानुनश्चान्तरमिति। जम्बू. १५) असंगहरुई-असङ्ग्रहरुचिः, गच्छोपग्रहकरस्यचतुर्दिग्विभागोपलक्षिताः शरीरावयवाः। स्था० ३५७। पीठादिक-स्योपकरणस्यैषणा दोषविमुक्तस्य अश्रुतनिश्रितम्- यत्पुनः पूर्वं तदपरिकर्मितमतेः लभ्यमानस्यात्मभरित्वेन न विदयते सङ्ग्रहे क्षयोपशम-पटीयस्त्वादौत्पत्तिक्यादिलक्षणम्पजायते रुचिर्यस्यासौ। प्रश्न. १२५१ तत्। आव०९। असंगे-असङ्गः, वैश्रमणस्य पुत्रस्थानीयो देवः। भग. अश्वंदमः- वाहकः। उत्त०६२ २००१ अश्विनी- प्रथमं नक्षत्रम्। दशवै. २३६। असंघयणो-आदिल्लेहिं तीहिं संघयणेहिं वज्जितो। अष्टभाग- अट्ठभागो-अष्टमो भागः। भग० ८३२ निशी० १३२ । अहमीपोसहो- अष्टमीपौषध-अष्टम्यां पौषधः असंघातिमो- एगंगिओ। निशी० ७९ अ। उपवासा-दिकोऽष्टमीपौषधः। आचा. ३२७ असंचइआ-असंचयिताः-ये मासिके दवैमासिके अहमीपोसहिया- अष्टमीपौषधिका-उत्सवाः। आचा० त्रैमासिके चतुर्मासिके पञ्चमासिके षण्मासिके वा ३२७ प्रायश्चित्ते वर्तन्ते ते। व्यव० ९७ आ। अष्टापदम्-अट्ठावय, तीर्थविशेषः। आचा० ४१८ आव० | असंचेअयओ-असंचेतयतः, अजानानस्य। ओघ० २२० २८७ बृह० ५ । असंजअ- असंयतः, गृहस्थः। आचा० ३४२ अष्टाष्टकिका- चतुःषष्टिः। व्यव० ३४७ आ। असंजगविसओ-भगवयापडिसिद्धो। निशी. १८ अ। अष्ठीवती-जानुनी। प्रश्न० ८० असंजण-असंगो, अगेही। निशी० ८१ अ। अष्ठीवान-जान्। जीवा० २७० असंजमो-असंयमः, प्राणवधस्य चतुर्दशपर्यायः। प्रश्न असंकमणो-अशकमनाः, न विद्यते शङ्का यस्य अधर्मद्वारस्य षष्ठं नाम। प्रश्न. ४३। मनसस्तद-शङ्कम् अशकं मनो यस्य स। आचा. असंजय-असंयतः चरणपरिणामशून्यः। भग०४९। १२। गृहस्थः । दशवै० २२२ असंयमवान्। प्रश्न० ३० असंकिया- अशकिता। आव० ५६१। असंजलं-जम्बूद्वीपैरवते पञ्चदशतीर्थकरनाम। सम० असंकिलिट्ठ-असक्लिष्टम्, निर्दूषणम्। औप० ५९। १५३ विशुद्ध्यमानपरिणामवान्। प्रश्न. ११० असंजोगरया-असंयोगरताः-संयोगः-सम्बन्धः पत्रकलअसंखडं- कलहः, वैरं वा। बृह० ४८ अ। बृह. ८६अ। त्रमित्रादिजनितस्तत्र रताः निशी० ३१अ। कलहः। (गणि०)। ओघ० ८० संयोगरतास्तदविपर्ययेणैकत्व-भावनाभाविता असंखडबोलो- कलहबोलः। आव०६१४१ असंयोगरताः। आचा० १८० असंखडिओ- असंखडिकः, कलहकारकः। ओघ. १५१| | असंजोगिमे-असंयोगिमः, संयोगिमादविपरीत मुनि दीपरत्नसागरजी रचित [104] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy