SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-१) [Type text]] अविराहणं-अविराधना। भग०८१८ अविहाव-अविभाव्य, अविभावनीयस्वरूपः। प्रश्न. १९। अविराहियसंजम-अविराधितसंयमः, अविहि-अविधिः। आव० ५२ अयतना। बृह. १५अ। प्रव्रज्याकालादारभ्या-भग्नचारित्रपरिणामः, अविहिगहिअं-अविधिग्रहणम्, अशुद्धस्य-उद् सज्वलनकषायसामर्थ्यात्प्रमत्तगुण गमादिदोषा-न्वितस्य यद् ग्रहणं, अथवा गुडादेव्यस्य स्थानकसामर्थ्यादवा। मण्डकादिना प्रच्छाय यदेकत्र पात्रकदेशे स्थापनं तत्। स्वल्पमायादिदोषसम्भवेऽप्यनाचरि-तचरणोपधातः। ओघ. १९२१ भग०५० अविहिपरिवावणिया-अविधिपरिष्ठापनिकी। आव. अविरिक्का-अविरक्ता, अविभक्तरिक्था। बह० २४३ अ। ६३८५ अविरेकछः- रोषः। व्यव० १३७ अ। अविहेडए- अविहेडकः, न क्वचिदचितेऽनादरवान्। दशवै. अविरुद्धो-अविरुद्धः, वैनयिकः। औप. ९० २६६। अविलं- लोगपसिद्ध। दशवै० ६। गडुलमाकुलं वा। सम० | अवीइ-अवीचिः, वीचिः-विच्छेदस्तदभावात्। उत्त. ५३ २३१| अविलंबियं-अविलम्बितम्, नातिमन्थरम्। भग० २१४१ अवीरिए-अवीर्यः, उत्थानादिक्रियाविकलः। भग० ९५ अमन्थरम्। ओघ. १८७। अनतिमन्दम्। प्रश्न. ११२१ मानसशक्तिवर्जितः। भग. ३२३। अविवन्न-अविपन्नः, अप्राप्तविपत् अवीरिय-अवीर्यः, सिद्धः। भग. ९५१ मन्त्रादिभिरनियन्त्रितः। उत्त० ४७१। अवीसंभो- अविश्रम्भः, अविश्वासः, प्राणवधस्य तृतीयः अविसेस-अविशेषः, विशेषरहितः। भग० ९६१। प्रज्ञा०७४ | पर्यायः। प्रश्न. ५ अविसंधि- प्रवाहे णाव्यवच्छिन्नम्। भग० ४७१। अवीहीपुच्छण-अविधिपृच्छा, वस्त्रपात्राय॒पकरणं अव्यवच्छिन्नम्। आव०७६१। विहारार्थमुद्ग्राह्य पृच्छन्ति। बृह० २४१ अ। अविसंवावण- अविसंवादनम्, पराविप्रतारणम्। उत्त. | अवुन्नं- अपुण्यम्। उत्त० २१० १७१। अवेइअ-अवेदितः, मनसाऽप्यनालोचितः। आव० ४१५) अविसंवायणाजोगे-अविसंवादनायोगः। स्था. १९६| अवोच्छिन्ना- अव्यच्छिन्ना यावदेकोऽपि तिष्ठति अविसादी-अविषादी, चिन्तारहितः, अदीनस्य पञ्चमं तावत्। आव० ७२७ नाम। अन्तः २२ अव्युच्छेदम्- वाण्यतिशयविशेषः, विवेक्षितार्थानां अविसारओ-अविशारदः। प्रज्ञा०६० सम्यक्सिद्धिं यावदनवच्छिन्नवचनप्रमेयम्। सम०६३। अविसुद्धलेस्से-अविशुद्धलेश्यः, कृष्णादिलेश्यः। जीवा० अव्वए-अव्ययम्, व्ययरहितम्। भग० ११९| १४२। विभंगज्ञानः। भग० २८४१ अव्वओ-अव्ययः, अव्ययशब्दवाच्यः। जीवा० १८३१ अविसुद्धो-पासत्थादी तेसिं मज्झातो जो आगतो विहारा- | अव्वते-अव्ययः पर्यायापगमेऽप्यनन्तपर्यायतया। स्था. भिमुहो तस्य जो पुव्वोवही सो अविसुद्धो। निशी० ११३ ३३३। अवयवापेक्षया। स्था० ३३३। व्ययाभावः। भग. अ। ७६० अविसेसियं-अविशेषतम्, विशेषरहितम्। जम्बू०८८1 | अवत्तं-अव्यक्तः, अव्यक्तमतं, अस्फुटमतं, अविसोहिकोडी-अविशोधिकोटिः। दशवै. १६२ संयताद्यवगमे सन्दिग्धबुद्धिः। आव० ३११| अविहम्ममाण-विविधं परीषहोपसगैर्हन्यमानो अव्यक्तम्। औप० १०६। अगीतार्थस्य ग्रोः सकाशे विहन्यमानः, न विहन्यमानोऽविहन्यमानः, न यदालोचनं तत्। स्था० ४८४॥ निर्विण्णः सन् वैहानसं गार्द्ध-पृष्ठमन्यद्वा बालमरणं अव्वत्तगसंचिया-अवक्तव्यसञ्चिताः, द्वय्यादिसङ् प्रतिपद्यत इति। आचा० २५९। ख्याव्य-वहारतः शीर्षप्रहेलिकायाः परतोऽसङ् अविहाड-अप्रगल्भः । व्यव० ३७९ अ। ख्यातव्यवहारश्च सङ्ख्यातत्वेनासङ्ख्यातत्वेन च मुनि दीपरत्नसागरजी रचित [102] "आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy