SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ का-१ हेमचन्द्रकोश ४ भामण्डलंचारुचमौलिपृष्ठेविउँबिताहर्पतिमंडलश्रीः॥५॥साये चगन्यूतिशतदयेरुजावैरेतयोमार्यतिरश्यरथ्यः॥दर्भिसमन्य स्वकचक्रत्तोभयंत्यानै एकादर्शकर्मघातजाः॥खेधर्मर चमेरा सपादपोठंमृगेंद्रासनमुज्ज्वलंचछत्रत्रयरत्नमयध्वजों घ्रिन्यासेचचामीकरपंकजानि॥-वत्रयंचारुचतुवांगता चैत्लटुमो धोबदनावकंटकाः।दुमानतिर्दुन्दुभिनादउँच्चकाती नुकूल शकुना:प्रदक्षिणाः॥६॥धाम्बुवर्षेवहुवर्णपुष्यष्टिक चश्मश्रु नरवाप्रद्धि चतुर्विधाम निकायकोटिर्जघन्यभावाद पिपार्श्वदेशे॥६॥क्रतूनामिन्द्रियार्थानामनुकूलत्वमित्यमीएको चविंशतिर्दृल्याबस्त्रिंशञ्चमीलिता६४i संस्कारवस्यमोदायेनु पचारपरीतता मेघनिर्घोषगांभीर्येप्रतिनाविधायिता। दक्षि णत्वमुपनीतरागत्वंचमहार्थताअव्याहतत्त्वंशिएत्वंसंशयानाम सम्भवः॥ ॥निराकृतान्पोत्तरत्वंहृदयंगमिताऽपिच॥मिथःसाको सतारस्तावचित्यंतत्त्वनिष्ठता॥६॥अप्रकीर्णप्रस्तत्व मथलार ध्यान्यनिदिता। आभिजात्यमतिस्निग्धमधुरलंप्रशस्यता मर्मबोधितौदार्ये धर्मार्थप्रतिबद्धता।कारकाद्यदिप-सोविभ्रमा दिवियुक्ततााचित्रकत्वगतत्वैतथानतिविलंबिता अनेक जातिवैचित्र्यमारोपितविशेषिता॥॥सत्त्वप्रधानतावर्णपदवाक्य विविक्तता॥अन्युस्थितिखेदित्त पंचविशञ्चगणाः ॥ १॥अंतगर पं दोनलोभवीयभौगोपभोगगाहासोरत्यरतितिर्जुगुमाशोक एवच॥७२॥कामे मिथ्यात्तमज्ञाननिद्रामानिरतिस्तथा। रागोदेगा न दोषास्तेषामशादीप्यमी महानोमनसिाई केवल्यम पुन र्भः शिवनिःश्रेयसंश्रेयोनिर्वाणब्रह्मनितिः।।महोदयस्सर्व वसयोनिाणमसर मुक्तिमोसा यवोऽयममसंभोग तिः॥५॥वांचंयमोवतीसाधुरनगौरवाषिर्मुनिःग नियथोभित्र स्पस्वतपोयोगशमादयः॥६मोसोमायोपोगोनानग्रहानेचरणा त्मकः अभाषणंपुननिगुरुर्टोरपदेशकः ॥अने योगक
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy