SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ क.१ 23 1 23 हेमचंद्रकोश३ प्राशिवातथा वामांत्रिशैलाक्रमतःपितरोमातरोईला स्या होमुरोमहीयास्त्रिभुरवोयर्सनायक - १ तेस कुसुम श्यापि मातंगोनिनयोजित ब्रह्मायसैटकमार षण्मुवालालकिन्नैरा:।।९ गरुडोगंधर्वोपही बरोबोपिच कुदिर्गामधपो चौमातगे हेदुपासका चक्रेश्चर्यजितवलादुरितारिश्वकालिकाममहार कालाश्यामशिन्तो भृकुटिश्वस्तारको अशोकामानवी चंडार विदिताचीकेशीतयोगकन्दप्पानिर्वाणाबलधारिणीधरणप्रिया नरदताचगान्धाकापावतीतथा सिहायिका निजेन्यः क्रमाच्छासनदेवताः। रोगजोश्य-संवर्ग:क्रौंचोजस्वस्ति क शशामकर-श्रीवत्स खड़ीमहिष मकरस्तथा॥४॥श्नोवे उमगलागोनद्यावधिोऽपिचा उम्मौनीलोसेलशरव फेणीसि हो हनीध्वजारताचपद्मप्रभवासुपूज्यौ भुकौतुचंद्रप्रभपुष्पदेती। लष्णोपुननिमुनौधिनीला श्रीमल्लिपा चौकनकत्विषोन्य॥४९॥उ सर्पिण्यामतीतायांचतुर्विंशतिरहताम् केवलज्ञानीनिर्वाणीसा गरोयमहायशाः॥ ॥विमल सर्वानुभूनि:-श्रीधरोद तीर्थक्षत ॥दामोदर सुनेजाव्य स्वाम्पथ मुनिसुव्रतः सुमतिः शिवगात वैवारत्तो यनिमीश्वरः अनिलोयशोधराज्य सतायो यजिने श्वरः। ॥ शुद्धमति शिवकर स्यन्दननाथसंप्रति भाविन्योतु पद्मनाभ शूरदेव सुपार्यक! ३॥ स्वयंप्रभश्वसनिभूतिर्देव गौदियौपेंढाल पोलिवार्षिशतकीर्तिश्रसुव्रतः। ॥अमोनि पापश्चनिष्पलाको निर्मम चित्रगुप्तः समाधिश्च संवर वर्ष शोधरः विजयोमैलदैवीचा नवीर्य नभद्रकतारसान सपिण्युत्सर्पिणीपुजिनोत्तमः तेषाचद होइतरूपगंधोनि रामय स्वदमलोमिता चासोन्जगेधोरुधिरामिषतुगोसीरथा राधवलेह्यवस्म आहारनी हारविधिस्त्वदृश्यमलारयतेति शयाःसहोल्या क्षेत्रेस्थितिर्योजनमात्रकेपिनदेवतिय रजनकोटिको है।सावाणीनृतियेक्सुरलोकभाषासंवादिनीयोजनगामिनीचा ।
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy