SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ का-१ 2. 3 ५ . . हेमचंद्रकोश चार्य उपाध्यायस्तपाठकः अनूचानःश्वचनेसांगेधीतीयुरोश्वस ॥ शिष्योविनेयोऽन्तेवासी शैक्षःप्रथमकल्पिक सतीर्थ्यास्त्वेकर वैविवेक पृथगात्मता॥७॥सकब्रह्मवताचार मियस्सब्रह्मचा रिणः॥ स्यात्यास्म्पय॑मानायस्सम्प्रदायोगुरुक्रममावतादानंप रिव्रज्यातपस्पानियमस्थितिः। अहिंसा सून्तालयब्रह्माकिंचन तायमा: नियमाशोचसन्तोषौस्वाध्यायतपसीअपि देवताभ णिधानंचकरणपुनरासनगर प्राणायाम:प्राणयमश्वासप्रश्वा सरोध प्रत्याद्वारास्त्विन्द्रियाणांविषयेभ्यतामाहृतिधारणा तु कचियेयेचित्तस्पस्थिरबंधन ध्यानंतुविषयेतस्मिन्नेकप्रत्ययस न्तनिसमाधिस्ततदेवार्थमात्राभासनरूपका एवं योगोय मा घडैरटभिस्समतोऽटयाश्च श्रेयसंमुभशिवकल्याणेश्योर सीयसश्रेयः समभावुकभविक कुशलमंगलभेट्रमंद्रशस्तानि॥८६ ॥इत्याचार्यहेमचंद्रविरचितायामभिधानचिं तामणोनाममालायादेवाधिदेवकाण्डःप्रथमः॥१॥ कार स्वर्गस्त्रिविष्पयोदिदीभविस्वविषताविषौनाकः॥ गौस्त्रिदिवमर्डर लोकःसुरालयत्तत्सदस्वमराः॥देवास्सपर्वसुरनिनरदेवतभूब हिर्मुखानिमिषदैवतनाकिलेवाः॥न्दारकास्सुमनसस्जिदशाअम यास्वाहास्वधाक्रतुसुधाभुजआदितेयाः॥२॥गीर्वाणामरुतोऽस्वभा विधानानवारयःगतेषांयानं विमानोन्यापीयूषममृतंसुधा॥३॥ असुरानागास्तडितस्सुपर्णकावन्ह गोऽनिलास्तनितामा उधि होपदि शोदशभवनाधीशा:कुमारान्ताः॥स्थापिशाचाभूतायक्षाराक्षसाकि न्नराअपिाकिम्युरुषामहोरगागंधर्वाश्वान्तराअमी॥५॥ज्योतिष्काः पंचचंद्रावग्रहनक्षत्रतारकाः।वैमानिका पुनःकल्पभवाहादशतेद भोगासाधर्मेशासनसनत्कुमारमाहेन्ब्रह्मलांतकजाः। शुकसहस्वारा नतप्राणतनाआरणाच्युतजाः॥७॥कल्पातीतानबवेयकाःपंचत्तमुत्तराः निकायभेदादेवस्पर्देवाकिलचतुर्विधाः॥आदित्यस्मदितार्यमारवरस
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy