________________
हेमचन्द्रकोशमलाकईन्धुःकवलीकोलियेथहलिप्रियः॥ नीप-कदम्बशाला स्तुसोरिष्टस्तुफेनिलः॥२०४ानिम्बोरिष्टः पिनुमन्दः समौपिन लमादकौकीसरतवादर स्यापिचव्यस्तूलकापिलः॥२०५।।
आरग्बंधःलतमालेषोवासाटरूषकोकरन्जस्तुमक्तमालस्त्व हिनोमहातरः॥२०॥महाकालतकिपाले मन्दार पारिभ के मधूकत्तुमधुष्टीलोगुडपुष्योमधुमः॥२०७ पीलुःसिनोगुडफलोग गलस्तक्लंकषः।रानादन पियालस्यातिनिशस्तस्यदुमः॥२०॥ नागरंगरतनारङ्गङ्गदीतापसदुमः काश्मीरीभद्रपर्णाश्रीपर्यमि कातुतितिडी॥२०॥शेलुःश्लेष्मान्तक पीतसालस्तुप्रियको सनः। पाटलिपादलाभूजीवदुत्वकोमृदच्छदः॥२१॥ मोत्याकर्णिका रेनिचुलेटिजलेन्जलोधात्रीशिवाचामलकीकलिरक्षौविभीतकः।। २११॥हरीतक्यभयापथ्यात्रिफलातत्फलत्रातापिन्छस्तुतमाल सस्पाञ्चम्पकोहेमपुष्पकः।।२१२॥ निर्गुण्डीसिन्धुबारेऽतिमुक्तकेमः धवीतलावासन्तीचौड्पृष्यन्तुजपाजातिस्तुमालती।।२१३॥मन्दिर कास्यादिनकिल सप्तलानवमालिकामागधीयूथिकासातुपीता स्याहेममुष्पिका॥१४॥प्रियङ्ग फलिनीश्मामावन्धकोबन्धुजीवकः करुणमल्लिकापुष्योजम्बीरेजम्भजम्भलौ॥२१५॥ मातुलुङ्गोजोजपुरः करीरककरौसमौ पंचाङ्गलस्स्यादेरंडेधातक्यांधातुपुष्यिकार २१६॥ कपिकच्छूरात्मगुप्ताधतूर कनकाव्हयः। कपित्यस्तुधिफ लोनालिकेलस्तुलीङ्गली॥२१॥आ सातकोवर्षपाकीकेतक-क्रक उच्छदः।। कोविंदारेयुगपत्रःशल्लकीतुगजप्रिया॥१८॥वेशोवेषु र्यवफलस्वचिसारस्तणध्वनः॥मस्कर शतपर्वाचस्वनवान्सतु कीचकः॥२१९॥तुकासीरीवंशक्षीरीत्वहीरीवंशरोचना।पंगेन मुकबाकोतस्योरेगेपुन फल।२२गाताम्बूलबल्लीताम्बूलीनाग पर्यायवल्यापितुव्यलायूलष्णलानुगुन्जादाक्षातुगोस्तेनीपस मृहीकाहारहूराचगोक्षुरस्तत्रिकण्टकः॥ वदंष्ट्रास्थलश्रृंगाटो गिरिकर्ण्यपराजित।।२२।।व्याघ्रीनिर्दिन्धिकाकंटकारिकास्यादयाम