SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ हेमचन्द्रकोश६ का ४ स्पालारोहोंकुरोक्रूरोरोहश्वसतुपर्वणः॥१८४॥समुस्थितस्याद लिशशिरवाशारखोलता समाः॥सालाशालास्कन्धशारवास्कन्धः प्रकांडमस्तक॥१८मूलाच्छारवावधिण्डि-प्रकाण्डो राजद शिफाः॥प्रकाण्डरहितेस्तम्बोविनपोगुल्मइत्यपि॥१६॥पि रोनामाग्रंशिलरंमूलंबोधिनामचोमारोमज्जालचिच्छल्ली चोचंवल्कंचवल्कल॥१८॥स्थाणोनुभूवकाशक काष्ठेदनिक दासणीमनिष्कुह कोटरोमंजामजरिवल्लरिश्वसा॥१८॥पत्रपर लोशलदनंबपर्गलदंदलानवेतस्मिनकिसलयकिसलं पल्लवो तु॥१९॥नप्रबालोःस्यकोशीशुंगामादिईलनसा॥विस्ता - रविरपौतुल्यौपसूनंकुसुमंसम॥१९०॥पुष्पसूनसुमनसःप्रसव , चमणीवक।जालकक्षारकोतल्यौकलिकायान्तकारकः॥१॥ मलेमुकलंगुच्छेगुच्छस्तवक गुत्स काः॥गलुच्छो थरज-पोप्य परागोथरसोमधु॥१९॥मकरन्दोमरन्दनरन्तप्रसवबंधनाम बुद्दोजम्मफुल्लानिव्याकोशविकस्मिते॥१९३॥उन्मिषितं विकसि तंदलितसटितस्फुटंगप्रफुल्लोत्फुल्लसम्फुल्लोच्छूमितानिविज भित॥१९४ास्मेरविनिमुन्निद्रविमुद्रहसितानिची संकुचितंतु निद्राणांमीलितंमुद्रितंचतत्॥१९५॥फलंतुसस्यंतच्छष्कंबानमा मंशलादचायन्धिःपर्वपरवनिकोशीशिम्बाशमीशमिः।।१९६॥ शिम्बिश्वपिप्पलोश्वस्थानीयक्ष कुजराशनः॥झष्णवासोबोर धितर प्लसस्कपर्छ टीजती॥१९॥न्यग्रोधस्तुवद पात्स्यास्टोवैध बणालयः।।उटुम्बरोजन्तुफलोमशकीदेमदुग्धकः।।१९ ॥कार कोदेवरिकाफलामलयुजेधनेफला|आम्रव्रतस्सहकार-सप्तपर्ण रूवयुक्छदः॥१९॥शिगुःशोभाजनोक्षीवतीक्ष्णगन्धकमोचकाः ॥श्वेत श्वेतमरिच-पुन्लांग:सुरपर्णिका॥२०॥वकल-केसरोशो क केकेलि ककुभोऽर्जुनः॥मालूर श्रीफलोविल्व किकिरात:कुरं .. रकः॥२०१॥विपत्रकापलाश:स्यास्किंशुकोब्रह्मपादपः॥णराज. स्तलस्तालोरम्भामोचाकदल्यपि॥२२॥ करवीरोहयमार:कुटन गिरिमल्लिकाविडलीवेतसःसीतोवानीरोबजलोरशः ॥२०३।।
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy