SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ हेमचंद्रकोश६२ को। तावत्सादनीगुडूचीचविशालाविन्द्रवारुणी॥२३॥उशीरवीर । जीमूलेदीवेरेगरकंजलाप्रपन्नाडस्त्वेडगजोदद्रुमश्चक्रमई ५५ कः॥२२४ालवायोमहारजनंकसुभकमलोतरंगलातुगालवारो प्रतिल्वशावरमार्जना:।।२२५॥मृणालिनीपुरकिनीनलिनीपंक जिन्यपिाकमलनलिनंपदामरविन्दकुशेशय॥२२६॥परंशतसह स्त्राभ्यांपत्रेराजीवपुष्करेगविसप्रसूनैनालीकंतामरसमहोत्पलं ॥२२७॥ तज्जलात्मरस पडासरेरुडुजन्मजाः॥पुण्डरीकंसिता म्भोजमथरक्तररोरुहेरचारकोत्पलैकोकनद रविण्याकुम इती उत्पलंस्यात्कुवलयेकवेलंकुवलेकुवं॥२२॥श्तेतुतत्रकुम दुबैरखंगभाव्हयानीलेतुस्यादिन्दीवर हल्लकरक्तसन्ध्यक॥२३० सौगन्धिकन्तुकल्हारंवीजकोशोवराटकाकर्णिकापदानातुम णालतन्तुलेविसं॥२३॥किंजल्ककेसरसंवर्तिकातस्यान्नवंदलें। करहात शिफाचस्यात्कन्देसलिलजन्मन।।२३२॥उत्सलानांतुशा लकनील्योशेबालशेवलाशेवालंशैवलशेपालंजलाच्छुकनीलि के॥२३॥धान्यतुसस्यसीत्यंचवीहिस्तम्बकरिश्वतताआशु-स्या त्पारलोनीहिर्गर्भपाकीतुषष्ठिकः।।२३४॥शालयःकलमाद्यास्स्युः कलमस्तकलामकालोहितोरक्तशालिस्यान्महाशालिःसुगंधि कः॥२३५॥ यवोहयप्रिपरतीक्ष्णभूकस्तोक्मरत्व सौहरिताम इल्यकोमसरस्पात्कलायस्तसतीनकः॥२३६॥हरेणुःखण्डि कश्याप्रचणकोहरिमन्थकः॥मावस्तुमदनोनन्दिरष्योबीजव रोवली॥२३७॥मुद्गस्तुप्रधनोलोभ्योबलाटोहरितोहरितापीते स्मिन्वसुरवण्डीरप्रवेलयशसारदाः॥३॥ रुष्णेश्वरवासन्तद रिमन्यजेंशिम्बिका॥वनमजेतवरक निगूढकालीनकाः॥२३९॥ रखण्डीराजमुद्रेतुमकुरकमपुष्टकोण गोधूमेसुमनावल्लनिष्पा कसितशिम्विकः ॥२४ाकुलत्यस्तुकालवन्तरताम्ररन्ताकुलाथ का आढकीसुवरीवास्यात्कुल्माषस्तयाक्क-॥२४॥नीवार स्तुवनब्रीहिःशमाकश्यामकीसमो॥ कस्तुकड्नीकडुप्रियेगु
SR No.016122
Book TitleHemchandra Kosh
Original Sutra AuthorHemchandracharya
Author
PublisherJaina Publishing Company
Publication Year
Total Pages228
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy