SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ शेषनाममालायां देवकाण्डः ४४५ गृहजालिकाऽथ सूत्रधारे स्याद् बीजदर्शकः । पूज्ये भरटको भट्टः, प्रयोज्यः पूज्यनामतः ॥९१॥ [अभि० मूलश्लोकाङ्काः २३२-३३६] इति शेषनाममालायां देवकाण्डो द्वितीयः ॥२॥ ॥ अथ तृतीयकाण्डशेषः प्रारभ्यते ॥ अथ प्रवीणे क्षेत्रज्ञो, नदीष्णो निष्ण इत्यपि । ॐकालच्छेकिलो छेके, काहलोऽस्फुटभाषिणि ॥९२॥ मुके जडकडौ मूर्खे, त्वनेडो नामवर्जितः। परतन्त्रे वंशाऽऽयत्तावधीनोऽप्यथ दुर्गते ॥१३॥ शुद्रो दीनश्च नीचश्व, भाटिस्तु गणिकाभृतौ। वस्तु-वस्तौ तु चकितेऽथ क्षुद्र-प्रखलौ खले ॥९४॥ चौरे तु चोरडो रात्रिचरो याच्आ तु भिक्षणा । अभिषस्तिर्मार्गणा च, बुभुक्षायां क्षुधाक्षुधौ ॥९५॥ भक्तमण्डे तु प्रस्राव-प्रसवाऽऽच्छोदनाऽऽस्रवाः अपूपे पारिशोलोऽथ, करम्बो दधिसक्तुषु ॥१६॥ ईण्डेरिका तु वटिका, शष्कुली त्वलोटिका। पर्यटास्तु मर्मराला, घृताण्डी तु घृतौषणी ॥९७॥ जड-किडौ मूर्खे-पु० ॥ ९३ ॥ चरडो-सू० ॥ ९५ ॥ तु घृतोषणी ॥ ९७
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy