________________
४४६ शेषनाममालायां मर्त्यकाण्डः समिताखण्डाज्यकृतो, मोदको लड्डुकश्च सः । एलामरिचादियुतः, स पुनः सिंहकेसरः ॥९८॥ लाजेषु भरुजोखूषखटिकापरिवारकाः। दुग्धे योग्य बालसात्म्यं जोवनीयं रसोतमम् ॥९९। सरं गव्यं मधुज्येष्ठ, धारोष्णं तु पयोऽमृतम् । दनि श्रीघनमङ्गल्ये, तक्रे कट्वरसारणे ॥१०॥
[अभि० मूलश्लोकाङ्काः-३४२-४०९ ] अर्शोघ्नं परमरसः, कुल्माषाभिषुते पुनः । गृहाम्बु मधुरा चाथ, स्यात् कुस्तुमधुरुरल्लुका ॥१०१॥ मरिचे तु द्वारवृत्त, मरीचं बलितं तथा। पिप्पल्यामूषणा शौण्डी, चपला तीक्ष्णतण्डुला ॥१०२॥ उपणा तण्डुलफला, कोला च कृष्णतण्डुला । जीरे जीरण जरणो, हिङ्गौ तु भूतनाशनम् ॥१०॥ अग्ढगन्धमत्युग्रं, लिप्सो लालसलम्पटौ । लोलो लिप्सा तु धनाया, रुचिरीप्सा च कामना ॥१०॥ पूजा त्वपचितिरथ, चिपिटो नम्रनासिके । पङ्गुलस्तु पीठसपी, किरातस्त्वल्पवमणि ॥१०५॥
भरजोदूष० ॥ ९९ ॥ मरीचं चलितं तथा। मौषणा, शौण्डी ॥ १०२॥
3
.
ओषणा तण्डुल. ॥ १०३ ॥