SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ४४४ शेषनाममालायां देवकाण्डः gal taranissकारी, चण्डालानां तु वल्लकी । htण्डवीणा कुवीणा च, डकारी किन्नरी तथा ॥ ८३ ॥ 3 सारिका खुडणी चाथ, दर्दरे कलशीमुखः । १ · १ 1 सूत्रकोणो डमरु, समो पणव कङ्कणौ ॥ ८४ ॥ शृङ्गवाद्ये शृङ्गमुखं, हुडुकस्तालमर्दकः। 3 काहला तु कुहाला स्यात्, चण्डकोलाहला च सा ॥ ८५॥ संवेशप्रतिबोधार्थ, द्रगड-द्रकटावुभौ । देवतार्चनतुर्ये तु धूमलो बेलिरित्यपि ॥८६॥ क्षुण्णकं मृतयात्रायां, माङ्गले प्रियवादिका । रणोद्यमे त्वर्धतूरा, वाद्यभेदास्तथाऽपरे ||२७|| डिण्डिमो झर्झरो मड्डस्तिमिला किरिकिच्चिका । लम्बिका टहरी वेध्या, कलापूरादयोऽपि च ॥ ८८ ॥ · 1 भयङ्करे तु डेमरमाभीलं भासुरं तथा ॥ ४९ ॥ आर्ये फुलकं मोहो, वीक्ष्य लोतस्तु गजले ॥८९॥ निद्रायां तामसी सुप्ते, सुष्वापः सुखसुप्तिका । ૨ आकारगूहने चावकटिकाऽवकुटारिका ॥९०॥ पणव - किंकिणौ ॥ ८४ ॥ तालमईलः मस्तिमिला । लुम्बिका टहरी ॥ ८८ ॥ हक्कार-काङ्कारौ, चण्डालानां तु । डक्कारी किंनरी ॥ ८३ ॥ डमरकं, समौ । ।। ८५ ।। मङ्गले. प्रिय० ॥। ८७ ॥ वोक्षम् ॥ ८९ ॥
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy