SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ शेषनाममालायां देवकाण्डः ५९ यज्ञनेमिर्लोहिताक्ष, एकपाद् द्विपदः कपिः ।। ७५ ।। १०१ 65 १०० १०२ 903 एकङ्गो यमकीलः आसन्दः शिवकीर्तनः । " १०७ १२४१०५६ १०८ 1 दुवंशः श्रीवराहः, सदायोगी सुयामुनः ॥ ७६ ॥ १ ४ बलभद्रे तु भद्राङ्गः, फालो गुप्तचरो बली । ७ taratitar: पौरः शेषाहिनामभृत् ॥ ७७ ॥ लक्ष्म्यां तु भरी विष्णुशक्तिः क्षौरान्मानुषी । तु नः शिखिमृत्युर्महोत्सवः ॥ ७८ ॥ " ४ शमान्तकः सर्वधन्त्री, रागरज्जुः प्रकर्षकः । मनोदाही मथन, गरुडस्तु विषापहः ।। ७९ ।। ૩ पक्षिसिंहो महापक्ष, महावेगो विशालकः । उन्नतोशः स्वमुखभूः, शिलानी होऽहिभुक् च सः ॥ ८० ॥ [ अभि० मूलश्लोकाङ्काः २.१९-२३१ ] ૩ बुद्धे तु भगवान् योगी, बुधो विज्ञानदेशनः । महासच्च लोकनाथ, बरिन् सुनिश्चितः ॥ ८१ ॥ गुणान्धर्वगतद्वन्द्वो वचने स्यात् तु जल्पितम् । लपितोदितभणिताभिधानगदितानि च ॥ ८२ ॥ ४ ४४३ ऋक्षनेमिर्लोहिताक्ष• ।। ७५ ।। गुप्तवरो बली । भद्रबलत: - भद्रवलनः ॥ ७७॥ उल्वतीशः स्वमुखसुः - सू० ।। ८० ।।
SR No.016119
Book TitleAbhidhan Chintamani Kosh
Original Sutra AuthorN/A
AuthorVijaykastursuri
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1973
Total Pages866
LanguageGujarati
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy